Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9293
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha / (1.2) Par.?
antarvedīṃ praviviśuḥ satkārārthaṃ maharṣayaḥ // (1.3) Par.?
nāradapramukhāstasyām antarvedyāṃ mahātmanaḥ / (2.1) Par.?
samāsīnāḥ śuśubhire saha rājarṣibhistadā // (2.2) Par.?
sametā brahmabhavane devā devarṣayo yathā / (3.1) Par.?
karmāntaram upāsanto jajalpur amitaujasaḥ // (3.2) Par.?
idam evaṃ na cāpyevam evam etanna cānyathā / (4.1) Par.?
ityūcur bahavastatra vitaṇḍānāḥ parasparam // (4.2) Par.?
kṛśān arthāṃstathā kecid akṛśāṃstatra kurvate / (5.1) Par.?
akṛśāṃśca kṛśāṃścakrur hetubhiḥ śāstraniścitaiḥ // (5.2) Par.?
tatra medhāvinaḥ kecid artham anyaiḥ prapūritam / (6.1) Par.?
vicikṣipur yathā śyenā nabhogatam ivāmiṣam // (6.2) Par.?
kecid dharmārthasaṃyuktāḥ kathāstatra mahāvratāḥ / (7.1) Par.?
remire kathayantaśca sarvavedavidāṃ varāḥ // (7.2) Par.?
sā vedir vedasampannair devadvijamaharṣibhiḥ / (8.1) Par.?
ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā // (8.2) Par.?
na tasyāṃ saṃnidhau śūdraḥ kaścid āsīnna cāvrataḥ / (9.1) Par.?
antarvedyāṃ tadā rājan yudhiṣṭhiraniveśane // (9.2) Par.?
tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām / (10.1) Par.?
tutoṣa nāradaḥ paśyan dharmarājasya dhīmataḥ // (10.2) Par.?
atha cintāṃ samāpede sa munir manujādhipa / (11.1) Par.?
nāradastaṃ tadā paśyan sarvakṣatrasamāgamam // (11.2) Par.?
sasmāra ca purāvṛttāṃ kathāṃ tāṃ bharatarṣabha / (12.1) Par.?
aṃśāvataraṇe yāsau brahmaṇo bhavane 'bhavat // (12.2) Par.?
devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana / (13.1) Par.?
nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim // (13.2) Par.?
sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ / (14.1) Par.?
pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjayaḥ // (14.2) Par.?
saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam / (15.1) Par.?
anyonyam abhinighnantaḥ punar lokān avāpsyatha // (15.2) Par.?
iti nārāyaṇaḥ śaṃbhur bhagavāñ jagataḥ prabhuḥ / (16.1) Par.?
ādiśya vibudhān sarvān ajāyata yadukṣaye // (16.2) Par.?
kṣitāvandhakavṛṣṇīnāṃ vaṃśe vaṃśabhṛtāṃ varaḥ / (17.1) Par.?
parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ // (17.2) Par.?
yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate / (18.1) Par.?
so 'yaṃ mānuṣavannāma harir āste 'rimardanaḥ // (18.2) Par.?
aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam / (19.1) Par.?
ādāsyati punaḥ kṣatram evaṃ balasamanvitam // (19.2) Par.?
ityetāṃ nāradaścintāṃ cintayāmāsa dharmavit / (20.1) Par.?
hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īśvaram // (20.2) Par.?
tasmin dharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ / (21.1) Par.?
mahādhvare mahābuddhistasthau sa bahumānataḥ // (21.2) Par.?
tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram / (22.1) Par.?
kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata // (22.2) Par.?
ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira / (23.1) Par.?
snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhānnṛpaṃ tathā // (23.2) Par.?
etān arhān abhigatān āhuḥ saṃvatsaroṣitān / (24.1) Par.?
ta ime kālapūgasya mahato 'smān upāgatāḥ // (24.2) Par.?
eṣām ekaikaśo rājann arghyam ānīyatām iti / (25.1) Par.?
atha caiṣāṃ variṣṭhāya samarthāyopanīyatām // (25.2) Par.?
yudhiṣṭhira uvāca / (26.1) Par.?
kasmai bhavānmanyate 'rgham ekasmai kurunandana / (26.2) Par.?
upanīyamānaṃ yuktaṃ ca tanme brūhi pitāmaha // (26.3) Par.?
vaiśaṃpāyana uvāca / (27.1) Par.?
tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata / (27.2) Par.?
vārṣṇeyaṃ manyate kṛṣṇam arhaṇīyatamaṃ bhuvi // (27.3) Par.?
eṣa hyeṣāṃ sametānāṃ tejobalaparākramaiḥ / (28.1) Par.?
madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ // (28.2) Par.?
asūryam iva sūryeṇa nivātam iva vāyunā / (29.1) Par.?
bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ // (29.2) Par.?
tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān / (30.1) Par.?
upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam // (30.2) Par.?
pratijagrāha tat kṛṣṇaḥ śāstradṛṣṭena karmaṇā / (31.1) Par.?
śiśupālastu tāṃ pūjāṃ vāsudeve na cakṣame // (31.2) Par.?
sa upālabhya bhīṣmaṃ ca dharmarājaṃ ca saṃsadi / (32.1) Par.?
apākṣipad vāsudevaṃ cedirājo mahābalaḥ // (32.2) Par.?
Duration=0.13527417182922 secs.