Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9296
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktvā tato bhīṣmo virarāma mahāyaśāḥ / (1.2) Par.?
vyājahārottaraṃ tatra sahadevo 'rthavad vacaḥ // (1.3) Par.?
keśavaṃ keśihantāram aprameyaparākramam / (2.1) Par.?
pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ // (2.2) Par.?
sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam / (3.1) Par.?
evam ukte mayā samyag uttaraṃ prabravītu saḥ // (3.2) Par.?
matimantastu ye kecid ācāryaṃ pitaraṃ gurum / (4.1) Par.?
arcyam arcitam arcārham anujānantu te nṛpāḥ // (4.2) Par.?
tato na vyājahāraiṣāṃ kaścid buddhimatāṃ satām / (5.1) Par.?
mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade // (5.2) Par.?
tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani / (6.1) Par.?
adṛśyarūpā vācaścāpyabruvan sādhu sādhviti // (6.2) Par.?
āvidhyad ajinaṃ kṛṣṇaṃ bhaviṣyadbhūtajalpakaḥ / (7.1) Par.?
sarvasaṃśayanirmoktā nāradaḥ sarvalokavit // (7.2) Par.?
tatrāhūtāgatāḥ sarve sunīthapramukhā gaṇāḥ / (8.1) Par.?
samprādṛśyanta saṃkruddhā vivarṇavadanāstathā // (8.2) Par.?
yudhiṣṭhirābhiṣekaṃ ca vāsudevasya cārhaṇam / (9.1) Par.?
abruvaṃstatra rājāno nirvedād ātmaniścayāt // (9.2) Par.?
suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau / (10.1) Par.?
āmiṣād apakṛṣṭānāṃ siṃhānām iva garjatām // (10.2) Par.?
taṃ balaugham aparyantaṃ rājasāgaram akṣayam / (11.1) Par.?
kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā // (11.2) Par.?
pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ / (12.1) Par.?
sahadevo nṛṇāṃ devaḥ samāpayata karma tat // (12.2) Par.?
tasminn abhyarcite kṛṣṇe sunīthaḥ śatrukarṣaṇaḥ / (13.1) Par.?
atitāmrekṣaṇaḥ kopād uvāca manujādhipān // (13.2) Par.?
sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam / (14.1) Par.?
yudhi tiṣṭhāma saṃnahya sametān vṛṣṇipāṇḍavān // (14.2) Par.?
iti sarvān samutsāhya rājñastāṃścedipuṃgavaḥ / (15.1) Par.?
yajñopaghātāya tataḥ so 'mantrayata rājabhiḥ // (15.2) Par.?
Duration=0.070135831832886 secs.