Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9307
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
yanmayā pāṇḍavānāṃ tu dṛṣṭaṃ tacchṛṇu bhārata / (1.2) Par.?
āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatastataḥ // (1.3) Par.?
na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam / (2.1) Par.?
phalato bhūmito vāpi pratipadyasva bhārata // (2.2) Par.?
aiḍāṃścailān vārṣadaṃśāñ jātarūpapariṣkṛtān / (3.1) Par.?
prāvārājinamukhyāṃśca kāmbojaḥ pradadau vasu // (3.2) Par.?
aśvāṃstittirikalmāṣāṃstriśataṃ śukanāsikān / (4.1) Par.?
uṣṭravāmīstriśataṃ ca puṣṭāḥ pīluśamīṅgudaiḥ // (4.2) Par.?
govāsanā brāhmaṇāśca dāsamīyāśca sarvaśaḥ / (5.1) Par.?
prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ / (5.2) Par.?
trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ // (5.3) Par.?
kamaṇḍalūn upādāya jātarūpamayāñśubhān / (6.1) Par.?
evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ // (6.2) Par.?
śataṃ dāsīsahasrāṇāṃ kārpāsikanivāsinām / (7.1) Par.?
śyāmāstanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ / (7.2) Par.?
śūdrā viprottamārhāṇi rāṅkavānyajināni ca // (7.3) Par.?
baliṃ ca kṛtsnam ādāya bharukacchanivāsinaḥ / (8.1) Par.?
upaninyur mahārāja hayān gāndhāradeśajān // (8.2) Par.?
indrakṛṣṭair vartayanti dhānyair nadīmukhaiśca ye / (9.1) Par.?
samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ // (9.2) Par.?
te vairāmāḥ pāradāśca vaṅgāśca kitavaiḥ saha / (10.1) Par.?
vividhaṃ balim ādāya ratnāni vividhāni ca // (10.2) Par.?
ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu / (11.1) Par.?
kambalān vividhāṃścaiva dvāri tiṣṭhanti vāritāḥ // (11.2) Par.?
prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī / (12.1) Par.?
yanavaiḥ sahito rājā bhagadatto mahārathaḥ // (12.2) Par.?
ājāneyān hayāñ śīghrān ādāyānilaraṃhasaḥ / (13.1) Par.?
baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ // (13.2) Par.?
aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn / (14.1) Par.?
prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā // (14.2) Par.?
dvyakṣāṃstryakṣāṃl lalāṭākṣānnānādigbhyaḥ samāgatān / (15.1) Par.?
auṣṇīṣān anivāsāṃśca bāhukān puruṣādakān // (15.2) Par.?
ekapādāṃśca tatrāham apaśyaṃ dvāri vāritān / (16.1) Par.?
balyarthaṃ dadatastasmai hiraṇyaṃ rajataṃ bahu // (16.2) Par.?
indragopakavarṇābhāñ śukavarṇānmanojavān / (17.1) Par.?
tathaivendrāyudhanibhān saṃdhyābhrasadṛśān api // (17.2) Par.?
anekavarṇān āraṇyān gṛhītvāśvānmanojavān / (18.1) Par.?
jātarūpam anarghyaṃ ca dadustasyaikapādakāḥ // (18.2) Par.?
cīnān hūṇāñ śakān oḍrān parvatāntaravāsinaḥ / (19.1) Par.?
vārṣṇeyān hārahūṇāṃśca kṛṣṇān haimavatāṃstathā // (19.2) Par.?
na pārayāmyabhigatān vividhān dvāri vāritān / (20.1) Par.?
balyarthaṃ dadatastasya nānārūpān anekaśaḥ // (20.2) Par.?
kṛṣṇagrīvānmahākāyān rāsabhāñ śatapātinaḥ / (21.1) Par.?
āhārṣur daśasāhasrān vinītān dikṣu viśrutān // (21.2) Par.?
pramāṇarāgasparśāḍhyaṃ bāhlīcīnasamudbhavam / (22.1) Par.?
aurṇaṃ ca rāṅkavaṃ caiva kīṭajaṃ paṭṭajaṃ tathā // (22.2) Par.?
kuṭṭīkṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ / (23.1) Par.?
ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam // (23.2) Par.?
niśitāṃścaiva dīrghāsīn ṛṣṭiśaktiparaśvadhān / (24.1) Par.?
aparāntasamudbhūtāṃstathaiva paraśūñ śitān // (24.2) Par.?
rasān gandhāṃśca vividhān ratnāni ca sahasraśaḥ / (25.1) Par.?
baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ // (25.2) Par.?
śakāstukhārāḥ kaṅkāśca romaśāḥ śṛṅgiṇo narāḥ / (26.1) Par.?
mahāgamān dūragamān gaṇitān arbudaṃ hayān // (26.2) Par.?
koṭiśaścaiva bahuśaḥ suvarṇaṃ padmasaṃmitam / (27.1) Par.?
balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ // (27.2) Par.?
āsanāni mahārhāṇi yānāni śayanāni ca / (28.1) Par.?
maṇikāñcanacitrāṇi gajadantamayāni ca // (28.2) Par.?
rathāṃśca vividhākārāñ jātarūpapariṣkṛtān / (29.1) Par.?
hayair vinītaiḥ sampannān vaiyāghraparivāraṇān // (29.2) Par.?
vicitrāṃśca paristomān ratnāni ca sahasraśaḥ / (30.1) Par.?
nārācān ardhanārācāñ śastrāṇi vividhāni ca // (30.2) Par.?
etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ / (31.1) Par.?
praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ // (31.2) Par.?
Duration=0.12368106842041 secs.