Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): gambling
Show parallels Show headlines
Use dependency labeler
Chapter id: 9313
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śakunir uvāca / (1.1) Par.?
upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ / (1.2) Par.?
akṣān uptvā devanasya samayo 'stu yudhiṣṭhira // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
nikṛtir devanaṃ pāpaṃ na kṣātro 'tra parākramaḥ / (2.2) Par.?
na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi // (2.3) Par.?
na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha / (3.1) Par.?
śakune maiva no jaiṣīr amārgeṇa nṛśaṃsavat // (3.2) Par.?
śakunir uvāca / (4.1) Par.?
yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś ceṣṭāsvakhinnaḥ kitavo 'kṣajāsu / (4.2) Par.?
mahāmatir yaśca jānāti dyūtaṃ sa vai sarvaṃ sahate prakriyāsu // (4.3) Par.?
akṣaglahaḥ so 'bhibhavet paraṃ nas tenaiva kālo bhavatīdam āttha / (5.1) Par.?
dīvyāmahe pārthiva mā viśaṅkāṃ kuruṣva pāṇaṃ ca ciraṃ ca mā kṛthāḥ // (5.2) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
evam āhāyam asito devalo munisattamaḥ / (6.2) Par.?
imāni lokadvārāṇi yo vai saṃcarate sadā // (6.3) Par.?
idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha / (7.1) Par.?
dharmeṇa tu jayo yuddhe tat paraṃ sādhu devanam // (7.2) Par.?
nāryā mlechanti bhāṣābhir māyayā na carantyuta / (8.1) Par.?
ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam // (8.2) Par.?
śaktito brāhmaṇān vandyāñ śikṣituṃ prayatāmahe / (9.1) Par.?
tad vai vittaṃ mātidevīr mā jaiṣīḥ śakune param // (9.2) Par.?
nāhaṃ nikṛtyā kāmaye sukhānyuta dhanāni vā / (10.1) Par.?
kitavasyāpyanikṛter vṛttam etanna pūjyate // (10.2) Par.?
śakunir uvāca / (11.1) Par.?
śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira / (11.2) Par.?
vidvān aviduṣo 'bhyeti nāhustāṃ nikṛtiṃ janāḥ // (11.3) Par.?
evaṃ tvaṃ mām ihābhyetya nikṛtiṃ yadi manyase / (12.1) Par.?
devanād vinivartasva yadi te vidyate bhayam // (12.2) Par.?
yudhiṣṭhira uvāca / (13.1) Par.?
āhūto na nivarteyam iti me vratam āhitam / (13.2) Par.?
vidhiśca balavān rājan diṣṭasyāsmi vaśe sthitaḥ // (13.3) Par.?
asmin samāgame kena devanaṃ me bhaviṣyati / (14.1) Par.?
pratipāṇaśca ko 'nyo 'sti tato dyūtaṃ pravartatām // (14.2) Par.?
duryodhana uvāca / (15.1) Par.?
ahaṃ dātāsmi ratnānāṃ dhanānāṃ ca viśāṃ pate / (15.2) Par.?
madarthe devitā cāyaṃ śakunir mātulo mama // (15.3) Par.?
yudhiṣṭhira uvāca / (16.1) Par.?
anyenānyasya viṣamaṃ devanaṃ pratibhāti me / (16.2) Par.?
etad vidvann upādatsva kāmam evaṃ pravartatām // (16.3) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
upohyamāne dyūte tu rājānaḥ sarva eva te / (17.2) Par.?
dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ tataḥ // (17.3) Par.?
bhīṣmo droṇaḥ kṛpaścaiva viduraśca mahāmatiḥ / (18.1) Par.?
nātīvaprītamanasaste 'nvavartanta bhārata // (18.2) Par.?
te dvaṃdvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ / (19.1) Par.?
siṃhāsanāni bhūrīṇi vicitrāṇi ca bhejire // (19.2) Par.?
śuśubhe sā sabhā rājan rājabhistaiḥ samāgataiḥ / (20.1) Par.?
devair iva mahābhāgaiḥ samavetaistriviṣṭapam // (20.2) Par.?
sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ / (21.1) Par.?
prāvartata mahārāja suhṛddyūtam anantaram // (21.2) Par.?
yudhiṣṭhira uvāca / (22.1) Par.?
ayaṃ bahudhano rājan sāgarāvartasaṃbhavaḥ / (22.2) Par.?
maṇir hārottaraḥ śrīmān kanakottamabhūṣaṇaḥ // (22.3) Par.?
etad rājan dhanaṃ mahyaṃ pratipāṇastu kastava / (23.1) Par.?
bhavatveṣa kramastāta jayāmyenaṃ durodaram // (23.2) Par.?
duryodhana uvāca / (24.1) Par.?
santi me maṇayaścaiva dhanāni vividhāni ca / (24.2) Par.?
matsaraśca na me 'rtheṣu jayāmyenaṃ durodaram // (24.3) Par.?
vaiśaṃpāyana uvāca / (25.1) Par.?
tato jagrāha śakunistān akṣān akṣatattvavit / (25.2) Par.?
jitam ityeva śakunir yudhiṣṭhiram abhāṣata // (25.3) Par.?
Duration=0.14015102386475 secs.