UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9317
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1)
Par.?
pareṣām eva yaśasā ślāghase tvaṃ sadā channaḥ kutsayan dhārtarāṣṭrān / (1.2)
Par.?
jānīmastvāṃ vidura yatpriyastvaṃ bālān ivāsmān avamanyase tvam // (1.3)
Par.?
suvijñeyaḥ puruṣo 'nyatrakāmo nindāpraśaṃse hi tathā yunakti / (2.1)
Par.?
jihvā manaste hṛdayaṃ nirvyanakti jyāyo nirāha manasaḥ prātikūlyam // (2.2)
Par.?
utsaṅgena vyāla ivāhṛto 'si mārjāravat poṣakaṃ copahaṃsi / (3.1)
Par.?
bhartṛghnatvānna hi pāpīya āhus tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt // (3.2)
Par.?
jitvā śatrūn phalam āptaṃ mahanno māsmān kṣattaḥ paruṣāṇīha vocaḥ / (4.1)
Par.?
dviṣadbhistvaṃ saṃprayogābhinandī muhur dveṣaṃ yāsi naḥ saṃpramohāt // (4.2)
Par.?
amitratāṃ yāti naro 'kṣamaṃ bruvan nigūhate guhyam amitrasaṃstave / (5.1)
Par.?
tadāśritāpatrapā kiṃ na bādhate yad icchasi tvaṃ tad ihādya bhāṣase // (5.2)
Par.?
mā no 'vamaṃsthā vidma manastavedaṃ śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt / (6.1)
Par.?
yaśo rakṣasva vidura sampraṇītaṃ mā vyāpṛtaḥ parakāryeṣu bhūstvam // (6.2)
Par.?
ahaṃ karteti vidura māvamaṃsthā mā no nityaṃ paruṣāṇīha vocaḥ / (7.1)
Par.?
na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattar mā titikṣūn kṣiṇu tvam // (7.2)
Par.?
ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā / (8.1)
Par.?
tenānuśiṣṭaḥ pravaṇād ivāmbho yathā niyukto 'smi tathā vahāmi // (8.2) Par.?
bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ / (9.1)
Par.?
sa eva tasya kurute kāryāṇām anuśāsanam // (9.2)
Par.?
yo balād anuśāstīha so 'mitraṃ tena vindati / (10.1)
Par.?
mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ // (10.2)
Par.?
pradīpya yaḥ pradīptāgniṃ prāk tvarannābhidhāvati / (11.1)
Par.?
bhasmāpi na sa vindeta śiṣṭaṃ kvacana bhārata // (11.2)
Par.?
na vāsayet pāravargyaṃ dviṣantaṃ viśeṣataḥ kṣattar ahitaṃ manuṣyam / (12.1)
Par.?
sa yatrecchasi vidura tatra gaccha susāntvitāpi hyasatī strī jahāti // (12.2)
Par.?
vidura uvāca / (13.1)
Par.?
etāvatā ye puruṣaṃ tyajanti teṣāṃ sakhyam antavad brūhi rājan / (13.2)
Par.?
rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti // (13.3)
Par.?
abālastvaṃ manyase rājaputra bālo 'ham ityeva sumandabuddhe / (14.1)
Par.?
yaḥ sauhṛde puruṣaṃ sthāpayitvā paścād enaṃ dūṣayate sa bālaḥ // (14.2)
Par.?
na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā / (15.1)
Par.?
dhruvaṃ na roced bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ // (15.2)
Par.?
anupriyaṃ ced anukāṅkṣase tvaṃ sarveṣu kāryeṣu hitāhiteṣu / (16.1)
Par.?
striyaśca rājañ jaḍapaṅgukāṃśca pṛccha tvaṃ vai tādṛśāṃścaiva mūḍhān // (16.2)
Par.?
labhyaḥ khalu prātipīya naro 'nupriyavāg iha / (17.1)
Par.?
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ // (17.2)
Par.?
yastu dharme parāśvasya hitvā bhartuḥ priyāpriye / (18.1)
Par.?
apriyāṇyāha pathyāni tena rājā sahāyavān // (18.2)
Par.?
avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi / (19.1)
Par.?
satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya // (19.2)
Par.?
vaicitravīryasya yaśo dhanaṃ ca vāñchāmyahaṃ sahaputrasya śaśvat / (20.1)
Par.?
yathā tathā vo 'stu namaśca vo 'stu mamāpi ca svasti diśantu viprāḥ // (20.2)
Par.?
āśīviṣānnetraviṣān kopayenna tu paṇḍitaḥ / (21.1)
Par.?
evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana // (21.2)
Par.?
Duration=0.091095924377441 secs.