UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9315
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vidura uvāca / (1.1)
Par.?
mahārāja vijānīhi yat tvāṃ vakṣyāmi tacchṛṇu / (1.2)
Par.?
mumūrṣor auṣadham iva na rocetāpi te śrutam // (1.3)
Par.?
yad vai purā jātamātro rurāva gomāyuvad visvaraṃ pāpacetāḥ / (2.1)
Par.?
duryodhano bhāratānāṃ kulaghnaḥ so 'yaṃ yukto bhavitā kālahetuḥ // (2.2)
Par.?
gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase / (3.1)
Par.?
duryodhanasya rūpeṇa śṛṇu kāvyāṃ giraṃ mama // (3.2)
Par.?
madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate / (4.1)
Par.?
āruhya taṃ majjati vā patanaṃ vādhigacchati // (4.2)
Par.?
so 'yaṃ matto 'kṣadevena madhuvanna parīkṣate / (5.1)
Par.?
prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ // (5.2)
Par.?
viditaṃ te mahārāja rājasvevāsamañjasam / (6.1)
Par.?
andhakā yādavā bhojāḥ sametāḥ kaṃsam atyajan // (6.2) Par.?
niyogācca hate tasmin kṛṣṇenāmitraghātinā / (7.1)
Par.?
evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ // (7.2)
Par.?
tvanniyuktaḥ savyasācī nigṛhṇātu suyodhanam / (8.1)
Par.?
nigrahād asya pāpasya modantāṃ kuravaḥ sukham // (8.2)
Par.?
kākenemāṃścitrabarhāñ śārdūlān kroṣṭukena ca / (9.1)
Par.?
krīṇīṣva pāṇḍavān rājan mā majjīḥ śokasāgare // (9.2)
Par.?
tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet / (10.1)
Par.?
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // (10.2)
Par.?
sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃkaraḥ / (11.1)
Par.?
iti sma bhāṣate kāvyo jambhatyāge mahāsurān // (11.2)
Par.?
hiraṇyaṣṭhīvinaḥ kaścit pakṣiṇo vanagocarān / (12.1)
Par.?
gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat // (12.2)
Par.?
sadopabhojyāṃl lobhāndho hiraṇyārthe paraṃtapa / (13.1)
Par.?
āyatiṃ ca tadātvaṃ ca ubhe sadyo vyanāśayat // (13.2)
Par.?
tadātvakāmaḥ pāṇḍūṃstvaṃ mā druho bharatarṣabha / (14.1)
Par.?
mohātmā tapyase paścāt pakṣihā puruṣo yathā // (14.2)
Par.?
jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpam ādatsva bhārata / (15.1)
Par.?
mālākāra ivārāme snehaṃ kurvan punaḥ punaḥ // (15.2)
Par.?
vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān / (16.1)
Par.?
mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam // (16.2)
Par.?
samavetān hi kaḥ pārthān pratiyudhyeta bhārata / (17.1)
Par.?
marudbhiḥ sahito rājann api sākṣānmarutpatiḥ // (17.2)
Par.?
Duration=0.061784029006958 secs.