UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9302
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ / (1.2)
Par.?
yuyutsur vāsudevena vāsudevam uvāca ha // (1.3)
Par.?
āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana / (2.1)
Par.?
yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ // (2.2)
Par.?
saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā / (3.1)
Par.?
nṛpatīn samatikramya yair arājā tvam arcitaḥ // (3.2)
Par.?
ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim / (4.1)
Par.?
anarham arhavat kṛṣṇa vadhyāsta iti me matiḥ / (4.2)
Par.?
ityuktvā rājaśārdūlastasthau garjann amarṣaṇaḥ // (4.3)
Par.?
evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ / (5.1)
Par.?
uvāca pārthivān sarvāṃstatsamakṣaṃ ca pāṇḍavān // (5.2)
Par.?
eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatīsutaḥ / (6.1)
Par.?
sātvatānāṃ nṛśaṃsātmā na hito 'napakāriṇām // (6.2)
Par.?
prāgjyotiṣapuraṃ yātān asmāñ jñātvā nṛśaṃsakṛt / (7.1)
Par.?
adahad dvārakām eṣa svasrīyaḥ sannarādhipāḥ // (7.2)
Par.?
krīḍato bhojarājanyān eṣa raivatake girau / (8.1)
Par.?
hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā // (8.2)
Par.?
aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam / (9.1)
Par.?
pitur me yajñavighnārtham aharat pāpaniścayaḥ // (9.2)
Par.?
sauvīrān pratipattau ca babhror eṣa yaśasvinaḥ / (10.1)
Par.?
bhāryām abhyaharanmohād akāmāṃ tām ito gatām // (10.2)
Par.?
eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm / (11.1)
Par.?
jahāra bhadrāṃ vaiśālīṃ mātulasya nṛśaṃsakṛt // (11.2)
Par.?
pitṛṣvasuḥ kṛte duḥkhaṃ sumahanmarṣayāmyaham / (12.1)
Par.?
diṣṭyā tvidaṃ sarvarājñāṃ saṃnidhāvadya vartate // (12.2) Par.?
paśyanti hi bhavanto 'dya mayyatīva vyatikramam / (13.1)
Par.?
kṛtāni tu parokṣaṃ me yāni tāni nibodhata // (13.2)
Par.?
imaṃ tvasya na śakṣyāmi kṣantum adya vyatikramam / (14.1)
Par.?
avalepād vadhārhasya samagre rājamaṇḍale // (14.2)
Par.?
rukmiṇyām asya mūḍhasya prārthanāsīnmumūrṣataḥ / (15.1)
Par.?
na ca tāṃ prāptavānmūḍhaḥ śūdro vedaśrutiṃ yathā // (15.2)
Par.?
evamādi tataḥ sarve sahitāste narādhipāḥ / (16.1)
Par.?
vāsudevavacaḥ śrutvā cedirājaṃ vyagarhayan // (16.2)
Par.?
tatastad vacanaṃ śrutvā śiśupālaḥ pratāpavān / (17.1)
Par.?
jahāsa svanavaddhāsaṃ prahasyedam uvāca ha // (17.2)
Par.?
matpūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan / (18.1)
Par.?
viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham // (18.2)
Par.?
manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet / (19.1)
Par.?
anyapūrvāṃ striyaṃ jātu tvad anyo madhusūdana // (19.2)
Par.?
kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama / (20.1)
Par.?
kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati // (20.2)
Par.?
tathā bruvata evāsya bhagavānmadhusūdanaḥ / (21.1)
Par.?
vyapāharacchiraḥ kruddhaścakreṇāmitrakarṣaṇaḥ / (21.2)
Par.?
sa papāta mahābāhur vajrāhata ivācalaḥ // (21.3)
Par.?
tataścedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ / (22.1)
Par.?
utpatantaṃ mahārāja gaganād iva bhāskaram // (22.2)
Par.?
tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam / (23.1)
Par.?
vavande tat tadā tejo viveśa ca narādhipa // (23.2)
Par.?
tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ / (24.1)
Par.?
yad viveśa mahābāhuṃ tat tejaḥ puruṣottamam // (24.2)
Par.?
anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ / (25.1)
Par.?
kṛṣṇena nihate caidye cacāla ca vasuṃdharā // (25.2)
Par.?
tataḥ kecinmahīpālā nābruvaṃstatra kiṃcana / (26.1)
Par.?
atītavākpathe kāle prekṣamāṇā janārdanam // (26.2)
Par.?
hastair hastāgram apare
pratyapīṣann amarṣitāḥ / (27.1)
Par.?
apare daśanair oṣṭhān adaśan krodhamūrchitāḥ // (27.2)
Par.?
rahastu kecid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ / (28.1)
Par.?
kecid eva tu saṃrabdhā madhyasthāstvapare 'bhavan // (28.2)
Par.?
prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ / (29.1)
Par.?
brāhmaṇāśca mahātmānaḥ pārthivāśca mahābalāḥ // (29.2)
Par.?
pāṇḍavastvabravīd bhrātṝn satkāreṇa mahīpatim / (30.1)
Par.?
damaghoṣātmajaṃ vīraṃ saṃsādhayata māciram / (30.2)
Par.?
tathā ca kṛtavantaste bhrātur vai śāsanaṃ tadā // (30.3)
Par.?
cedīnām ādhipatye ca putram asya mahīpatim / (31.1)
Par.?
abhyaṣiñcat tadā pārthaḥ saha tair vasudhādhipaiḥ // (31.2)
Par.?
tataḥ sa kururājasya kratuḥ sarvasamṛddhimān / (32.1)
Par.?
yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ // (32.2)
Par.?
śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān / (33.1)
Par.?
annavān bahubhakṣyaśca keśavena surakṣitaḥ // (33.2)
Par.?
samāpayāmāsa ca taṃ rājasūyaṃ mahākratum / (34.1)
Par.?
taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ / (34.2)
Par.?
rarakṣa bhagavāñśauriḥ śārṅgacakragadādharaḥ // (34.3)
Par.?
tatastvavabhṛthasnātaṃ dharmarājaṃ yudhiṣṭhiram / (35.1)
Par.?
samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt // (35.2)
Par.?
diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho / (36.1)
Par.?
ājamīḍhājamīḍhānāṃ yaśaḥ saṃvardhitaṃ tvayā / (36.2)
Par.?
karmaṇaitena rājendra dharmaśca sumahān kṛtaḥ // (36.3)
Par.?
āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ / (37.1)
Par.?
svarāṣṭrāṇi gamiṣyāmastad anujñātum arhasi // (37.2)
Par.?
śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ / (38.1)
Par.?
yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha // (38.2)
Par.?
rājānaḥ sarva evaite prītyāsmān samupāgatāḥ / (39.1)
Par.?
prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ / (39.2)
Par.?
te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān // (39.3)
Par.?
bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ / (40.1)
Par.?
yathārhaṃ nṛpamukhyāṃstān ekaikaṃ samanuvrajan // (40.2)
Par.?
virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān / (41.1)
Par.?
dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ // (41.2)
Par.?
bhīṣmaṃ ca dhṛtarāṣṭraṃ ca bhīmaseno mahābalaḥ / (42.1)
Par.?
droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ // (42.2)
Par.?
nakulaḥ subalaṃ rājan sahaputraṃ samanvayāt / (43.1)
Par.?
draupadeyāḥ sasaubhadrāḥ pārvatīyānmahīpatīn // (43.2)
Par.?
anvagacchaṃstathaivānyān kṣatriyān kṣatriyarṣabhāḥ / (44.1)
Par.?
evaṃ sampūjitāste vai jagmur viprāśca sarvaśaḥ // (44.2)
Par.?
gateṣu pārthivendreṣu sarveṣu bharatarṣabha / (45.1)
Par.?
yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān // (45.2)
Par.?
āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana / (46.1)
Par.?
rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi // (46.2)
Par.?
tam uvācaivam uktastu dharmarāṇ madhusūdanam / (47.1)
Par.?
tava prasādād govinda prāptavān asmi vai kratum // (47.2)
Par.?
samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam / (48.1)
Par.?
upādāya baliṃ mukhyaṃ mām eva samupasthitam // (48.2)
Par.?
na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃcana / (49.1)
Par.?
avaśyaṃ cāpi gantavyā tvayā dvāravatī purī // (49.2)
Par.?
evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān / (50.1)
Par.?
abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ // (50.2)
Par.?
sāmrājyaṃ samanuprāptāḥ putrāste 'dya pitṛṣvasaḥ / (51.1)
Par.?
siddhārthā vasumantaśca sā tvaṃ prītim avāpnuhi // (51.2)
Par.?
anujñātastvayā cāhaṃ dvārakāṃ gantum utsahe / (52.1)
Par.?
subhadrāṃ draupadīṃ caiva sabhājayata keśavaḥ // (52.2)
Par.?
niṣkramyāntaḥpurāccaiva yudhiṣṭhirasahāyavān / (53.1)
Par.?
snātaśca kṛtajapyaśca brāhmaṇān svasti vācya ca // (53.2)
Par.?
tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam / (54.1)
Par.?
yojayitvā mahārāja dārukaḥ pratyupasthitaḥ // (54.2)
Par.?
upasthitaṃ rathaṃ dṛṣṭvā tārkṣyapravaraketanam / (55.1)
Par.?
pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ / (55.2)
Par.?
prayayau puṇḍarīkākṣastato dvāravatīṃ purīm // (55.3)
Par.?
taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ / (56.1)
Par.?
bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam // (56.2)
Par.?
tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ / (57.1)
Par.?
abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram // (57.2)
Par.?
apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate / (58.1)
Par.?
parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ / (58.2)
Par.?
bāndhavāstvopajīvantu sahasrākṣam ivāmarāḥ // (58.3)
Par.?
kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau / (59.1)
Par.?
anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati // (59.2)
Par.?
gate dvāravatīṃ kṛṣṇe sātvatapravare nṛpa / (60.1)
Par.?
eko duryodhano rājā śakuniścāpi saubalaḥ / (60.2)
Par.?
tasyāṃ sabhāyāṃ divyāyām ūṣatustau nararṣabhau // (60.3)
Par.?
Duration=0.23006296157837 secs.