Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9310
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ / (1.2) Par.?
dveṣṭā hyasukham ādatte yathaiva nidhanaṃ tathā // (1.3) Par.?
avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram / (2.1) Par.?
adviṣantaṃ kathaṃ dviṣyāt tvādṛśo bharatarṣabha // (2.2) Par.?
tulyābhijanavīryaśca kathaṃ bhrātuḥ śriyaṃ nṛpa / (3.1) Par.?
putra kāmayase mohānmaivaṃ bhūḥ śāmya sādhviha // (3.2) Par.?
atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha / (4.1) Par.?
ṛtvijastava tanvantu saptatantuṃ mahādhvaram // (4.2) Par.?
āhariṣyanti rājānastavāpi vipulaṃ dhanam / (5.1) Par.?
prītyā ca bahumānācca ratnānyābharaṇāni ca // (5.2) Par.?
anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam / (6.1) Par.?
svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate // (6.2) Par.?
avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu / (7.1) Par.?
udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam // (7.2) Par.?
vipattiṣvavyatho dakṣo nityam utthānavānnaraḥ / (8.1) Par.?
apramatto vinītātmā nityaṃ bhadrāṇi paśyati // (8.2) Par.?
antarvedyāṃ dadad vittaṃ kāmān anubhavan priyān / (9.1) Par.?
krīḍan strībhir nirātaṅkaḥ praśāmya bharatarṣabha // (9.2) Par.?
duryodhana uvāca / (10.1) Par.?
jānan vai mohayasi māṃ nāvi naur iva saṃyatā / (10.2) Par.?
svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān // (10.3) Par.?
na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā / (11.1) Par.?
bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ // (11.2) Par.?
parapraṇeyo 'graṇīr hi yaśca mārgāt pramuhyati / (12.1) Par.?
panthānam anugaccheyuḥ kathaṃ tasya padānugāḥ // (12.2) Par.?
rājan parigataprajño vṛddhasevī jitendriyaḥ / (13.1) Par.?
pratipannān svakāryeṣu saṃmohayasi no bhṛśam // (13.2) Par.?
lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ / (14.1) Par.?
tasmād rājñā prayatnena svārthaścintyaḥ sadaiva hi // (14.2) Par.?
kṣatriyasya mahārāja jaye vṛttiḥ samāhitā / (15.1) Par.?
sa vai dharmo 'stvadharmo vā svavṛttau bharatarṣabha // (15.2) Par.?
prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ / (16.1) Par.?
pratyamitraśriyaṃ dīptāṃ bubhūṣur bharatarṣabha // (16.2) Par.?
pracchanno vā prakāśo vā yo yogo ripubāndhanaḥ / (17.1) Par.?
tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam // (17.2) Par.?
asaṃtoṣaḥ śriyo mūlaṃ tasmāt taṃ kāmayāmyaham / (18.1) Par.?
samucchraye yo yatate sa rājan paramo nayī // (18.2) Par.?
mamatvaṃ hi na kartavyam aiśvarye vā dhane 'pi vā / (19.1) Par.?
pūrvāvāptaṃ harantyanye rājadharmaṃ hi taṃ viduḥ // (19.2) Par.?
adrohe samayaṃ kṛtvā cicheda namuceḥ śiraḥ / (20.1) Par.?
śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī // (20.2) Par.?
dvāvetau grasate bhūmiḥ sarpo bilaśayān iva / (21.1) Par.?
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam // (21.2) Par.?
nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate / (22.1) Par.?
yena sādhāraṇī vṛttiḥ sa śatrur netaro janaḥ // (22.2) Par.?
śatrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate / (23.1) Par.?
vyādhir āpyāyita iva tasya mūlaṃ chinatti saḥ // (23.2) Par.?
alpo 'pi hyarir atyantaṃ vardhamānaparākramaḥ / (24.1) Par.?
valmīko mūlaja iva grasate vṛkṣam antikāt // (24.2) Par.?
ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata / (25.1) Par.?
eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ // (25.2) Par.?
janmavṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate / (26.1) Par.?
edhate jñātiṣu sa vai sadyovṛddhir hi vikramaḥ // (26.2) Par.?
nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati / (27.1) Par.?
avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi // (27.2) Par.?
atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate / (28.1) Par.?
vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ // (28.2) Par.?
Duration=0.14765095710754 secs.