Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9316
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidura uvāca / (1.1) Par.?
dyūtaṃ mūlaṃ kalahasyānupāti mithobhedāya mahate vā raṇāya / (1.2) Par.?
yad āsthito 'yaṃ dhṛtarāṣṭrasya putro duryodhanaḥ sṛjate vairam ugram // (1.3) Par.?
prātipīyāḥ śāṃtanavā bhaimasenāḥ sabāhlikāḥ / (2.1) Par.?
duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśaḥ // (2.2) Par.?
duryodhano madenaiva kṣemaṃ rāṣṭrād apohati / (3.1) Par.?
viṣāṇaṃ gaur iva madāt svayam ārujate balāt // (3.2) Par.?
yaścittam anveti parasya rājan vīraḥ kaviḥ svām atipatya dṛṣṭim / (4.1) Par.?
nāvaṃ samudra iva bālanetrām āruhya ghore vyasane nimajjet // (4.2) Par.?
duryodhano glahate pāṇḍavena priyāyase tvaṃ jayatīti tacca / (5.1) Par.?
atinarmājjāyate saṃprahāro yato vināśaḥ samupaiti puṃsām // (5.2) Par.?
ākarṣaste 'vākphalaḥ kupraṇīto hṛdi prauḍho mantrapadaḥ samādhiḥ / (6.1) Par.?
yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu sāmnaḥ surikto 'rimateḥ sudhanvā // (6.2) Par.?
prātipīyāḥ śāṃtanavāśca rājan kāvyāṃ vācaṃ śṛṇuta mātyagād vaḥ / (7.1) Par.?
vaiśvānaraṃ prajvalitaṃ sughoram ayuddhena praśamayatotpatantam // (7.2) Par.?
yadā manyuṃ pāṇḍavo 'jātaśatrur na saṃyacched akṣamayābhibhūtaḥ / (8.1) Par.?
vṛkodaraḥ savyasācī yamau ca ko 'tra dvīpaḥ syāt tumule vastadānīm // (8.2) Par.?
mahārāja prabhavastvaṃ dhanānāṃ purā dyūtānmanasā yāvad iccheḥ / (9.1) Par.?
bahu vittaṃ pāṇḍavāṃścejjayestvaṃ kiṃ tena syād vasu vindeha pārthān // (9.2) Par.?
jānīmahe devitaṃ saubalasya veda dyūte nikṛtiṃ pārvatīyaḥ / (10.1) Par.?
yataḥ prāptaḥ śakunistatra yātu māyāyodhī bhārata pārvatīyaḥ // (10.2) Par.?
Duration=0.050533056259155 secs.