Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9308
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
dāyaṃ tu tasmai vividhaṃ śṛṇu me gadato 'nagha / (1.2) Par.?
yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam // (1.3) Par.?
merumandarayor madhye śailodām abhito nadīm / (2.1) Par.?
ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate // (2.2) Par.?
khaśā ekāśanājyohāḥ pradarā dīrghaveṇavaḥ / (3.1) Par.?
paśupāśca kuṇindāśca taṅgaṇāḥ parataṅgaṇāḥ // (3.2) Par.?
te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ / (4.1) Par.?
jātarūpaṃ droṇameyam ahārṣuḥ puñjaśo nṛpāḥ // (4.2) Par.?
kṛṣṇāṃl lalāmāṃścamarāñ śuklāṃścānyāñ śaśiprabhān / (5.1) Par.?
himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu // (5.2) Par.?
uttarebhyaḥ kurubhyaścāpyapoḍhaṃ mālyam ambubhiḥ / (6.1) Par.?
uttarād api kailāsād oṣadhīḥ sumahābalāḥ // (6.2) Par.?
pārvatīyā baliṃ cānyam āhṛtya praṇatāḥ sthitāḥ / (7.1) Par.?
ajātaśatror nṛpater dvāri tiṣṭhanti vāritāḥ // (7.2) Par.?
ye parārdhe himavataḥ sūryodayagirau nṛpāḥ / (8.1) Par.?
vāriṣeṇasamudrānte lohityam abhitaśca ye / (8.2) Par.?
phalamūlāśanā ye ca kirātāścarmavāsasaḥ // (8.3) Par.?
candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca / (9.1) Par.?
carmaratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ // (9.2) Par.?
kairātikānām ayutaṃ dāsīnāṃ ca viśāṃ pate / (10.1) Par.?
āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ // (10.2) Par.?
nicitaṃ parvatebhyaśca hiraṇyaṃ bhūrivarcasam / (11.1) Par.?
baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ // (11.2) Par.?
kāyavyā daradā dārvāḥ śūrā vaiyamakāstathā / (12.1) Par.?
audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha // (12.2) Par.?
kāśmīrāḥ kundamānāśca paurakā haṃsakāyanāḥ / (13.1) Par.?
śibitrigartayaudheyā rājanyā madrakekayāḥ // (13.2) Par.?
ambaṣṭhāḥ kaukurāstārkṣyā vastrapāḥ pahlavaiḥ saha / (14.1) Par.?
vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ // (14.2) Par.?
śauṇḍikāḥ kukkurāścaiva śakāścaiva viśāṃ pate / (15.1) Par.?
aṅgā vaṅgāśca puṇḍrāśca śānavatyā gayāstathā // (15.2) Par.?
sujātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ / (16.1) Par.?
āhārṣuḥ kṣatriyā vittaṃ śataśo 'jātaśatrave // (16.2) Par.?
vaṅgāḥ kaliṅgapatayastāmraliptāḥ sapuṇḍrakāḥ / (17.1) Par.?
dukūlaṃ kauśikaṃ caiva patrorṇaṃ prāvarān api // (17.2) Par.?
tatra sma dvārapālaiste procyante rājaśāsanāt / (18.1) Par.?
kṛtakārāḥ subalayastato dvāram avāpsyatha // (18.2) Par.?
īṣādantān hemakakṣān padmavarṇān kuthāvṛtān / (19.1) Par.?
śailābhānnityamattāṃśca abhitaḥ kāmyakaṃ saraḥ // (19.2) Par.?
dattvaikaiko daśaśatān kuñjarān kavacāvṛtān / (20.1) Par.?
kṣamāvataḥ kulīnāṃśca dvāreṇa prāviśaṃstataḥ // (20.2) Par.?
ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ / (21.1) Par.?
anyaiścopāhṛtānyatra ratnānīha mahātmabhiḥ // (21.2) Par.?
rājā citraratho nāma gandharvo vāsavānugaḥ / (22.1) Par.?
śatāni catvāryadadaddhayānāṃ vātaraṃhasām // (22.2) Par.?
tumburustu pramudito gandharvo vājināṃ śatam / (23.1) Par.?
āmrapatrasavarṇānām adadaddhemamālinām // (23.2) Par.?
kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate / (24.1) Par.?
adadad gajaratnānāṃ śatāni subahūnyapi // (24.2) Par.?
virāṭena tu matsyena balyarthaṃ hemamālinām / (25.1) Par.?
kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte // (25.2) Par.?
pāṃśurāṣṭrād vasudāno rājā ṣaḍviṃśatiṃ gajān / (26.1) Par.?
aśvānāṃ ca sahasre dve rājan kāñcanamālinām // (26.2) Par.?
javasattvopapannānāṃ vayaḥsthānāṃ narādhipa / (27.1) Par.?
baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat // (27.2) Par.?
yajñasenena dāsīnāṃ sahasrāṇi caturdaśa / (28.1) Par.?
dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate // (28.2) Par.?
gajayuktā mahārāja rathāḥ ṣaḍviṃśatistathā / (29.1) Par.?
rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam // (29.2) Par.?
samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃstathaiva ca / (30.1) Par.?
śataśaśca kuthāṃstatra siṃhalāḥ samupāharan // (30.2) Par.?
saṃvṛtā maṇicīraistu śyāmāstāmrāntalocanāḥ / (31.1) Par.?
tān gṛhītvā narāstatra dvāri tiṣṭhanti vāritāḥ // (31.2) Par.?
prītyarthaṃ brāhmaṇāścaiva kṣatriyāśca vinirjitāḥ / (32.1) Par.?
upājahrur viśaścaiva śūdrāḥ śuśrūṣavo 'pi ca / (32.2) Par.?
prītyā ca bahumānācca abhyagacchan yudhiṣṭhiram // (32.3) Par.?
sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā / (33.1) Par.?
nānādeśasamutthaiśca nānājātibhir āgataiḥ / (33.2) Par.?
paryasta iva loko 'yaṃ yudhiṣṭhiraniveśane // (33.3) Par.?
uccāvacān upagrāhān rājabhiḥ prahitān bahūn / (34.1) Par.?
śatrūṇāṃ paśyato duḥkhānmumūrṣā me 'dya jāyate // (34.2) Par.?
bhṛtyāstu ye pāṇḍavānāṃ tāṃste vakṣyāmi bhārata / (35.1) Par.?
yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ // (35.2) Par.?
ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ / (36.1) Par.?
rathānām arbudaṃ cāpi pādātā bahavastathā // (36.2) Par.?
pramīyamāṇam ārabdhaṃ pacyamānaṃ tathaiva ca / (37.1) Par.?
visṛjyamānaṃ cānyatra puṇyāhasvana eva ca // (37.2) Par.?
nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana / (38.1) Par.?
apaśyaṃ sarvavarṇānāṃ yudhiṣṭhiraniveśane // (38.2) Par.?
aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ / (39.1) Par.?
triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ / (39.2) Par.?
suprītāḥ parituṣṭāśca te 'pyāśaṃsantyarikṣayam // (39.3) Par.?
daśānyāni sahasrāṇi yatīnām ūrdhvaretasām / (40.1) Par.?
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane // (40.2) Par.?
bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam / (41.1) Par.?
abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate // (41.2) Par.?
dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata / (42.1) Par.?
vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ // (42.2) Par.?
Duration=0.23647904396057 secs.