Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9291
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ / (1.2) Par.?
bhīṣmam āmantrayāmāsa dhṛtarāṣṭraṃ ca pāṇḍavaḥ // (1.3) Par.?
prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ / (2.1) Par.?
saṃśrutya dharmarājasya yajñaṃ yajñavidastadā // (2.2) Par.?
anye ca śataśastuṣṭair manobhir manujarṣabha / (3.1) Par.?
draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam // (3.2) Par.?
digbhyaḥ sarve samāpetuḥ pārthivāstatra bhārata / (4.1) Par.?
samupādāya ratnāni vividhāni mahānti ca // (4.2) Par.?
dhṛtarāṣṭraśca bhīṣmaśca viduraśca mahāmatiḥ / (5.1) Par.?
duryodhanapurogāśca bhrātaraḥ sarva eva te // (5.2) Par.?
satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ / (6.1) Par.?
gāndhārarājaḥ subalaḥ śakuniśca mahābalaḥ // (6.2) Par.?
acalo vṛṣakaścaiva karṇaśca rathināṃ varaḥ / (7.1) Par.?
ṛtaḥ śalyo madrarājo bāhlikaśca mahārathaḥ // (7.2) Par.?
somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ / (8.1) Par.?
aśvatthāmā kṛpo droṇaḥ saindhavaśca jayadrathaḥ // (8.2) Par.?
yajñasenaḥ saputraśca śālvaśca vasudhādhipaḥ / (9.1) Par.?
prāgjyotiṣaśca nṛpatir bhagadatto mahāyaśāḥ // (9.2) Par.?
saha sarvaistathā mlecchaiḥ sāgarānūpavāsibhiḥ / (10.1) Par.?
pārvatīyāśca rājāno rājā caiva bṛhadbalaḥ // (10.2) Par.?
pauṇḍrako vāsudevaśca vaṅgaḥ kāliṅgakastathā / (11.1) Par.?
ākarṣaḥ kuntalaścaiva vānavāsyāndhrakāstathā // (11.2) Par.?
draviḍāḥ siṃhalāścaiva rājā kāśmīrakastathā / (12.1) Par.?
kuntibhojo mahātejāḥ suhmaśca sumahābalaḥ // (12.2) Par.?
bāhlikāścāpare śūrā rājānaḥ sarva eva te / (13.1) Par.?
virāṭaḥ saha putraiśca mācellaśca mahārathaḥ / (13.2) Par.?
rājāno rājaputrāśca nānājanapadeśvarāḥ // (13.3) Par.?
śiśupālo mahāvīryaḥ saha putreṇa bhārata / (14.1) Par.?
āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ // (14.2) Par.?
rāmaścaivāniruddhaśca babhruśca sahasāraṇaḥ / (15.1) Par.?
gadapradyumnasāmbāśca cārudeṣṇaśca vīryavān // (15.2) Par.?
ulmuko niśaṭhaścaiva vīraḥ prādyumnir eva ca / (16.1) Par.?
vṛṣṇayo nikhilenānye samājagmur mahārathāḥ // (16.2) Par.?
ete cānye ca bahavo rājāno madhyadeśajāḥ / (17.1) Par.?
ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum // (17.2) Par.?
dadusteṣām āvasathān dharmarājasya śāsanāt / (18.1) Par.?
bahukakṣyānvitān rājan dīrghikāvṛkṣaśobhitān // (18.2) Par.?
tathā dharmātmajasteṣāṃ cakre pūjām anuttamām / (19.1) Par.?
satkṛtāśca yathoddiṣṭāñ jagmur āvasathānnṛpāḥ // (19.2) Par.?
kailāsaśikharaprakhyānmanojñān dravyabhūṣitān / (20.1) Par.?
sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ // (20.2) Par.?
suvarṇajālasaṃvītānmaṇikuṭṭimaśobhitān / (21.1) Par.?
sukhārohaṇasopānānmahāsanaparicchadān // (21.2) Par.?
sragdāmasamavacchannān uttamāgurugandhinaḥ / (22.1) Par.?
haṃsāṃśuvarṇasadṛśān āyojanasudarśanān // (22.2) Par.?
asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ / (23.1) Par.?
bahudhātupinaddhāṅgān himavacchikharān iva // (23.2) Par.?
viśrāntāste tato 'paśyan bhūmipā bhūridakṣiṇam / (24.1) Par.?
vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram // (24.2) Par.?
tat sadaḥ pārthivaiḥ kīrṇaṃ brāhmaṇaiśca mahātmabhiḥ / (25.1) Par.?
bhrājate sma tadā rājannākapṛṣṭham ivāmaraiḥ // (25.2) Par.?
Duration=0.10623002052307 secs.