Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9304
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śakunir uvāca / (1.1) Par.?
duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram / (1.2) Par.?
bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā // (1.3) Par.?
anekair abhyupāyaiśca tvayārabdhāḥ purāsakṛt / (2.1) Par.?
vimuktāśca naravyāghrā bhāgadheyapuraskṛtāḥ // (2.2) Par.?
tair labdhā draupadī bhāryā drupadaśca sutaiḥ saha / (3.1) Par.?
sahāyaḥ pṛthivīlābhe vāsudevaśca vīryavān // (3.2) Par.?
labdhaśca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate / (4.1) Par.?
vivṛddhastejasā teṣāṃ tatra kā paridevanā // (4.2) Par.?
dhanaṃjayena gāṇḍīvam akṣayyau ca maheṣudhī / (5.1) Par.?
labdhānyastrāṇi divyāni tarpayitvā hutāśanam // (5.2) Par.?
tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ / (6.1) Par.?
kṛtā vaśe mahīpālāstatra kā paridevanā // (6.2) Par.?
agnidāhānmayaṃ cāpi mokṣayitvā sa dānavam / (7.1) Par.?
sabhāṃ tāṃ kārayāmāsa savyasācī paraṃtapaḥ // (7.2) Par.?
tena caiva mayenoktāḥ kiṃkarā nāma rākṣasāḥ / (8.1) Par.?
vahanti tāṃ sabhāṃ bhīmāstatra kā paridevanā // (8.2) Par.?
yaccāsahāyatāṃ rājann uktavān asi bhārata / (9.1) Par.?
tanmithyā bhrātaro hīme sahāyāste mahārathāḥ // (9.2) Par.?
droṇastava maheṣvāsaḥ saha putreṇa dhīmatā / (10.1) Par.?
sūtaputraśca rādheyo gautamaśca mahārathaḥ // (10.2) Par.?
ahaṃ ca saha sodaryaiḥ saumadattiśca vīryavān / (11.1) Par.?
etaistvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām // (11.2) Par.?
duryodhana uvāca / (12.1) Par.?
tvayā ca sahito rājann etaiścānyair mahārathaiḥ / (12.2) Par.?
etān eva vijeṣyāmi yadi tvam anumanyase // (12.3) Par.?
eteṣu vijiteṣvadya bhaviṣyati mahī mama / (13.1) Par.?
sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā // (13.2) Par.?
śakunir uvāca / (14.1) Par.?
dhanaṃjayo vāsudevo bhīmaseno yudhiṣṭhiraḥ / (14.2) Par.?
nakulaḥ sahadevaśca drupadaśca sahātmajaiḥ // (14.3) Par.?
naite yudhi balājjetuṃ śakyāḥ suragaṇair api / (15.1) Par.?
mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ // (15.2) Par.?
ahaṃ tu tad vijānāmi vijetuṃ yena śakyate / (16.1) Par.?
yudhiṣṭhiraṃ svayaṃ rājaṃstannibodha juṣasva ca // (16.2) Par.?
duryodhana uvāca / (17.1) Par.?
apramādena suhṛdām anyeṣāṃ ca mahātmanām / (17.2) Par.?
yadi śakyā vijetuṃ te tanmamācakṣva mātula // (17.3) Par.?
śakunir uvāca / (18.1) Par.?
dyūtapriyaśca kaunteyo na ca jānāti devitum / (18.2) Par.?
samāhūtaśca rājendro na śakṣyati nivartitum // (18.3) Par.?
devane kuśalaścāhaṃ na me 'sti sadṛśo bhuvi / (19.1) Par.?
triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya // (19.2) Par.?
tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam / (20.1) Par.?
rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha // (20.2) Par.?
idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya / (21.1) Par.?
anujñātastu te pitrā vijeṣye taṃ na saṃśayaḥ // (21.2) Par.?
duryodhana uvāca / (22.1) Par.?
tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala / (22.2) Par.?
nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum // (22.3) Par.?
Duration=0.10650396347046 secs.