Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9300
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
cedirājakule jātastryakṣa eṣa caturbhujaḥ / (1.2) Par.?
rāsabhārāvasadṛśaṃ rurāva ca nanāda ca // (1.3) Par.?
tenāsya mātāpitarau tresatustau sabāndhavau / (2.1) Par.?
vaikṛtaṃ tacca tau dṛṣṭvā tyāgāya kurutāṃ matim // (2.2) Par.?
tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam / (3.1) Par.?
cintāsaṃmūḍhahṛdayaṃ vāg uvācāśarīriṇī // (3.2) Par.?
eṣa te nṛpate putraḥ śrīmāñjāto mahābalaḥ / (4.1) Par.?
tasmād asmānna bhetavyam avyagraḥ pāhi vai śiśum // (4.2) Par.?
na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ / (5.1) Par.?
mṛtyur hantāsya śastreṇa sa cotpanno narādhipa // (5.2) Par.?
saṃśrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ / (6.1) Par.?
putrasnehābhisaṃtaptā jananī vākyam abravīt // (6.2) Par.?
yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati / (7.1) Par.?
prāñjalistaṃ namasyāmi bravītu sa punar vacaḥ // (7.2) Par.?
śrotum icchāmi putrasya ko 'sya mṛtyur bhaviṣyati / (8.1) Par.?
antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ // (8.2) Par.?
yenotsaṅge gṛhītasya bhujāvabhyadhikāvubhau / (9.1) Par.?
patiṣyataḥ kṣititale pañcaśīrṣāvivoragau // (9.2) Par.?
tṛtīyam etad bālasya lalāṭasthaṃ ca locanam / (10.1) Par.?
nimajjiṣyati yaṃ dṛṣṭvā so 'sya mṛtyur bhaviṣyati // (10.2) Par.?
tryakṣaṃ caturbhujaṃ śrutvā tathā ca samudāhṛtam / (11.1) Par.?
dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ // (11.2) Par.?
tān pūjayitvā samprāptān yathārhaṃ sa mahīpatiḥ / (12.1) Par.?
ekaikasya nṛpasyāṅke putram āropayat tadā // (12.2) Par.?
evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam / (13.1) Par.?
śiśur aṅke samārūḍho na tat prāpa nidarśanam // (13.2) Par.?
tataścedipuraṃ prāptau saṃkarṣaṇajanārdanau / (14.1) Par.?
yādavau yādavīṃ draṣṭuṃ svasāraṃ tāṃ pitustadā // (14.2) Par.?
abhivādya yathānyāyaṃ yathājyeṣṭhaṃ nṛpāṃśca tān / (15.1) Par.?
kuśalānāmayaṃ pṛṣṭvā niṣaṇṇau rāmakeśavau // (15.2) Par.?
abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ / (16.1) Par.?
putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam // (16.2) Par.?
nyastamātrasya tasyāṅke bhujāvabhyadhikāvubhau / (17.1) Par.?
petatus tacca nayanaṃ nimamajja lalāṭajam // (17.2) Par.?
tad dṛṣṭvā vyathitā trastā varaṃ kṛṣṇam ayācata / (18.1) Par.?
dadasva me varaṃ kṛṣṇa bhayārtāyā mahābhuja // (18.2) Par.?
tvaṃ hyārtānāṃ samāśvāso bhītānām abhayaṃkaraḥ / (19.1) Par.?
pitṛṣvasāraṃ mā bhaiṣīr ityuvāca janārdanaḥ // (19.2) Par.?
dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛṣvasaḥ / (20.1) Par.?
śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacastava // (20.2) Par.?
evam uktā tataḥ kṛṣṇam abravīd yadunandanam / (21.1) Par.?
śiśupālasyāparādhān kṣamethāstvaṃ mahābala // (21.2) Par.?
kṛṣṇa uvāca / (22.1) Par.?
aparādhaśataṃ kṣāmyaṃ mayā hyasya pitṛṣvasaḥ / (22.2) Par.?
putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ // (22.3) Par.?
bhīṣma uvāca / (23.1) Par.?
evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ / (23.2) Par.?
tvāṃ samāhvayate vīra govindavaradarpitaḥ // (23.3) Par.?
Duration=0.25299787521362 secs.