Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9320
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
dhig astu kṣattāram iti bruvāṇo darpeṇa matto dhṛtarāṣṭrasya putraḥ / (1.2) Par.?
avaikṣata prātikāmīṃ sabhāyām uvāca cainaṃ paramāryamadhye // (1.3) Par.?
tvaṃ prātikāmin draupadīm ānayasva na te bhayaṃ vidyate pāṇḍavebhyaḥ / (2.1) Par.?
kṣattā hyayaṃ vivadatyeva bhīrur na cāsmākaṃ vṛddhikāmaḥ sadaiva // (2.2) Par.?
evam uktaḥ prātikāmī sa sūtaḥ prāyācchīghraṃ rājavaco niśamya / (3.1) Par.?
praviśya ca śveva sa siṃhagoṣṭhaṃ samāsadanmahiṣīṃ pāṇḍavānām // (3.2) Par.?
prātikāmyuvāca / (4.1) Par.?
yudhiṣṭhire dyūtamadena matte duryodhano draupadi tvām ajaiṣīt / (4.2) Par.?
sā prapadya tvaṃ dhṛtarāṣṭrasya veśma nayāmi tvāṃ karmaṇe yājñaseni // (4.3) Par.?
draupadyuvāca / (5.1) Par.?
kathaṃ tvevaṃ vadasi prātikāmin ko vai dīvyed bhāryayā rājaputraḥ / (5.2) Par.?
mūḍho rājā dyūtamadena matta āho nānyat kaitavam asya kiṃcit // (5.3) Par.?
prātikāmyuvāca / (6.1) Par.?
yadā nābhūt kaitavam anyad asya tadādevīt pāṇḍavo 'jātaśatruḥ / (6.2) Par.?
nyastāḥ pūrvaṃ bhrātarastena rājñā svayaṃ cātmā tvam atho rājaputri // (6.3) Par.?
draupadyuvāca / (7.1) Par.?
gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja / (7.2) Par.?
kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata / (7.3) Par.?
etajjñātvā tvam āgaccha tato māṃ naya sūtaja // (7.4) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
sabhāṃ gatvā sa covāca draupadyāstad vacastadā / (8.2) Par.?
kasyeśo naḥ parājaiṣīr iti tvām āha draupadī / (8.3) Par.?
kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām // (8.4) Par.?
yudhiṣṭhirastu niśceṣṭo gatasattva ivābhavat / (9.1) Par.?
na taṃ sūtaṃ pratyuvāca vacanaṃ sādhvasādhu vā // (9.2) Par.?
duryodhana uvāca / (10.1) Par.?
ihaitya kṛṣṇā pāñcālī praśnam etaṃ prabhāṣatām / (10.2) Par.?
ihaiva sarve śṛṇvantu tasyā asya ca yad vacaḥ // (10.3) Par.?
vaiśaṃpāyana uvāca / (11.1) Par.?
sa gatvā rājabhavanaṃ duryodhanavaśānugaḥ / (11.2) Par.?
uvāca draupadīṃ sūtaḥ prātikāmī vyathann iva // (11.3) Par.?
sabhyāstvamī rājaputryāhvayanti manye prāptaḥ saṃkṣayaḥ kauravāṇām / (12.1) Par.?
na vai samṛddhiṃ pālayate laghīyān yat tvaṃ sabhām eṣyasi rājaputri // (12.2) Par.?
draupadyuvāca / (13.1) Par.?
evaṃ nūnaṃ vyadadhāt saṃvidhātā sparśāvubhau spṛśato dhīrabālau / (13.2) Par.?
dharmaṃ tvekaṃ paramaṃ prāha loke sa naḥ śamaṃ dhāsyati gopyamānaḥ // (13.3) Par.?
vaiśaṃpāyana uvāca / (14.1) Par.?
yudhiṣṭhirastu tacchrutvā duryodhanacikīrṣitam / (14.2) Par.?
draupadyāḥ saṃmataṃ dūtaṃ prāhiṇod bharatarṣabha // (14.3) Par.?
ekavastrā adhonīvī rodamānā rajasvalā / (15.1) Par.?
sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat // (15.2) Par.?
