Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9302
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ / (1.2) Par.?
yuyutsur vāsudevena vāsudevam uvāca ha // (1.3) Par.?
āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana / (2.1) Par.?
yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ // (2.2) Par.?
saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā / (3.1) Par.?
nṛpatīn samatikramya yair arājā tvam arcitaḥ // (3.2) Par.?
ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim / (4.1) Par.?
anarham arhavat kṛṣṇa vadhyāsta iti me matiḥ / (4.2) Par.?
ityuktvā rājaśārdūlastasthau garjann amarṣaṇaḥ // (4.3) Par.?
evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ / (5.1) Par.?
uvāca pārthivān sarvāṃstatsamakṣaṃ ca pāṇḍavān // (5.2) Par.?
eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatīsutaḥ / (6.1) Par.?
sātvatānāṃ nṛśaṃsātmā na hito 'napakāriṇām // (6.2) Par.?
prāgjyotiṣapuraṃ yātān asmāñ jñātvā nṛśaṃsakṛt / (7.1) Par.?
adahad dvārakām eṣa svasrīyaḥ sannarādhipāḥ // (7.2) Par.?
krīḍato bhojarājanyān eṣa raivatake girau / (8.1) Par.?
hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā // (8.2) Par.?
aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam / (9.1) Par.?
pitur me yajñavighnārtham aharat pāpaniścayaḥ // (9.2) Par.?
sauvīrān pratipattau ca babhror eṣa yaśasvinaḥ / (10.1) Par.?
bhāryām abhyaharanmohād akāmāṃ tām ito gatām // (10.2) Par.?
eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm / (11.1) Par.?
jahāra bhadrāṃ vaiśālīṃ mātulasya nṛśaṃsakṛt // (11.2) Par.?
pitṛṣvasuḥ kṛte duḥkhaṃ sumahanmarṣayāmyaham / (12.1) Par.?
diṣṭyā tvidaṃ sarvarājñāṃ saṃnidhāvadya vartate // (12.2) Par.?
paśyanti hi bhavanto 'dya mayyatīva vyatikramam / (13.1) Par.?
kṛtāni tu parokṣaṃ me yāni tāni nibodhata // (13.2) Par.?
imaṃ tvasya na śakṣyāmi kṣantum adya vyatikramam / (14.1) Par.?
avalepād vadhārhasya samagre rājamaṇḍale // (14.2) Par.?
rukmiṇyām asya mūḍhasya prārthanāsīnmumūrṣataḥ / (15.1) Par.?
na ca tāṃ prāptavānmūḍhaḥ śūdro vedaśrutiṃ yathā // (15.2) Par.?
evamādi tataḥ sarve sahitāste narādhipāḥ / (16.1) Par.?
vāsudevavacaḥ śrutvā cedirājaṃ vyagarhayan // (16.2) Par.?
tatastad vacanaṃ śrutvā śiśupālaḥ pratāpavān / (17.1) Par.?
jahāsa svanavaddhāsaṃ prahasyedam uvāca ha // (17.2) Par.?
matpūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan / (18.1) Par.?
viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham // (18.2) Par.?
manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet / (19.1) Par.?
anyapūrvāṃ striyaṃ jātu tvad anyo madhusūdana // (19.2) Par.?
kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama / (20.1) Par.?
kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati // (20.2) Par.?
tathā bruvata evāsya bhagavānmadhusūdanaḥ / (21.1) Par.?
vyapāharacchiraḥ kruddhaścakreṇāmitrakarṣaṇaḥ / (21.2) Par.?
sa papāta mahābāhur vajrāhata ivācalaḥ // (21.3) Par.?
tataścedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ / (22.1) Par.?
utpatantaṃ mahārāja gaganād iva bhāskaram // (22.2) Par.?
tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam / (23.1) Par.?
vavande tat tadā tejo viveśa ca narādhipa // (23.2) Par.?
tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ / (24.1) Par.?
yad viveśa mahābāhuṃ tat tejaḥ puruṣottamam // (24.2) Par.?
anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ / (25.1) Par.?
kṛṣṇena nihate caidye cacāla ca vasuṃdharā // (25.2) Par.?
tataḥ kecinmahīpālā nābruvaṃstatra kiṃcana / (26.1) Par.?
atītavākpathe kāle prekṣamāṇā janārdanam // (26.2) Par.?
hastair hastāgram apare pratyapīṣann amarṣitāḥ / (27.1) Par.?
apare daśanair oṣṭhān adaśan krodhamūrchitāḥ // (27.2) Par.?
rahastu kecid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ / (28.1) Par.?
kecid eva tu saṃrabdhā madhyasthāstvapare 'bhavan // (28.2) Par.?
prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ / (29.1) Par.?
brāhmaṇāśca mahātmānaḥ pārthivāśca mahābalāḥ // (29.2) Par.?
pāṇḍavastvabravīd bhrātṝn satkāreṇa mahīpatim / (30.1) Par.?
damaghoṣātmajaṃ vīraṃ saṃsādhayata māciram / (30.2) Par.?
tathā ca kṛtavantaste bhrātur vai śāsanaṃ tadā // (30.3) Par.?
cedīnām ādhipatye ca putram asya mahīpatim / (31.1) Par.?
abhyaṣiñcat tadā pārthaḥ saha tair vasudhādhipaiḥ // (31.2) Par.?
tataḥ sa kururājasya kratuḥ sarvasamṛddhimān / (32.1) Par.?
yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ // (32.2) Par.?
śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān / (33.1) Par.?
annavān bahubhakṣyaśca keśavena surakṣitaḥ // (33.2) Par.?
samāpayāmāsa ca taṃ rājasūyaṃ mahākratum / (34.1) Par.?
taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ / (34.2) Par.?
rarakṣa bhagavāñśauriḥ śārṅgacakragadādharaḥ // (34.3) Par.?
tatastvavabhṛthasnātaṃ dharmarājaṃ yudhiṣṭhiram / (35.1) Par.?
samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt // (35.2) Par.?
diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho / (36.1) Par.?
ājamīḍhājamīḍhānāṃ yaśaḥ saṃvardhitaṃ tvayā / (36.2) Par.?
karmaṇaitena rājendra dharmaśca sumahān kṛtaḥ // (36.3) Par.?
āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ / (37.1) Par.?
svarāṣṭrāṇi gamiṣyāmastad anujñātum arhasi // (37.2) Par.?
śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ / (38.1) Par.?
yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha // (38.2) Par.?
rājānaḥ sarva evaite prītyāsmān samupāgatāḥ / (39.1) Par.?
prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ / (39.2) Par.?
te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān // (39.3) Par.?
bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ / (40.1) Par.?
yathārhaṃ nṛpamukhyāṃstān ekaikaṃ samanuvrajan // (40.2) Par.?
virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān / (41.1) Par.?
dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ // (41.2) Par.?
bhīṣmaṃ ca dhṛtarāṣṭraṃ ca bhīmaseno mahābalaḥ / (42.1) Par.?
droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ // (42.2) Par.?
nakulaḥ subalaṃ rājan sahaputraṃ samanvayāt / (43.1) Par.?
draupadeyāḥ sasaubhadrāḥ pārvatīyānmahīpatīn // (43.2) Par.?
anvagacchaṃstathaivānyān kṣatriyān kṣatriyarṣabhāḥ / (44.1) Par.?
evaṃ sampūjitāste vai jagmur viprāśca sarvaśaḥ // (44.2) Par.?
gateṣu pārthivendreṣu sarveṣu bharatarṣabha / (45.1) Par.?
yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān // (45.2) Par.?
āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana / (46.1) Par.?
rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi // (46.2) Par.?
tam uvācaivam uktastu dharmarāṇ madhusūdanam / (47.1) Par.?
tava prasādād govinda prāptavān asmi vai kratum // (47.2) Par.?
samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam / (48.1) Par.?
upādāya baliṃ mukhyaṃ mām eva samupasthitam // (48.2) Par.?
na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃcana / (49.1) Par.?
avaśyaṃ cāpi gantavyā tvayā dvāravatī purī // (49.2) Par.?
evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān / (50.1) Par.?
abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ // (50.2) Par.?
sāmrājyaṃ samanuprāptāḥ putrāste 'dya pitṛṣvasaḥ / (51.1) Par.?
siddhārthā vasumantaśca sā tvaṃ prītim avāpnuhi // (51.2) Par.?
anujñātastvayā cāhaṃ dvārakāṃ gantum utsahe / (52.1) Par.?
subhadrāṃ draupadīṃ caiva sabhājayata keśavaḥ // (52.2) Par.?
niṣkramyāntaḥpurāccaiva yudhiṣṭhirasahāyavān / (53.1) Par.?
snātaśca kṛtajapyaśca brāhmaṇān svasti vācya ca // (53.2) Par.?
tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam / (54.1) Par.?
yojayitvā mahārāja dārukaḥ pratyupasthitaḥ // (54.2) Par.?
upasthitaṃ rathaṃ dṛṣṭvā tārkṣyapravaraketanam / (55.1) Par.?
pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ / (55.2) Par.?
prayayau puṇḍarīkākṣastato dvāravatīṃ purīm // (55.3) Par.?
taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ / (56.1) Par.?
bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam // (56.2) Par.?
tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ / (57.1) Par.?
abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram // (57.2) Par.?
apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate / (58.1) Par.?
parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ / (58.2) Par.?
bāndhavāstvopajīvantu sahasrākṣam ivāmarāḥ // (58.3) Par.?
kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau / (59.1) Par.?
anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati // (59.2) Par.?
gate dvāravatīṃ kṛṣṇe sātvatapravare nṛpa / (60.1) Par.?
eko duryodhano rājā śakuniścāpi saubalaḥ / (60.2) Par.?
tasyāṃ sabhāyāṃ divyāyām ūṣatustau nararṣabhau // (60.3) Par.?
Duration=0.23560190200806 secs.