Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9301
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
naiṣā cedipater buddhir yayā tvāhvayate 'cyutam / (1.2) Par.?
nūnam eṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ // (1.3) Par.?
ko hi māṃ bhīmasenādya kṣitāvarhati pārthivaḥ / (2.1) Par.?
kṣeptuṃ daivaparītātmā yathaiṣa kulapāṃsanaḥ // (2.2) Par.?
eṣa hyasya mahābāho tejo'ṃśaśca harerdhruvam / (3.1) Par.?
tam eva punar ādātum icchat pṛthuyaśā hariḥ // (3.2) Par.?
yenaiṣa kuruśārdūla śārdūla iva cedirāṭ / (4.1) Par.?
garjatyatīva durbuddhiḥ sarvān asmān acintayan // (4.2) Par.?
vaiśaṃpāyana uvāca / (5.1) Par.?
tato na mamṛṣe caidyastad bhīṣmavacanaṃ tadā / (5.2) Par.?
uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram // (5.3) Par.?
śiśupāla uvāca / (6.1) Par.?
dviṣatāṃ no 'stu bhīṣmaiṣa prabhāvaḥ keśavasya yaḥ / (6.2) Par.?
yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ // (6.3) Par.?
saṃstavāya mano bhīṣma pareṣāṃ ramate sadā / (7.1) Par.?
yadi saṃstauṣi rājñastvam imaṃ hitvā janārdanam // (7.2) Par.?
daradaṃ stuhi bāhlīkam imaṃ pārthivasattamam / (8.1) Par.?
jāyamānena yeneyam abhavad dāritā mahī // (8.2) Par.?
vaṅgāṅgaviṣayādhyakṣaṃ sahasrākṣasamaṃ bale / (9.1) Par.?
stuhi karṇam imaṃ bhīṣma mahācāpavikarṣaṇam // (9.2) Par.?
droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau / (10.1) Par.?
stuhi stutyāvimau bhīṣma satataṃ dvijasattamau // (10.2) Par.?
yayor anyataro bhīṣma saṃkruddhaḥ sacarācarām / (11.1) Par.?
imāṃ vasumatīṃ kuryād aśeṣām iti me matiḥ // (11.2) Par.?
droṇasya hi samaṃ yuddhe na paśyāmi narādhipam / (12.1) Par.?
aśvatthāmnastathā bhīṣma na caitau stotum icchasi // (12.2) Par.?
śalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān / (13.1) Par.?
stavāya yadi te buddhir vartate bhīṣma sarvadā // (13.2) Par.?
kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa / (14.1) Par.?
purā kathayatāṃ nūnaṃ na śrutaṃ dharmavādinām // (14.2) Par.?
ātmanindātmapūjā ca paranindā parastavaḥ / (15.1) Par.?
anācaritam āryāṇāṃ vṛttam etaccaturvidham // (15.2) Par.?
yad astavyam imaṃ śaśvanmohāt saṃstauṣi bhaktitaḥ / (16.1) Par.?
keśavaṃ tacca te bhīṣma na kaścid anumanyate // (16.2) Par.?
kathaṃ bhojasya puruṣe vargapāle durātmani / (17.1) Par.?
samāveśayase sarvaṃ jagat kevalakāmyayā // (17.2) Par.?
atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata / (18.1) Par.?
mayaiva kathitaṃ pūrvaṃ bhūliṅgaśakunir yathā // (18.2) Par.?
bhūliṅgaśakunir nāma pārśve himavataḥ pare / (19.1) Par.?
bhīṣma tasyāḥ sadā vācaḥ śrūyante 'rthavigarhitāḥ // (19.2) Par.?
mā sāhasam itīdaṃ sā satataṃ vāśate kila / (20.1) Par.?
sāhasaṃ cātmanātīva carantī nāvabudhyate // (20.2) Par.?
sā hi māṃsārgalaṃ bhīṣma mukhāt siṃhasya khādataḥ / (21.1) Par.?
dantāntaravilagnaṃ yat tad ādatte 'lpacetanā // (21.2) Par.?
icchataḥ sā hi siṃhasya bhīṣma jīvatyasaṃśayam / (22.1) Par.?
tadvat tvam apyadharmajña sadā vācaḥ prabhāṣase // (22.2) Par.?
icchatāṃ pārthivendrāṇāṃ bhīṣma jīvasyasaṃśayam / (23.1) Par.?
lokavidviṣṭakarmā hi nānyo 'sti bhavatā samaḥ // (23.2) Par.?
vaiśaṃpāyana uvāca / (24.1) Par.?
tataścedipateḥ śrutvā bhīṣmaḥ sa kaṭukaṃ vacaḥ / (24.2) Par.?
uvācedaṃ vaco rājaṃścedirājasya śṛṇvataḥ // (24.3) Par.?
icchatāṃ kila nāmāhaṃ jīvāmyeṣāṃ mahīkṣitām / (25.1) Par.?
yo 'haṃ na gaṇayāmyetāṃstṛṇānīva narādhipān // (25.2) Par.?
evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ / (26.1) Par.?
kecijjahṛṣire tatra kecid bhīṣmaṃ jagarhire // (26.2) Par.?
kecid ūcur maheṣvāsāḥ śrutvā bhīṣmasya tad vacaḥ / (27.1) Par.?
pāpo 'valipto vṛddhaśca nāyaṃ bhīṣmo 'rhati kṣamām // (27.2) Par.?
hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhvayaṃ nṛpaiḥ / (28.1) Par.?
sarvaiḥ sametya saṃrabdhair dahyatāṃ vā kaṭāgninā // (28.2) Par.?
iti teṣāṃ vacaḥ śrutvā tataḥ kurupitāmahaḥ / (29.1) Par.?
uvāca matimān bhīṣmastān eva vasudhādhipān // (29.2) Par.?
uktasyoktasya nehāntam ahaṃ samupalakṣaye / (30.1) Par.?
yat tu vakṣyāmi tat sarvaṃ śṛṇudhvaṃ vasudhādhipāḥ // (30.2) Par.?
paśuvad ghātanaṃ vā me dahanaṃ vā kaṭāgninā / (31.1) Par.?
kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam // (31.2) Par.?
eṣa tiṣṭhati govindaḥ pūjito 'smābhir acyutaḥ / (32.1) Par.?
yasya vastvarate buddhir maraṇāya sa mādhavam // (32.2) Par.?
kṛṣṇam āhvayatām adya yuddhe śārṅgagadādharam / (33.1) Par.?
yāvad asyaiva devasya dehaṃ viśatu pātitaḥ // (33.2) Par.?
Duration=0.13963913917542 secs.