Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gambling

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9318
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śakunir uvāca / (1.1) Par.?
bahu vittaṃ parājaiṣīḥ pāṇḍavānāṃ yudhiṣṭhira / (1.2) Par.?
ācakṣva vittaṃ kaunteya yadi te 'styaparājitam // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
mama vittam asaṃkhyeyaṃ yad ahaṃ veda saubala / (2.2) Par.?
atha tvaṃ śakune kasmād vittaṃ samanupṛcchasi // (2.3) Par.?
ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam / (3.1) Par.?
śaṅkhaṃ caiva nikharvaṃ ca samudraṃ cātra paṇyatām / (3.2) Par.?
etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā // (3.3) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ / (4.2) Par.?
jitam ityeva śakunir yudhiṣṭhiram abhāṣata // (4.3) Par.?
yudhiṣṭhira uvāca / (5.1) Par.?
gavāśvaṃ bahudhenūkam asaṃkhyeyam ajāvikam / (5.2) Par.?
yat kiṃcid anuvarṇānāṃ prāk sindhor api saubala / (5.3) Par.?
etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā // (5.4) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ / (6.2) Par.?
jitam ityeva śakunir yudhiṣṭhiram abhāṣata // (6.3) Par.?
yudhiṣṭhira uvāca / (7.1) Par.?
puraṃ janapado bhūmir abrāhmaṇadhanaiḥ saha / (7.2) Par.?
abrāhmaṇāśca puruṣā rājañ śiṣṭaṃ dhanaṃ mama / (7.3) Par.?
etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā // (7.4) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ / (8.2) Par.?
jitam ityeva śakunir yudhiṣṭhiram abhāṣata // (8.3) Par.?
yudhiṣṭhira uvāca / (9.1) Par.?
rājaputrā ime rājañ śobhante yena bhūṣitāḥ / (9.2) Par.?
kuṇḍalāni ca niṣkāśca sarvaṃ cāṅgavibhūṣaṇam / (9.3) Par.?
etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā // (9.4) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ / (10.2) Par.?
jitam ityeva śakunir yudhiṣṭhiram abhāṣata // (10.3) Par.?
yudhiṣṭhira uvāca / (11.1) Par.?
śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ / (11.2) Par.?
nakulo glaha eko me yaccaitat svagataṃ dhanam // (11.3) Par.?
śakunir uvāca / (12.1) Par.?
priyaste nakulo rājan rājaputro yudhiṣṭhira / (12.2) Par.?
asmākaṃ dhanatāṃ prāpto bhūyastvaṃ kena dīvyasi // (12.3) Par.?
vaiśaṃpāyana uvāca / (13.1) Par.?
evam uktvā tu śakunistān akṣān pratyapadyata / (13.2) Par.?
jitam ityeva śakunir yudhiṣṭhiram abhāṣata // (13.3) Par.?
yudhiṣṭhira uvāca / (14.1) Par.?
ayaṃ dharmān sahadevo 'nuśāsti loke hyasmin paṇḍitākhyāṃ gataśca / (14.2) Par.?
anarhatā rājaputreṇa tena tvayā dīvyāmyapriyavat priyeṇa // (14.3) Par.?
vaiśaṃpāyana uvāca / (15.1) Par.?
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ / (15.2) Par.?
jitam ityeva śakunir yudhiṣṭhiram abhāṣata // (15.3) Par.?
śakunir uvāca / (16.1) Par.?
mādrīputrau priyau rājaṃstavemau vijitau mayā / (16.2) Par.?
garīyāṃsau tu te manye bhīmasenadhanaṃjayau // (16.3) Par.?
yudhiṣṭhira uvāca / (17.1) Par.?
adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam / (17.2) Par.?
yo naḥ sumanasāṃ mūḍha vibhedaṃ kartum icchasi // (17.3) Par.?
śakunir uvāca / (18.1) Par.?
garte mattaḥ prapatati pramattaḥ sthāṇum ṛcchati / (18.2) Par.?
jyeṣṭho rājan variṣṭho 'si namaste bharatarṣabha // (18.3) Par.?
svapne na tāni paśyanti jāgrato vā yudhiṣṭhira / (19.1) Par.?
kitavā yāni dīvyantaḥ pralapantyutkaṭā iva // (19.2) Par.?
yudhiṣṭhira uvāca / (20.1) Par.?
yo naḥ saṃkhye naur iva pāranetā jetā ripūṇāṃ rājaputrastarasvī / (20.2) Par.?
anarhatā lokavīreṇa tena dīvyāmyahaṃ śakune phalgunena // (20.3) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ / (21.2) Par.?
jitam ityeva śakunir yudhiṣṭhiram abhāṣata // (21.3) Par.?