tatasteṣāṃ mukham ālokya rājā duryodhanaḥ sūtam uvāca hṛṣṭaḥ / (16.1) Par.?
ihaivaitām ānaya prātikāmin pratyakṣam asyāḥ kuravo bruvantu // (16.2) Par.?
tataḥ sūtastasya vaśānugāmī bhītaśca kopād drupadātmajāyāḥ / (17.1) Par.?
vihāya mānaṃ punar eva sabhyān uvāca kṛṣṇāṃ kim ahaṃ bravīmi // (17.2) Par.?
duryodhana uvāca / (18.1) Par.?
duḥśāsanaiṣa mama sūtaputro vṛkodarād udvijate 'lpacetāḥ / (18.2) Par.?
svayaṃ pragṛhyānaya yājñasenīṃ kiṃ te kariṣyantyavaśāḥ sapatnāḥ // (18.3) Par.?
tataḥ samutthāya sa rājaputraḥ śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ / (19.1) Par.?
praviśya tad veśma mahārathānām ityabravīd draupadīṃ rājaputrīm // (19.2) Par.?
ehyehi pāñcāli jitāsi kṛṣṇe duryodhanaṃ paśya vimuktalajjā / (20.1) Par.?
kurūn bhajasvāyatapadmanetre dharmeṇa labdhāsi sabhāṃ paraihi // (20.2) Par.?
tataḥ samutthāya sudurmanāḥ sā vivarṇam āmṛjya mukhaṃ kareṇa / (21.1) Par.?
ārtā pradudrāva yataḥ striyastā vṛddhasya rājñaḥ kurupuṃgavasya // (21.2) Par.?
tato javenābhisasāra roṣād duḥśāsanastām abhigarjamānaḥ / (22.1) Par.?
dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm // (22.2) Par.?
ye rājasūyāvabhṛthe jalena mahākratau mantrapūtena siktāḥ / (23.1) Par.?
te pāṇḍavānāṃ paribhūya vīryaṃ balāt pramṛṣṭā dhṛtarāṣṭrajena // (23.2) Par.?
sa tāṃ parāmṛśya sabhāsamīpam ānīya kṛṣṇām atikṛṣṇakeśīm / (24.1) Par.?
duḥśāsano nāthavatīm anāthavac cakarṣa vāyuḥ kadalīm ivārtām // (24.2) Par.?
sā kṛṣyamāṇā namitāṅgayaṣṭiḥ śanair uvācādya rajasvalāsmi / (25.1) Par.?
ekaṃ ca vāso mama mandabuddhe sabhāṃ netuṃ nārhasi mām anārya // (25.2) Par.?
tato 'bravīt tāṃ prasabhaṃ nigṛhya keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām / (26.1) Par.?
kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca trāṇāya vikrośa nayāmi hi tvām // (26.2) Par.?
rajasvalā vā bhava yājñaseni ekāmbarā vāpyatha vā vivastrā / (27.1) Par.?
dyūte jitā cāsi kṛtāsi dāsī dāsīṣu kāmaśca yathopajoṣam // (27.2) Par.?
prakīrṇakeśī patitārdhavastrā duḥśāsanena vyavadhūyamānā / (28.1) Par.?
hrīmatyamarṣeṇa ca dahyamānā śanair idaṃ vākyam uvāca kṛṣṇā // (28.2) Par.?
ime sabhāyām upadiṣṭaśāstrāḥ kriyāvantaḥ sarva evendrakalpāḥ / (29.1) Par.?
gurusthānā guravaścaiva sarve teṣām agre notsahe sthātum evam // (29.2) Par.?
nṛśaṃsakarmaṃstvam anāryavṛtta mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ / (30.1) Par.?
na marṣayeyustava rājaputrāḥ sendrāpi devā yadi te sahāyāḥ // (30.2) Par.?
dharme sthito dharmasutaśca rājā dharmaśca sūkṣmo nipuṇopalabhyaḥ / (31.1) Par.?
vācāpi bhartuḥ paramāṇumātraṃ necchāmi doṣaṃ svaguṇān visṛjya // (31.2) Par.?
idaṃ tvanāryaṃ kuruvīramadhye rajasvalāṃ yat parikarṣase mām / (32.1) Par.?
