UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2454
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ / (1.2)
Par.?
dhārtarāṣṭraiḥ sahāmātyair nikṛtyā dvijasattama // (1.3)
Par.?
śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam / (2.1)
Par.?
kim akurvanta kauravyā mama pūrvapitāmahāḥ // (2.2)
Par.?
kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ / (3.1)
Par.?
vane vijahrire pārthāḥ śakrapratimatejasaḥ // (3.2)
Par.?
ke cainān anvavartanta prāptān vyasanam uttamam / (4.1)
Par.?
kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām // (4.2)
Par.?
kathaṃ dvādaśa varṣāṇi vane teṣāṃ mahātmanām / (5.1)
Par.?
vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām // (5.2)
Par.?
kathaṃ ca rājaputrī sā pravarā sarvayoṣitām / (6.1)
Par.?
pativratā mahābhāgā satataṃ satyavādinī / (6.2)
Par.?
vanavāsam aduḥkhārhā dāruṇaṃ pratyapadyata // (6.3)
Par.?
etad ācakṣva me sarvaṃ vistareṇa tapodhana / (7.1)
Par.?
śrotum icchāmi caritaṃ bhūridraviṇatejasām / (7.2)
Par.?
kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me // (7.3)
Par.?
vaiśampāyana uvāca / (8.1)
Par.?
evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ / (8.2)
Par.?
dhārtarāṣṭraiḥ sahāmātyair niryayur gajasāhvayāt // (8.3)
Par.?
vardhamānapuradvāreṇābhiniṣkramya te tadā / (9.1)
Par.?
udaṅmukhāḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā // (9.2)
Par.?
indrasenādayaś cainān bhṛtyāḥ paricaturdaśa / (10.1)
Par.?
rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ // (10.2)
Par.?
vrajatas tān viditvā tu paurāḥ śokābhipīḍitāḥ / (11.1)
Par.?
garhayanto 'sakṛd bhīṣmaviduradroṇagautamān / (11.2)
Par.?
ūcur vigatasaṃtrāsāḥ samāgamya parasparam // (11.3)
Par.?
nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ / (12.1)
Par.?
yatra duryodhanaḥ pāpaḥ saubaleyena pālitaḥ / (12.2)
Par.?
karṇaduḥśāsanābhyāṃ ca rājyam etac cikīrṣati // (12.3)
Par.?
no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham / (13.1)
Par.?
yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate // (13.2)
Par.?
duryodhano gurudveṣī tyaktācārasuhṛjjanaḥ / (14.1)
Par.?
arthalubdho 'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ // (14.2)
Par.?
neyam asti mahī kṛtsnā yatra duryodhano nṛpaḥ / (15.1)
Par.?
sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ // (15.2)
Par.?
sānukrośā mahātmāno vijitendriyaśatravaḥ / (16.1)
Par.?
hrīmantaḥ kīrtimantaś ca dharmācāraparāyaṇāḥ // (16.2)
Par.?
evam uktvānujagmus tān pāṇḍavāṃs te sametya ca / (17.1)
Par.?
ūcuḥ prāñjalayaḥ sarve tān kuntīmādrinandanān // (17.2)
Par.?
kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ / (18.1)
Par.?
vayam apy anuyāsyāmo yatra yūyaṃ gamiṣyatha // (18.2)
Par.?
adharmeṇa jitāñśrutvā yuṣmāṃs tyaktaghṛṇaiḥ paraiḥ / (19.1)
Par.?
udvignāḥ sma bhṛśaṃ sarve nāsmān hātum ihārhatha // (19.2)
Par.?
bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān / (20.1)
Par.?
kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ // (20.2)
Par.?
śrūyatāṃ cābhidhāsyāmo guṇadoṣān nararṣabhāḥ / (21.1)
Par.?