śakunir uvāca / (22.1) Par.?
ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ parājitaḥ pāṇḍavaḥ savyasācī / (22.2) Par.?
bhīmena rājan dayitena dīvya yat kaitavyaṃ pāṇḍava te 'vaśiṣṭam // (22.3) Par.?
yudhiṣṭhira uvāca / (23.1) Par.?
yo no netā yo yudhāṃ naḥ praṇetā yathā vajrī dānavaśatrur ekaḥ / (23.2) Par.?
tiryakprekṣī saṃhatabhrūr mahātmā siṃhaskandho yaśca sadātyamarṣī // (23.3) Par.?
balena tulyo yasya pumānna vidyate gadābhṛtām agrya ihārimardanaḥ / (24.1) Par.?
anarhatā rājaputreṇa tena dīvyāmyahaṃ bhīmasenena rājan // (24.2) Par.?
vaiśaṃpāyana uvāca / (25.1) Par.?
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ / (25.2) Par.?
jitam ityeva śakunir yudhiṣṭhiram abhāṣata // (25.3) Par.?
śakunir uvāca / (26.1) Par.?
bahu vittaṃ parājaiṣīr bhrātṝṃśca sahayadvipān / (26.2) Par.?
ācakṣva vittaṃ kaunteya yadi te 'styaparājitam // (26.3) Par.?
yudhiṣṭhira uvāca / (27.1) Par.?
ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitastathā / (27.2) Par.?
kuryāmaste jitāḥ karma svayam ātmanyupaplave // (27.3) Par.?
vaiśaṃpāyana uvāca / (28.1) Par.?
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ / (28.2) Par.?
jitam ityeva śakunir yudhiṣṭhiram abhāṣata // (28.3) Par.?
śakunir uvāca / (29.1) Par.?
etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ / (29.2) Par.?
śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ // (29.3) Par.?
vaiśaṃpāyana uvāca / (30.1) Par.?
evam uktvā matākṣastān glahe sarvān avasthitān / (30.2) Par.?
parājayallokavīrān ākṣepeṇa pṛthak pṛthak // (30.3) Par.?
śakunir uvāca / (31.1) Par.?
asti vai te priyā devī glaha eko 'parājitaḥ / (31.2) Par.?
paṇasva kṛṣṇāṃ pāñcālīṃ tayātmānaṃ punar jaya // (31.3) Par.?
yudhiṣṭhira uvāca / (32.1) Par.?
naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī / (32.2) Par.?
sarāgaraktanetrā ca tayā dīvyāmyahaṃ tvayā // (32.3) Par.?
śāradotpalapatrākṣyā śāradotpalagandhayā / (33.1) Par.?
śāradotpalasevinyā rūpeṇa śrīsamānayā // (33.2) Par.?
tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā / (34.1) Par.?
tathā syācchīlasaṃpattyā yām icchet puruṣaḥ striyam // (34.2) Par.?
caramaṃ saṃviśati yā prathamaṃ pratibudhyate / (35.1) Par.?
ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam // (35.2) Par.?
ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca / (36.1) Par.?
vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā // (36.2) Par.?
tayaivaṃvidhayā rājan pāñcālyāhaṃ sumadhyayā / (37.1) Par.?
glahaṃ dīvyāmi cārvaṅgyā draupadyā hanta saubala // (37.2) Par.?
vaiśaṃpāyana uvāca / (38.1) Par.?
evam ukte tu vacane dharmarājena bhārata / (38.2) Par.?
dhig dhig ityeva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ // (38.3) Par.?
cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ / (39.1) Par.?
bhīṣmadroṇakṛpādīnāṃ svedaśca samajāyata // (39.2) Par.?
śiro gṛhītvā viduro gatasattva ivābhavat / (40.1) Par.?
āste dhyāyann adhovaktro niḥśvasan pannago yathā // (40.2) Par.?
dhṛtarāṣṭrastu saṃhṛṣṭaḥ paryapṛcchat punaḥ punaḥ / (41.1) Par.?
kiṃ jitaṃ kiṃ jitam iti hyākāraṃ nābhyarakṣata // (41.2) Par.?
jaharṣa karṇo 'tibhṛśaṃ saha duḥśāsanādibhiḥ / (42.1) Par.?
itareṣāṃ tu sabhyānāṃ netrebhyaḥ prāpatajjalam // (42.2) Par.?
saubalastvavicāryaiva jitakāśī madotkaṭaḥ / (43.1) Par.?
jitam ityeva tān akṣān punar evānvapadyata // (43.2) Par.?
Duration=0.25859618186951 secs.