Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9303
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vasan duryodhanastasyāṃ sabhāyāṃ bharatarṣabha / (1.2) Par.?
śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha // (1.3) Par.?
tasyāṃ divyān abhiprāyān dadarśa kurunandanaḥ / (2.1) Par.?
na dṛṣṭapūrvā ye tena nagare nāgasāhvaye // (2.2) Par.?
sa kadācit sabhāmadhye dhārtarāṣṭro mahīpatiḥ / (3.1) Par.?
sphāṭikaṃ talam āsādya jalam ityabhiśaṅkayā // (3.2) Par.?
svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ / (4.1) Par.?
durmanā vimukhaścaiva paricakrāma tāṃ sabhām // (4.2) Par.?
tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām / (5.1) Par.?
vāpīṃ matvā sthalam iti savāsāḥ prāpatajjale // (5.2) Par.?
jale nipatitaṃ dṛṣṭvā kiṃkarā jahasur bhṛśam / (6.1) Par.?
vāsāṃsi ca śubhānyasmai pradadū rājaśāsanāt // (6.2) Par.?
tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ / (7.1) Par.?
arjunaśca yamau cobhau sarve te prāhasaṃstadā // (7.2) Par.?
nāmarṣayat tatasteṣām avahāsam amarṣaṇaḥ / (8.1) Par.?
ākāraṃ rakṣamāṇastu na sa tān samudaikṣata // (8.2) Par.?
punar vasanam utkṣipya pratariṣyann iva sthalam / (9.1) Par.?
āruroha tataḥ sarve jahasuste punar janāḥ // (9.2) Par.?
dvāraṃ ca vivṛtākāraṃ lalāṭena samāhanat / (10.1) Par.?
saṃvṛtaṃ ceti manvāno dvāradeśād upāramat // (10.2) Par.?
evaṃ pralambhān vividhān prāpya tatra viśāṃ pate / (11.1) Par.?
pāṇḍaveyābhyanujñātastato duryodhano nṛpaḥ // (11.2) Par.?
aprahṛṣṭena manasā rājasūye mahākratau / (12.1) Par.?
prekṣya tām adbhutām ṛddhiṃ jagāma gajasāhvayam // (12.2) Par.?
pāṇḍavaśrīprataptasya dhyānaglānasya gacchataḥ / (13.1) Par.?
duryodhanasya nṛpateḥ pāpā matir ajāyata // (13.2) Par.?
pārthān sumanaso dṛṣṭvā pārthivāṃśca vaśānugān / (14.1) Par.?
kṛtsnaṃ cāpi hitaṃ lokam ākumāraṃ kurūdvaha // (14.2) Par.?
mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām / (15.1) Par.?
duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata // (15.2) Par.?
sa tu gacchann anekāgraḥ sabhām evānucintayan / (16.1) Par.?
śriyaṃ ca tām anupamāṃ dharmarājasya dhīmataḥ // (16.2) Par.?
pramatto dhṛtarāṣṭrasya putro duryodhanastadā / (17.1) Par.?
nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ // (17.2) Par.?
anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata / (18.1) Par.?
duryodhana kutomūlaṃ niḥśvasann iva gacchasi // (18.2) Par.?
duryodhana uvāca / (19.1) Par.?
dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhiravaśānugām / (19.2) Par.?
jitām astrapratāpena śvetāśvasya mahātmanaḥ // (19.3) Par.?
taṃ ca yajñaṃ tathābhūtaṃ dṛṣṭvā pārthasya mātula / (20.1) Par.?
yathā śakrasya deveṣu tathābhūtaṃ mahādyute // (20.2) Par.?
amarṣeṇa susampūrṇo dahyamāno divāniśam / (21.1) Par.?
śuciśukrāgame kāle śuṣye toyam ivālpakam // (21.2) Par.?
paśya sātvatamukhyena śiśupālaṃ nipātitam / (22.1) Par.?
na ca tatra pumān āsīt kaścit tasya padānugaḥ // (22.2) Par.?
dahyamānā hi rājānaḥ pāṇḍavotthena vahninā / (23.1) Par.?
kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati // (23.2) Par.?
vāsudevena tat karma tathāyuktaṃ mahat kṛtam / (24.1) Par.?
siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām // (24.2) Par.?
tathā hi ratnānyādāya vividhāni nṛpā nṛpam / (25.1) Par.?
upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ // (25.2) Par.?
śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave / (26.1) Par.?
amarṣavaśam āpanno dahye 'ham atathocitaḥ // (26.2) Par.?
vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam / (27.1) Par.?
apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum // (27.2) Par.?
ko hi nāma pumāṃlloke marṣayiṣyati sattvavān / (28.1) Par.?
sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca // (28.2) Par.?
so 'haṃ na strī na cāpyastrī na pumānnāpumān api / (29.1) Par.?
yo 'haṃ tāṃ marṣayāmyadya tādṛśīṃ śriyam āgatām // (29.2) Par.?
īśvaratvaṃ pṛthivyāśca vasumattāṃ ca tādṛśīm / (30.1) Par.?
yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret // (30.2) Par.?
aśaktaścaika evāhaṃ tām āhartuṃ nṛpaśriyam / (31.1) Par.?
sahāyāṃśca na paśyāmi tena mṛtyuṃ vicintaye // (31.2) Par.?
daivam eva paraṃ manye pauruṣaṃ tu nirarthakam / (32.1) Par.?
dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā // (32.2) Par.?
kṛto yatno mayā pūrvaṃ vināśe tasya saubala / (33.1) Par.?
tacca sarvam atikramya sa vṛddho 'psviva paṅkajam // (33.2) Par.?
tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam / (34.1) Par.?
dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśaḥ // (34.2) Par.?
so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām / (35.1) Par.?
rakṣibhiścāvahāsaṃ taṃ paritapye yathāgninā // (35.2) Par.?
sa mām abhyanujānīhi mātulādya suduḥkhitam / (36.1) Par.?
amarṣaṃ ca samāviṣṭaṃ dhṛtarāṣṭre nivedaya // (36.2) Par.?
Duration=0.24348402023315 secs.