na cāpi kaścit kurute 'tra pūjāṃ dhruvaṃ tavedaṃ matam anvapadyan // (32.2) Par.?
dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam / (33.1) Par.?
yatrābhyatītāṃ kurudharmavelāṃ prekṣanti sarve kuravaḥ sabhāyām // (33.2) Par.?
droṇasya bhīṣmasya ca nāsti sattvaṃ dhruvaṃ tathaivāsya mahātmano 'pi / (34.1) Par.?
rājñastathā hīmam adharmam ugraṃ na lakṣayante kuruvṛddhamukhyāḥ // (34.2) Par.?
tathā bruvantī karuṇaṃ sumadhyamā kākṣeṇa bhartṝn kupitān apaśyat / (35.1) Par.?
sā pāṇḍavān kopaparītadehān saṃdīpayāmāsa kaṭākṣapātaiḥ // (35.2) Par.?
hṛtena rājyena tathā dhanena ratnaiśca mukhyair na tathā babhūva / (36.1) Par.?
yathārtayā kopasamīritena kṛṣṇākaṭākṣeṇa babhūva duḥkham // (36.2) Par.?
duḥśāsanaścāpi samīkṣya kṛṣṇām avekṣamāṇāṃ kṛpaṇān patīṃstān / (37.1) Par.?
ādhūya vegena visaṃjñakalpām uvāca dāsīti hasann ivograḥ // (37.2) Par.?
karṇastu tad vākyam atīva hṛṣṭaḥ saṃpūjayāmāsa hasan saśabdam / (38.1) Par.?
gāndhārarājaḥ subalasya putras tathaiva duḥśāsanam abhyanandat // (38.2) Par.?
sabhyāstu ye tatra babhūvur anye tābhyām ṛte dhārtarāṣṭreṇa caiva / (39.1) Par.?
teṣām abhūd duḥkham atīva kṛṣṇāṃ dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām // (39.2) Par.?
bhīṣma uvāca / (40.1) Par.?
na dharmasaukṣmyāt subhage vivaktuṃ śaknomi te praśnam imaṃ yathāvat / (40.2) Par.?
asvo hyaśaktaḥ paṇituṃ parasvaṃ striyaśca bhartur vaśatāṃ samīkṣya // (40.3) Par.?
tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ yudhiṣṭhiraḥ satyam atho na jahyāt / (41.1) Par.?
uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat // (41.2) Par.?
dyūte 'dvitīyaḥ śakunir nareṣu kuntīsutastena nisṛṣṭakāmaḥ / (42.1) Par.?
na manyate tāṃ nikṛtiṃ mahātmā tasmānna te praśnam imaṃ bravīmi // (42.2) Par.?
draupadyuvāca / (43.1) Par.?
āhūya rājā kuśalaiḥ sabhāyāṃ duṣṭātmabhir naikṛtikair anāryaiḥ / (43.2) Par.?
dyūtapriyair nātikṛtaprayatnaḥ kasmād ayaṃ nāma nisṛṣṭakāmaḥ // (43.3) Par.?
sa śuddhabhāvo nikṛtipravṛttim abudhyamānaḥ kurupāṇḍavāgryaḥ / (44.1) Par.?
sambhūya sarvaiśca jito 'pi yasmāt paścācca yat kaitavam abhyupetaḥ // (44.2) Par.?
tiṣṭhanti ceme kuravaḥ sabhāyām īśāḥ sutānāṃ ca tathā snuṣāṇām / (45.1) Par.?
samīkṣya sarve mama cāpi vākyaṃ vibrūta me praśnam imaṃ yathāvat // (45.2) Par.?
vaiśaṃpāyana uvāca / (46.1) Par.?
tathā bruvantīṃ karuṇaṃ rudantīm avekṣamāṇām asakṛt patīṃstān / (46.2) Par.?
duḥśāsanaḥ paruṣāṇyapriyāṇi vākyānyuvācāmadhurāṇi caiva // (46.3) Par.?
tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca srastottarīyām atadarhamāṇām / (47.1) Par.?
vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca cakāra kopaṃ paramārtarūpaḥ // (47.2) Par.?
Duration=0.16340303421021 secs.