UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2456
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
śaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ / (1.2)
Par.?
purohitam upāgamya bhrātṛmadhye 'bravīd idam // (1.3)
Par.?
prasthitaṃ mānuyāntīme brāhmaṇā vedapāragāḥ / (2.1)
Par.?
na cāsmi pālane śakto bahuduḥkhasamanvitaḥ // (2.2)
Par.?
parityaktuṃ na śaknomi dānaśaktiś ca nāsti me / (3.1)
Par.?
katham atra mayā kāryaṃ bhagavāṃs tad bravītu me // (3.2)
Par.?
muhūrtam iva sa dhyātvā dharmeṇānviṣya tāṃ gatim / (4.1)
Par.?
yudhiṣṭhiram uvācedaṃ dhaumyo dharmabhṛtāṃ varaḥ // (4.2)
Par.?
purā sṛṣṭāni bhūtāni pīḍyante kṣudhayā bhṛśam / (5.1)
Par.?
tato 'nukampayā teṣāṃ savitā svapitā iva // (5.2)
Par.?
gatvottarāyaṇaṃ tejorasān uddhṛtya raśmibhiḥ / (6.1)
Par.?
dakṣiṇāyanam āvṛtto mahīṃ niviśate raviḥ // (6.2)
Par.?
kṣetrabhūte tatas tasminn oṣadhīr oṣadhīpatiḥ / (7.1)
Par.?
divas tejaḥ samuddhṛtya janayāmāsa vāriṇā // (7.2)
Par.?
niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ / (8.1)
Par.?
oṣadhyaḥ ṣaḍrasā medhyās tadannaṃ prāṇināṃ bhuvi // (8.2)
Par.?
evaṃ bhānumayaṃ hyannaṃ bhūtānāṃ prāṇadhāraṇam / (9.1)
Par.?
pitaiṣa sarvabhūtānāṃ tasmāt taṃ śaraṇaṃ vraja // (9.2)
Par.?
rājāno hi mahātmāno yonikarmaviśodhitāḥ / (10.1)
Par.?
uddharanti prajāḥ sarvās tapa āsthāya puṣkalam // (10.2)
Par.?
bhīmena kārtavīryeṇa vainyena nahuṣeṇa ca / (11.1)
Par.?
tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ // (11.2)
Par.?
tathā tvam api dharmātman karmaṇā ca viśodhitaḥ / (12.1)
Par.?
tapa āsthāya dharmeṇa dvijātīn bhara bhārata // (12.2) Par.?
evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ / (13.1)
Par.?
dharmarājo viśuddhātmā tapa ātiṣṭhad uttamam // (13.2)
Par.?
puṣpopahārair balibhir arcayitvā divākaram / (14.1)
Par.?
yogam āsthāya dharmātmā vāyubhakṣo jitendriyaḥ / (14.2)
Par.?
gāṅgeyaṃ vāry upaspṛśya prāṇāyāmena tasthivān // (14.3)
Par.?
janamejaya uvāca / (15.1)
Par.?
kathaṃ kurūṇām ṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ / (15.2)
Par.?
viprārtham ārādhitavān sūryam adbhutavikramam // (15.3)
Par.?
vaiśampāyana uvāca / (16.1)
Par.?
śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ / (16.2)
Par.?
kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ // (16.3)
Par.?
dhaumyena tu yathā proktaṃ pārthāya sumahātmane / (17.1)
Par.?
nāmnām aṣṭaśataṃ puṇyaṃ tac chṛṇuṣva mahāmate // (17.2)
Par.?
sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ / (18.1)
Par.?
gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ // (18.2)
Par.?
pṛthivyāpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam / (19.1)
Par.?
somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca // (19.2)
Par.?
indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ / (20.1)
Par.?
brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ // (20.2)
Par.?
vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ / (21.1)
Par.?
dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ // (21.2)
Par.?
kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ / (22.1)
Par.?
kalā kāṣṭhā muhūrtāś ca pakṣā māsā ṛtus tathā // (22.2)
Par.?
saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ / (23.1)
Par.?
puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ // (23.2)
Par.?
lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ / (24.1)
Par.?
varuṇaḥ sāgaro 'ṃśuś ca jīmūto jīvano 'rihā // (24.2)
Par.?
bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ / (25.1)
Par.?
maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvatomukhaḥ // (25.2)
Par.?
jayo viśālo varadaḥ śīghragaḥ prāṇadhāraṇaḥ / (26.1)
Par.?
dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ // (26.2)
Par.?
dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ / (27.1)
Par.?
svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam // (27.2)
Par.?
dehakartā praśāntātmā viśvātmā viśvatomukhaḥ / (28.1)
Par.?
carācarātmā sūkṣmātmā maitreṇa vapuṣānvitaḥ // (28.2)
Par.?
etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ / (29.1)
Par.?
nāmnām aṣṭaśataṃ puṇyaṃ śakreṇoktaṃ mahātmanā // (29.2)
Par.?
śakrāc ca nāradaḥ prāpto dhaumyaś ca tadanantaram / (30.1)
Par.?
dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān // (30.2)
Par.?
surapitṛgaṇayakṣasevitaṃ hyasuraniśācarasiddhavanditam / (31.1)
Par.?
varakanakahutāśanaprabhaṃ tvam api manasy abhidhehi bhāskaram // (31.2)
Par.?
sūryodaye yas tu samāhitaḥ paṭhet sa putralābhaṃ dhanaratnasaṃcayān / (32.1)
Par.?
labheta jātismaratāṃ sadā naraḥ smṛtiṃ ca medhāṃ ca sa vindate parām // (32.2)
Par.?
imaṃ stavaṃ devavarasya yo naraḥ prakīrtayecchucisumanāḥ samāhitaḥ / (33.1)
Par.?
sa mucyate śokadavāgnisāgarāllabheta kāmān manasā yathepsitān // (33.2)
Par.?
Duration=0.11896014213562 secs.