śubhāśubhādhivāsena saṃsargaṃ kurute yathā // (21.2)
Par.?
vastram āpas tilān bhūmiṃ gandho vāsayate yathā / (22.1)
Par.?
puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ // (22.2)
Par.?
mohajālasya yonir hi mūḍhair eva samāgamaḥ / (23.1)
Par.?
ahany ahani dharmasya yoniḥ sādhusamāgamaḥ // (23.2)
Par.?
tasmāt prājñaiś ca vṛddhaiś ca susvabhāvais tapasvibhiḥ / (24.1)
Par.?
sadbhiś ca saha saṃsargaḥ kāryaḥ śamaparāyaṇaiḥ // (24.2)
Par.?
yeṣāṃ trīṇyavadātāni yonir vidyā ca karma ca / (25.1)
Par.?
tān sevet taiḥ samāsyā hi śāstrebhyo 'pi garīyasī // (25.2)
Par.?
nirārambhā hy api vayaṃ puṇyaśīleṣu sādhuṣu / (26.1)
Par.?
puṇyam evāpnuyāmeha pāpaṃ pāpopasevanāt // (26.2)
Par.?
asatāṃ darśanāt sparśāt saṃjalpanasahāsanāt / (27.1)
Par.?
dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ // (27.2)
Par.?
buddhiś ca hīyate puṃsāṃ nīcaiḥ saha samāgamāt / (28.1)
Par.?
madhyamair madhyatāṃ yāti śreṣṭhatāṃ yāti cottamaiḥ // (28.2)
Par.?
ye guṇāḥ kīrtitā loke dharmakāmārthasambhavāḥ / (29.1)
Par.?
lokācārātmasambhūtā vedoktāḥ śiṣṭasaṃmatāḥ // (29.2)
Par.?
te yuṣmāsu samastāś ca vyastāś caiveha sadguṇāḥ / (30.1)
Par.?
icchāmo guṇavanmadhye vastuṃ śreyo'bhikāṅkṣiṇaḥ // (30.2)
Par.?
yudhiṣṭhira uvāca / (31.1)
Par.?
dhanyā vayaṃ yad asmākaṃ snehakāruṇyayantritāḥ / (31.2)
Par.?
asato 'pi guṇān āhur brāhmaṇapramukhāḥ prajāḥ // (31.3)
Par.?
tad ahaṃ bhrātṛsahitaḥ sarvān vijñāpayāmi vaḥ / (32.1)
Par.?
nānyathā taddhi kartavyam asmatsnehānukampayā // (32.2)
Par.?
bhīṣmaḥ pitāmaho rājā viduro jananī ca me / (33.1)
Par.?
suhṛjjanaś ca prāyo me nagare nāgasāhvaye // (33.2)
Par.?
te tvasmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ / (34.1)
Par.?
yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṃtāpavihvalāḥ // (34.2)
Par.?
nivartatāgatā dūraṃ samāgamanaśāpitāḥ / (35.1)
Par.?
svajane nyāsabhūte me kāryā snehānvitā matiḥ // (35.2)
Par.?
etaddhi mama kāryāṇāṃ paramaṃ hṛdi saṃsthitam / (36.1)
Par.?
sukṛtānena me tuṣṭiḥ satkāraś ca bhaviṣyati // (36.2) Par.?
vaiśampāyana uvāca / (37.1)
Par.?
tathānumantritās tena dharmarājena tāḥ prajāḥ / (37.2)
Par.?
cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ // (37.3)
Par.?
guṇān pārthasya saṃsmṛtya duḥkhārtāḥ paramāturāḥ / (38.1)
Par.?
akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān // (38.2)
Par.?
nivṛtteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ / (39.1)
Par.?
prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam // (39.2)
Par.?
taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ / (40.1)
Par.?
ūṣus tāṃ rajanīṃ vīrāḥ saṃspṛśya salilaṃ śuci / (40.2)
Par.?
udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ // (40.3)
Par.?
anujagmuś ca tatraitān snehāt kecid dvijātayaḥ / (41.1)
Par.?
sāgnayo 'nagnayaś caiva saśiṣyagaṇabāndhavāḥ / (41.2)
Par.?
sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ // (41.3)
Par.?
teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe / (42.1)
Par.?
brahmaghoṣapuraskāraḥ saṃjalpaḥ samajāyata // (42.2)
Par.?
rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ / (43.1)
Par.?
āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan // (43.2)
Par.?
Duration=0.33641815185547 secs.