Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9306
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kathaṃ samabhavad dyūtaṃ bhrātṝṇāṃ tanmahātyayam / (1.2) Par.?
yatra tad vyasanaṃ prāptaṃ pāṇḍavair me pitāmahaiḥ // (1.3) Par.?
ke ca tatra sabhāstārā rājāno brahmavittama / (2.1) Par.?
ke cainam anvamodanta ke cainaṃ pratyaṣedhayan // (2.2) Par.?
vistareṇaitad icchāmi kathyamānaṃ tvayā dvija / (3.1) Par.?
mūlaṃ hyetad vināśasya pṛthivyā dvijasattama // (3.2) Par.?
sūta uvāca / (4.1) Par.?
evam uktastadā rājñā vyāsaśiṣyaḥ pratāpavān / (4.2) Par.?
ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit // (4.3) Par.?
vaiśaṃpāyana uvāca / (5.1) Par.?
śṛṇu me vistareṇemāṃ kathāṃ bharatasattama / (5.2) Par.?
bhūya eva mahārāja yadi te śravaṇe matiḥ // (5.3) Par.?
vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikāsutaḥ / (6.1) Par.?
duryodhanam idaṃ vākyam uvāca vijane punaḥ // (6.2) Par.?
alaṃ dyūtena gāndhāre viduro na praśaṃsati / (7.1) Par.?
na hyasau sumahābuddhir ahitaṃ no vadiṣyati // (7.2) Par.?
hitaṃ hi paramaṃ manye viduro yat prabhāṣate / (8.1) Par.?
kriyatāṃ putra tat sarvam etanmanye hitaṃ tava // (8.2) Par.?
devarṣir vāsavagurur devarājāya dhīmate / (9.1) Par.?
yat prāha śāstraṃ bhagavān bṛhaspatir udāradhīḥ // (9.2) Par.?
tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ / (10.1) Par.?
sthitaśca vacane tasya sadāham api putraka // (10.2) Par.?
viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ / (11.1) Par.?
uddhavo vā mahābuddhir vṛṣṇīnām arcito nṛpa // (11.2) Par.?
dyūtena tad alaṃ putra dyūte bhedo hi dṛśyate / (12.1) Par.?
bhede vināśo rājyasya tat putra parivarjaya // (12.2) Par.?
pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam / (13.1) Par.?
prāptastvam asi tat tāta pitṛpaitāmahaṃ padam // (13.2) Par.?
adhītavān kṛtī śāstre lālitaḥ satataṃ gṛhe / (14.1) Par.?
bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na śobhanam // (14.2) Par.?
pṛthagjanair alabhyaṃ yad bhojanācchādanaṃ param / (15.1) Par.?
tat prāpto 'si mahābāho kasmācchocasi putraka // (15.2) Par.?
sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat / (16.1) Par.?
nityam ājñāpayan bhāsi divi deveśvaro yathā // (16.2) Par.?
tasya te viditaprajña śokamūlam idaṃ katham / (17.1) Par.?
samutthitaṃ duḥkhataraṃ tanme śaṃsitum arhasi // (17.2) Par.?
duryodhana uvāca / (18.1) Par.?
aśnāmyācchādayāmīti prapaśyan pāpapūruṣaḥ / (18.2) Par.?
nāmarṣaṃ kurute yastu puruṣaḥ so 'dhamaḥ smṛtaḥ // (18.3) Par.?
na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho / (19.1) Par.?
jvalitām iva kaunteye śriyaṃ dṛṣṭvā ca vivyathe // (19.2) Par.?
sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām / (20.1) Par.?
sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te // (20.2) Par.?
āvarjitā ivābhānti nighnāścaitrakikaukurāḥ / (21.1) Par.?
kāraskarā lohajaṅghā yudhiṣṭhiraniveśane // (21.2) Par.?
himavatsāgarānūpāḥ sarvaratnākarāstathā / (22.1) Par.?
antyāḥ sarve paryudastā yudhiṣṭhiraniveśane // (22.2) Par.?
jyeṣṭho 'yam iti māṃ matvā śreṣṭhaśceti viśāṃ pate / (23.1) Par.?
yudhiṣṭhireṇa satkṛtya yukto ratnaparigrahe // (23.2) Par.?
upasthitānāṃ ratnānāṃ śreṣṭhānām arghahāriṇām / (24.1) Par.?
nādṛśyata paraḥ prānto nāparastatra bhārata // (24.2) Par.?
na me hastaḥ samabhavad vasu tat pratigṛhṇataḥ / (25.1) Par.?
prātiṣṭhanta mayi śrānte gṛhya dūrāhṛtaṃ vasu // (25.2) Par.?
kṛtāṃ bindusaroratnair mayena sphāṭikacchadām / (26.1) Par.?
apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata // (26.2) Par.?
vastram utkarṣati mayi prāhasat sa vṛkodaraḥ / (27.1) Par.?
śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam // (27.2) Par.?
tatra sma yadi śaktaḥ syāṃ pātayeyaṃ vṛkodaram / (28.1) Par.?
sapatnenāvahāso hi sa māṃ dahati bhārata // (28.2) Par.?
punaśca tādṛśīm eva vāpīṃ jalajaśālinīm / (29.1) Par.?
matvā śilāsamāṃ toye patito 'smi narādhipa // (29.2) Par.?
tatra māṃ prāhasat kṛṣṇaḥ pārthena saha sasvanam / (30.1) Par.?
draupadī ca saha strībhir vyathayantī mano mama // (30.2) Par.?
klinnavastrasya ca jale kiṃkarā rājacoditāḥ / (31.1) Par.?
dadur vāsāṃsi me 'nyāni tacca duḥkhataraṃ mama // (31.2) Par.?
pralambhaṃ ca śṛṇuṣvānyaṃ gadato me narādhipa / (32.1) Par.?
advāreṇa vinirgacchan dvārasaṃsthānarūpiṇā / (32.2) Par.?
abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ // (32.3) Par.?
tatra māṃ yamajau dūrād ālokya lalitau kila / (33.1) Par.?
bāhubhiḥ parigṛhṇītāṃ śocantau sahitāvubhau // (33.2) Par.?
uvāca sahadevastu tatra māṃ vismayann iva / (34.1) Par.?
idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ // (34.2) Par.?
nāmadheyāni ratnānāṃ purastānna śrutāni me / (35.1) Par.?
yāni dṛṣṭāni me tasyāṃ manastapati tacca me // (35.2) Par.?
Duration=0.31069111824036 secs.