Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9311
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śakunir uvāca / (1.1) Par.?
yāṃ tvam etāṃ śriyaṃ dṛṣṭvā pāṇḍuputre yudhiṣṭhire / (1.2) Par.?
tapyase tāṃ hariṣyāmi dyūtenāhūyatāṃ paraḥ // (1.3) Par.?
agatvā saṃśayam aham ayuddhvā ca camūmukhe / (2.1) Par.?
akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye // (2.2) Par.?
glahān dhanūṃṣi me viddhi śarān akṣāṃśca bhārata / (3.1) Par.?
akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram // (3.2) Par.?
duryodhana uvāca / (4.1) Par.?
ayam utsahate rājañ śriyam āhartum akṣavit / (4.2) Par.?
dyūtena pāṇḍuputrebhyastat tubhyaṃ tāta rocatām // (4.3) Par.?
dhṛtarāṣṭra uvāca / (5.1) Par.?
sthito 'smi śāsane bhrātur vidurasya mahātmanaḥ / (5.2) Par.?
tena saṃgamya vetsyāmi kāryasyāsya viniścayam // (5.3) Par.?
duryodhana uvāca / (6.1) Par.?
vihaniṣyati te buddhiṃ viduro muktasaṃśayaḥ / (6.2) Par.?
pāṇḍavānāṃ hite yukto na tathā mama kaurava // (6.3) Par.?
nārabhet parasāmarthyāt puruṣaḥ kāryam ātmanaḥ / (7.1) Par.?
matisāmyaṃ dvayor nāsti kāryeṣu kurunandana // (7.2) Par.?
bhayaṃ pariharanmanda ātmānaṃ paripālayan / (8.1) Par.?
varṣāsu klinnakaṭavat tiṣṭhann evāvasīdati // (8.2) Par.?
na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate / (9.1) Par.?
yāvad eva bhavet kalpastāvacchreyaḥ samācaret // (9.2) Par.?
dhṛtarāṣṭra uvāca / (10.1) Par.?
sarvathā putra balibhir vigrahaṃ te na rocaye / (10.2) Par.?
vairaṃ vikāraṃ sṛjati tad vai śastram anāyasam // (10.3) Par.?
anartham arthaṃ manyase rājaputra saṃgranthanaṃ kalahasyātighoram / (11.1) Par.?
tad vai pravṛttaṃ tu yathā kathaṃcid vimokṣayeccāpyasisāyakāṃśca // (11.2) Par.?
duryodhana uvāca / (12.1) Par.?
dyūte purāṇair vyavahāraḥ praṇītas tatrātyayo nāsti na saṃprahāraḥ / (12.2) Par.?
tad rocatāṃ śakuner vākyam adya sabhāṃ kṣipraṃ tvam ihājñāpayasva // (12.3) Par.?
svargadvāraṃ dīvyatāṃ no viśiṣṭaṃ tadvartināṃ cāpi tathaiva yuktam / (13.1) Par.?
bhaved evaṃ hyātmanā tulyam eva durodaraṃ pāṇḍavaistvaṃ kuruṣva // (13.2) Par.?
dhṛtarāṣṭra uvāca / (14.1) Par.?
vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra / (14.2) Par.?
paścāt tapsyase tad upākramya vākyaṃ na hīdṛśaṃ bhāvi vaco hi dharmyam // (14.3) Par.?
dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena / (15.1) Par.?
tad evaitad avaśasyābhyupaiti mahad bhayaṃ kṣatriyabījaghāti // (15.2) Par.?
vaiśaṃpāyana uvāca / (16.1) Par.?
evam uktvā dhṛtarāṣṭro manīṣī daivaṃ matvā paramaṃ dustaraṃ ca / (16.2) Par.?
śaśāsoccaiḥ puruṣān putravākye sthito rājā daivasaṃmūḍhacetāḥ // (16.3) Par.?
sahasrastambhāṃ hemavaiḍūryacitrāṃ śatadvārāṃ toraṇasphāṭiśṛṅgām / (17.1) Par.?
sabhām agryāṃ krośamātrāyatāṃ me tad vistārām āśu kurvantu yuktāḥ // (17.2) Par.?
śrutvā tasya tvaritā nirviśaṅkāḥ prājñā dakṣāstāṃ tathā cakrur āśu / (18.1) Par.?
sarvadravyāṇyupajahruḥ sabhāyāṃ sahasraśaḥ śilpinaścāpi yuktāḥ // (18.2) Par.?
kālenālpenātha niṣṭhāṃ gatāṃ tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām / (19.1) Par.?
citrair haimair āsanair abhyupetām ācakhyuste tasya rājñaḥ pratītāḥ // (19.2) Par.?
tato vidvān viduraṃ mantrimukhyam uvācedaṃ dhṛtarāṣṭro narendraḥ / (20.1) Par.?
yudhiṣṭhiraṃ rājaputraṃ hi gatvā madvākyena kṣipram ihānayasva // (20.2) Par.?
sabheyaṃ me bahuratnā vicitrā śayyāsanair upapannā mahārhaiḥ / (21.1) Par.?
sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya suhṛddyūtaṃ vartatām atra ceti // (21.2) Par.?
matam ājñāya putrasya dhṛtarāṣṭro narādhipaḥ / (22.1) Par.?
matvā ca dustaraṃ daivam etad rājā cakāra ha // (22.2) Par.?
anyāyena tathoktastu viduro viduṣāṃ varaḥ / (23.1) Par.?
nābhyanandad vaco bhrātur vacanaṃ cedam abravīt // (23.2) Par.?
nābhinandāmi nṛpate praiṣam etaṃ maivaṃ kṛthāḥ kulanāśād bibhemi / (24.1) Par.?
putrair bhinnaiḥ kalahaste dhruvaṃ syād etacchaṅke dyūtakṛte narendra // (24.2) Par.?
dhṛtarāṣṭra uvāca / (25.1) Par.?
neha kṣattaḥ kalahastapsyate māṃ na ced daivaṃ pratilomaṃ bhaviṣyat / (25.2) Par.?
dhātrā tu diṣṭasya vaśe kiledaṃ sarvaṃ jagacceṣṭati na svatantram // (25.3) Par.?
tad adya vidura prāpya rājānaṃ mama śāsanāt / (26.1) Par.?
kṣipram ānaya durdharṣaṃ kuntīputraṃ yudhiṣṭhiram // (26.2) Par.?
Duration=0.15829491615295 secs.