Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9298
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śiśupāla uvāca / (1.1) Par.?
vibhīṣikābhir bahvībhir bhīṣayan sarvapārthivān / (1.2) Par.?
na vyapatrapase kasmād vṛddhaḥ san kulapāṃsanaḥ // (1.3) Par.?
yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā / (2.1) Par.?
vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ // (2.2) Par.?
nāvi naur iva sambaddhā yathāndho vāndham anviyāt / (3.1) Par.?
tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ // (3.2) Par.?
pūtanāghātapūrvāṇi karmāṇyasya viśeṣataḥ / (4.1) Par.?
tvayā kīrtayatāsmākaṃ bhūyaḥ pracyāvitaṃ manaḥ // (4.2) Par.?
avaliptasya mūrkhasya keśavaṃ stotum icchataḥ / (5.1) Par.?
kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate // (5.2) Par.?
yatra kutsā prayoktavyā bhīṣma bālatarair naraiḥ / (6.1) Par.?
tam imaṃ jñānavṛddhaḥ san gopaṃ saṃstotum icchasi // (6.2) Par.?
yadyanena hatā bālye śakuniścitram atra kim / (7.1) Par.?
tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau // (7.2) Par.?
cetanārahitaṃ kāṣṭhaṃ yadyanena nipātitam / (8.1) Par.?
pādena śakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam // (8.2) Par.?
valmīkamātraḥ saptāhaṃ yadyanena dhṛto 'calaḥ / (9.1) Par.?
tadā govardhano bhīṣma na taccitraṃ mataṃ mama // (9.2) Par.?
bhuktam etena bahvannaṃ krīḍatā nagamūrdhani / (10.1) Par.?
iti te bhīṣma śṛṇvānāḥ paraṃ vismayam āgatāḥ // (10.2) Par.?
yasya cānena dharmajña bhuktam annaṃ balīyasaḥ / (11.1) Par.?
sa cānena hataḥ kaṃsa ityetanna mahādbhutam // (11.2) Par.?
na te śrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām / (12.1) Par.?
yad vakṣye tvām adharmajña vākyaṃ kurukulādhama // (12.2) Par.?
strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca / (13.1) Par.?
yasya cānnāni bhuñjīta yaśca syāccharaṇāgataḥ // (13.2) Par.?
iti santo 'nuśāsanti sajjanā dharmiṇaḥ sadā / (14.1) Par.?
bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate // (14.2) Par.?
jñānavṛddhaṃ ca vṛddhaṃ ca bhūyāṃsaṃ keśavaṃ mama / (15.1) Par.?
ajānata ivākhyāsi saṃstuvan kurusattama / (15.2) Par.?
goghnaḥ strīghnaśca san bhīṣma kathaṃ saṃstavam arhati // (15.3) Par.?
asau matimatāṃ śreṣṭho ya eṣa jagataḥ prabhuḥ / (16.1) Par.?
saṃbhāvayati yadyevaṃ tvadvākyācca janārdanaḥ / (16.2) Par.?
evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam // (16.3) Par.?
na gāthā gāthinaṃ śāsti bahu ced api gāyati / (17.1) Par.?
prakṛtiṃ yānti bhūtāni bhūliṅgaśakunir yathā // (17.2) Par.?
nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ / (18.1) Par.?
ataḥ pāpīyasī caiṣāṃ pāṇḍavānām apīṣyate // (18.2) Par.?
yeṣām arcyatamaḥ kṛṣṇastvaṃ ca yeṣāṃ pradarśakaḥ / (19.1) Par.?
dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ // (19.2) Par.?
ko hi dharmiṇam ātmānaṃ jānañ jñānavatāṃ varaḥ / (20.1) Par.?
kuryād yathā tvayā bhīṣma kṛtaṃ dharmam avekṣatā // (20.2) Par.?
anyakāmā hi dharmajña kanyakā prājñamāninā / (21.1) Par.?
ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā // (21.2) Par.?
yāṃ tvayāpahṛtāṃ bhīṣma kanyāṃ naiṣitavānnṛpaḥ / (22.1) Par.?
bhrātā vicitravīryaste satāṃ vṛttam anuṣṭhitaḥ // (22.2) Par.?
dārayor yasya cānyena miṣataḥ prājñamāninaḥ / (23.1) Par.?
tava jātānyapatyāni sajjanācarite pathi // (23.2) Par.?
na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā / (24.1) Par.?
yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ // (24.2) Par.?
na tvahaṃ tava dharmajña paśyāmyupacayaṃ kvacit / (25.1) Par.?
na hi te sevitā vṛddhā ya evaṃ dharmam abruvan // (25.2) Par.?
iṣṭaṃ dattam adhītaṃ ca yajñāśca bahudakṣiṇāḥ / (26.1) Par.?
sarvam etad apatyasya kalāṃ nārhati ṣoḍaśīm // (26.2) Par.?
vratopavāsair bahubhiḥ kṛtaṃ bhavati bhīṣma yat / (27.1) Par.?
sarvaṃ tad anapatyasya moghaṃ bhavati niścayāt // (27.2) Par.?
so 'napatyaśca vṛddhaśca mithyādharmānuśāsanāt / (28.1) Par.?
haṃsavat tvam apīdānīṃ jñātibhyaḥ prāpnuyā vadham // (28.2) Par.?
evaṃ hi kathayantyanye narā jñānavidaḥ purā / (29.1) Par.?
bhīṣma yat tad ahaṃ samyag vakṣyāmi tava śṛṇvataḥ // (29.2) Par.?
vṛddhaḥ kila samudrānte kaściddhaṃso 'bhavat purā / (30.1) Par.?
dharmavāg anyathāvṛttaḥ pakṣiṇaḥ so 'nuśāsti ha // (30.2) Par.?
dharmaṃ carata mādharmam iti tasya vacaḥ kila / (31.1) Par.?
pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmavādinaḥ // (31.2) Par.?
athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ / (32.1) Par.?
aṇḍajā bhīṣma tasyānye dharmārtham iti śuśruma // (32.2) Par.?
tasya caiva samabhyāśe nikṣipyāṇḍāni sarvaśaḥ / (33.1) Par.?
samudrāmbhasyamodanta caranto bhīṣma pakṣiṇaḥ // (33.2) Par.?
teṣām aṇḍāni sarveṣāṃ bhakṣayāmāsa pāpakṛt / (34.1) Par.?
sa haṃsaḥ saṃpramattānām apramattaḥ svakarmaṇi // (34.2) Par.?
tataḥ prakṣīyamāṇeṣu teṣvaṇḍeṣvaṇḍajo 'paraḥ / (35.1) Par.?
aśaṅkata mahāprājñastaṃ kadācid dadarśa ha // (35.2) Par.?
tataḥ sa kathayāmāsa dṛṣṭvā haṃsasya kilbiṣam / (36.1) Par.?
teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām // (36.2) Par.?
tataḥ pratyakṣato dṛṣṭvā pakṣiṇaste samāgatāḥ / (37.1) Par.?
nijaghnustaṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha // (37.2) Par.?
te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ / (38.1) Par.?
nihanyur bhīṣma saṃkruddhāḥ pakṣiṇastam ivāṇḍajam // (38.2) Par.?
gāthām apyatra gāyanti ye purāṇavido janāḥ / (39.1) Par.?
bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata // (39.2) Par.?
antarātmani vinihite rauṣi patraratha vitatham / (40.1) Par.?
aṇḍabhakṣaṇam aśuci te karma vācam atiśayate // (40.2) Par.?
Duration=0.28069400787354 secs.