UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2460
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
gate tu vidure rājann āśramaṃ pāṇḍavān prati / (1.2)
Par.?
dhṛtarāṣṭro mahāprājñaḥ paryatapyata bhārata // (1.3) Par.?
sa sabhādvāram āgamya vidurasmāramohitaḥ / (2.1)
Par.?
samakṣaṃ pārthivendrāṇāṃ papātāviṣṭacetanaḥ // (2.2)
Par.?
sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt / (3.1)
Par.?
samīpopasthitaṃ rājā saṃjayaṃ vākyam abravīt // (3.2)
Par.?
bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ / (4.1)
Par.?
tasya smṛtvādya subhṛśaṃ hṛdayaṃ dīryatīva me // (4.2)
Par.?
tam ānayasva dharmajñaṃ mama bhrātaram āśu vai / (5.1)
Par.?
iti bruvan sa nṛpatiḥ karuṇaṃ paryadevayat // (5.2)
Par.?
paścāttāpābhisaṃtapto vidurasmārakarśitaḥ / (6.1)
Par.?
bhrātṛsnehād idaṃ rājan saṃjayaṃ vākyam abravīt // (6.2)
Par.?
gaccha saṃjaya jānīhi bhrātaraṃ viduraṃ mama / (7.1)
Par.?
yadi jīvati roṣeṇa mayā pāpena nirdhutaḥ // (7.2)
Par.?
na hi tena mama bhrātrā susūkṣmam api kiṃcana / (8.1)
Par.?
vyalīkaṃ kṛtapūrvaṃ me prājñenāmitabuddhinā // (8.2)
Par.?
sa vyalīkaṃ kathaṃ prāpto mattaḥ paramabuddhimān / (9.1)
Par.?
na jahyājjīvitaṃ prājñas taṃ gacchānaya saṃjaya // (9.2)
Par.?
tasya tad vacanaṃ śrutvā rājñas tam anumānya ca / (10.1)
Par.?
saṃjayo bāḍham ity uktvā prādravat kāmyakaṃ vanam // (10.2)
Par.?
so 'cireṇa samāsādya tad vanaṃ yatra pāṇḍavāḥ / (11.1)
Par.?
rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram // (11.2)
Par.?
vidureṇa sahāsīnaṃ brāhmaṇaiś ca sahasraśaḥ / (12.1)
Par.?
bhrātṛbhiś cābhisaṃguptaṃ devair iva śatakratum // (12.2)
Par.?
yudhiṣṭhiram athābhyetya pūjayāmāsa saṃjayaḥ / (13.1)
Par.?
bhīmārjunayamāṃś cāpi tadarhaṃ pratyapadyata // (13.2)
Par.?
rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaś ca saṃjayaḥ / (14.1)
Par.?
śaśaṃsāgamane hetum idaṃ caivābravīd vacaḥ // (14.2)
Par.?
rājā smarati te kṣattar dhṛtarāṣṭro 'mbikāsutaḥ / (15.1)
Par.?
taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam // (15.2)
Par.?
so 'numānya naraśreṣṭhān pāṇḍavān kurunandanān / (16.1)
Par.?
niyogād rājasiṃhasya gantum arhasi mānada // (16.2)
Par.?
evam uktas tu viduro dhīmān svajanavatsalaḥ / (17.1)
Par.?
yudhiṣṭhirasyānumate punar āyād gajāhvayam // (17.2)
Par.?
tam abravīn mahāprājñaṃ dhṛtarāṣṭraḥ pratāpavān / (18.1)
Par.?
diṣṭyā prāpto 'si dharmajña diṣṭyā smarasi me 'nagha // (18.2)
Par.?
adya rātrau divā cāhaṃ tvatkṛte bharatarṣabha / (19.1)
Par.?
prajāgare prapaśyāmi vicitraṃ deham ātmanaḥ // (19.2)
Par.?
so 'ṅkam ādāya viduraṃ mūrdhnyupāghrāya caiva ha / (20.1)
Par.?
kṣamyatām iti covāca yad ukto 'si mayā ruṣā // (20.2)
Par.?
vidura uvāca / (21.1)
Par.?
kṣāntam eva mayā rājan gurur naḥ paramo bhavān / (21.2)
Par.?
tathā hyasmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ // (21.3)
Par.?
bhavanti hi naravyāghra puruṣā dharmacetasaḥ / (22.1)
Par.?
dīnābhipātino rājan nātra kāryā vicāraṇā // (22.2)
Par.?
pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava / (23.1)
Par.?
dīnā iti hi me buddhir abhipannādya tān prati // (23.2)
Par.?
vaiśampāyana uvāca / (24.1)
Par.?
anyonyam anunīyaivaṃ bhrātarau tau mahādyutī / (24.2)
Par.?
viduro dhṛtarāṣṭraś ca lebhāte paramāṃ mudam // (24.3)
Par.?
Duration=0.069233894348145 secs.