Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9294
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śiśupāla uvāca / (1.1) Par.?
nāyam arhati vārṣṇeyastiṣṭhatsviha mahātmasu / (1.2) Par.?
mahīpatiṣu kauravya rājavat pārthivārhaṇam // (1.3) Par.?
nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu / (2.1) Par.?
yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi // (2.2) Par.?
bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ / (3.1) Par.?
ayaṃ tatrābhyatikrānta āpageyo 'lpadarśanaḥ // (3.2) Par.?
tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā / (4.1) Par.?
bhavatyabhyadhikaṃ bhīṣmo lokeṣvavamataḥ satām // (4.2) Par.?
kathaṃ hyarājā dāśārho madhye sarvamahīkṣitām / (5.1) Par.?
arhaṇām arhati tathā yathā yuṣmābhir arcitaḥ // (5.2) Par.?
atha vā manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha / (6.1) Par.?
vasudeve sthite vṛddhe katham arhati tatsutaḥ // (6.2) Par.?
atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān / (7.1) Par.?
drupade tiṣṭhati kathaṃ mādhavo 'rhati pūjanam // (7.2) Par.?
ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava / (8.1) Par.?
droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi // (8.2) Par.?
ṛtvijaṃ manyase kṛṣṇam atha vā kurunandana / (9.1) Par.?
dvaipāyane sthite vipre kathaṃ kṛṣṇo 'rcitastvayā // (9.2) Par.?
naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ / (10.1) Par.?
arcitaśca kuruśreṣṭha kim anyat priyakāmyayā // (10.2) Par.?
atha vāpyarcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ / (11.1) Par.?
kiṃ rājabhir ihānītair avamānāya bhārata // (11.2) Par.?
vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ / (12.1) Par.?
prayacchāmaḥ karān sarve na lobhānna ca sāntvanāt // (12.2) Par.?
asya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ / (13.1) Par.?
karān asmai prayacchāmaḥ so 'yam asmānna manyate // (13.2) Par.?
kim anyad avamānāddhi yad imaṃ rājasaṃsadi / (14.1) Par.?
aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi // (14.2) Par.?
akasmād dharmaputrasya dharmātmeti yaśo gatam / (15.1) Par.?
ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet / (15.2) Par.?
yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā // (15.3) Par.?
adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt / (16.1) Par.?
kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt // (16.2) Par.?
yadi bhītāśca kaunteyāḥ kṛpaṇāśca tapasvinaḥ / (17.1) Par.?
nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati // (17.2) Par.?
atha vā kṛpaṇair etām upanītāṃ janārdana / (18.1) Par.?
pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi // (18.2) Par.?
ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase / (19.1) Par.?
haviṣaḥ prāpya niṣyandaṃ prāśituṃ śveva nirjane // (19.2) Par.?
na tvayaṃ pārthivendrāṇām avamānaḥ prayujyate / (20.1) Par.?
tvām eva kuravo vyaktaṃ pralambhante janārdana // (20.2) Par.?
klībe dārakriyā yādṛg andhe vā rūpadarśanam / (21.1) Par.?
arājño rājavat pūjā tathā te madhusūdana // (21.2) Par.?
dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaśca yādṛśaḥ / (22.1) Par.?
vāsudevo 'pyayaṃ dṛṣṭaḥ sarvam etad yathātatham // (22.2) Par.?
ityuktvā śiśupālastān utthāya paramāsanāt / (23.1) Par.?
niryayau sadasastasmāt sahito rājabhistadā // (23.2) Par.?
Duration=0.13906192779541 secs.