Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9309
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
āryāstu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ / (1.2) Par.?
paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ // (1.3) Par.?
dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ / (2.1) Par.?
mūrdhābhiṣiktāste cainaṃ rājānaḥ paryupāsate // (2.2) Par.?
dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ / (3.1) Par.?
āraṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ // (3.2) Par.?
ājahrustatra satkṛtya svayam udyamya bhārata / (4.1) Par.?
abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ // (4.2) Par.?
bāhlīko ratham āhārṣījjāmbūnadapariṣkṛtam / (5.1) Par.?
sudakṣiṇastaṃ yuyuje śvetaiḥ kāmbojajair hayaiḥ // (5.2) Par.?
sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ / (6.1) Par.?
dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam // (6.2) Par.?
dākṣiṇātyaḥ saṃnahanaṃ sraguṣṇīṣe ca māgadhaḥ / (7.1) Par.?
vasudāno maheṣvāso gajendraṃ ṣaṣṭihāyanam // (7.2) Par.?
matsyastvakṣān avābadhnād ekalavya upānahau / (8.1) Par.?
āvantyastvabhiṣekārtham āpo bahuvidhāstathā // (8.2) Par.?
cekitāna upāsaṅgaṃ dhanuḥ kāśya upāharat / (9.1) Par.?
asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam // (9.2) Par.?
abhyaṣiñcat tato dhaumyo vyāsaśca sumahātapāḥ / (10.1) Par.?
nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim // (10.2) Par.?
prītimanta upātiṣṭhann abhiṣekaṃ maharṣayaḥ / (11.1) Par.?
jāmadagnyena sahitāstathānye vedapāragāḥ // (11.2) Par.?
abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam / (12.1) Par.?
mahendram iva devendraṃ divi saptarṣayo yathā // (12.2) Par.?
adhārayacchatram asya sātyakiḥ satyavikramaḥ / (13.1) Par.?
dhanaṃjayaśca vyajane bhīmasenaśca pāṇḍavaḥ // (13.2) Par.?
upāgṛhṇād yam indrāya purākalpe prajāpatiḥ / (14.1) Par.?
tam asmai śaṅkham āhārṣīd vāruṇaṃ kalaśodadhiḥ // (14.2) Par.?
siktaṃ niṣkasahasreṇa sukṛtaṃ viśvakarmaṇā / (15.1) Par.?
tenābhiṣiktaḥ kṛṣṇena tatra me kaśmalo 'bhavat // (15.2) Par.?
gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam / (16.1) Par.?
uttaraṃ tu na gacchanti vinā tāta patatribhiḥ // (16.2) Par.?
tatra sma dadhmuḥ śataśaḥ śaṅkhānmaṅgalyakāraṇāt / (17.1) Par.?
prāṇadaṃste samādhmātāstatra romāṇi me 'hṛṣan // (17.2) Par.?
praṇatā bhūmipāścāpi petur hīnāḥ svatejasā / (18.1) Par.?
dhṛṣṭadyumnaḥ pāṇḍavāśca sātyakiḥ keśavo 'ṣṭamaḥ // (18.2) Par.?
sattvasthāḥ śauryasampannā anyonyapriyakāriṇaḥ / (19.1) Par.?
visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃstadā // (19.2) Par.?
tataḥ prahṛṣṭo bībhatsuḥ prādāddhemaviṣāṇinām / (20.1) Par.?
śatānyanaḍuhāṃ pañca dvijamukhyeṣu bhārata // (20.2) Par.?
naivaṃ śambarahantābhūd yauvanāśvo manur na ca / (21.1) Par.?
na ca rājā pṛthur vainyo na cāpyāsīd bhagīrathaḥ // (21.2) Par.?
yathātimātraṃ kaunteyaḥ śriyā paramayā yutaḥ / (22.1) Par.?
rājasūyam avāpyaivaṃ hariścandra iva prabhuḥ // (22.2) Par.?
etāṃ dṛṣṭvā śriyaṃ pārthe hariścandre yathā vibho / (23.1) Par.?
kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata // (23.2) Par.?
andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa / (24.1) Par.?
kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata // (24.2) Par.?
evaṃ dṛṣṭvā nābhivindāmi śarma parīkṣamāṇo 'pi kurupravīra / (25.1) Par.?
tenāham evaṃ kṛśatāṃ gataśca vivarṇatāṃ caiva saśokatāṃ ca // (25.2) Par.?
Duration=0.081676959991455 secs.