Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9321
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīma uvāca / (1.1) Par.?
bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira / (1.2) Par.?
na tābhir uta dīvyanti dayā caivāsti tāsvapi // (1.3) Par.?
kāśyo yad balim āhārṣīd dravyaṃ yaccānyad uttamam / (2.1) Par.?
tathānye pṛthivīpālā yāni ratnānyupāharan // (2.2) Par.?
vāhanāni dhanaṃ caiva kavacānyāyudhāni ca / (3.1) Par.?
rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ // (3.2) Par.?
na ca me tatra kopo 'bhūt sarvasyeśo hi no bhavān / (4.1) Par.?
idaṃ tvatikṛtaṃ manye draupadī yatra paṇyate // (4.2) Par.?
eṣā hyanarhatī bālā pāṇḍavān prāpya kauravaiḥ / (5.1) Par.?
tvatkṛte kliśyate kṣudrair nṛśaṃsair nikṛtipriyaiḥ // (5.2) Par.?
asyāḥ kṛte manyur ayaṃ tvayi rājannipātyate / (6.1) Par.?
bāhū te sampradhakṣyāmi sahadevāgnim ānaya // (6.2) Par.?
arjuna uvāca / (7.1) Par.?
na purā bhīmasena tvam īdṛśīr vaditā giraḥ / (7.2) Par.?
paraiste nāśitaṃ nūnaṃ nṛśaṃsair dharmagauravam // (7.3) Par.?
na sakāmāḥ pare kāryā dharmam evācarottamam / (8.1) Par.?
bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati // (8.2) Par.?
āhūto hi parai rājā kṣātradharmam anusmaran / (9.1) Par.?
dīvyate parakāmena tannaḥ kīrtikaraṃ mahat // (9.2) Par.?
bhīmasena uvāca / (10.1) Par.?
evam asmikṛtaṃ vidyāṃ yadyasyāhaṃ dhanaṃjaya / (10.2) Par.?
dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva // (10.3) Par.?
vaiśaṃpāyana uvāca / (11.1) Par.?
tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ / (11.2) Par.?
kliśyamānāṃ ca pāñcālīṃ vikarṇa idam abravīt // (11.3) Par.?
yājñasenyā yad uktaṃ tad vākyaṃ vibrūta pārthivāḥ / (12.1) Par.?
avivekena vākyasya narakaḥ sadya eva naḥ // (12.2) Par.?
bhīṣmaśca dhṛtarāṣṭraśca kuruvṛddhatamāvubhau / (13.1) Par.?
sametya nāhatuḥ kiṃcid viduraśca mahāmatiḥ // (13.2) Par.?
bhāradvājo 'pi sarveṣām ācāryaḥ kṛpa eva ca / (14.1) Par.?
ata etāvapi praśnaṃ nāhatur dvijasattamau // (14.2) Par.?
ye tvanye pṛthivīpālāḥ sametāḥ sarvato diśaḥ / (15.1) Par.?
kāmakrodhau samutsṛjya te bruvantu yathāmati // (15.2) Par.?
yad idaṃ draupadī vākyam uktavatyasakṛcchubhā / (16.1) Par.?
vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram // (16.2) Par.?
evaṃ sa bahuśaḥ sarvān uktavāṃstān sabhāsadaḥ / (17.1) Par.?
na ca te pṛthivīpālāstam ūcuḥ sādhvasādhu vā // (17.2) Par.?
uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn / (18.1) Par.?
pāṇiṃ pāṇau viniṣpiṣya niḥśvasann idam abravīt // (18.2) Par.?
vibrūta pṛthivīpālā vākyaṃ mā vā kathaṃcana / (19.1) Par.?
manye nyāyyaṃ yad atrāhaṃ taddhi vakṣyāmi kauravāḥ // (19.2) Par.?
catvāryāhur naraśreṣṭhā vyasanāni mahīkṣitām / (20.1) Par.?
mṛgayāṃ pānam akṣāṃśca grāmye caivātisaktatām // (20.2) Par.?
eteṣu hi naraḥ sakto dharmam utsṛjya vartate / (21.1) Par.?
tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate // (21.2) Par.?
tad ayaṃ pāṇḍuputreṇa vyasane vartatā bhṛśam / (22.1) Par.?
samāhūtena kitavair āsthito draupadīpaṇaḥ // (22.2) Par.?
sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā / (23.1) Par.?
jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ // (23.2) Par.?
iyaṃ ca kīrtitā kṛṣṇā saubalena paṇārthinā / (24.1) Par.?
etat sarvaṃ vicāryāhaṃ manye na vijitām imām // (24.2) Par.?
etacchrutvā mahānnādaḥ sabhyānām udatiṣṭhata / (25.1) Par.?
vikarṇaṃ śaṃsamānānāṃ saubalaṃ ca vinindatām // (25.2) Par.?
tasminn uparate śabde rādheyaḥ krodhamūrchitaḥ / (26.1) Par.?
pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt // (26.2) Par.?
dṛśyante vai vikarṇe hi vaikṛtāni bahūnyapi / (27.1) Par.?
tajjastasya vināśāya yathāgnir araṇiprajaḥ // (27.2) Par.?
ete na kiṃcid apyāhuścodyamānāpi kṛṣṇayā / (28.1) Par.?
dharmeṇa vijitāṃ manye manyante drupadātmajām // (28.2) Par.?
tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase / (29.1) Par.?
yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam // (29.2) Par.?
na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara / (30.1) Par.?
yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ // (30.2) Par.?
kathaṃ hyavijitāṃ kṛṣṇāṃ manyase dhṛtarāṣṭraja / (31.1) Par.?
yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ // (31.2) Par.?
abhyantarā ca sarvasve draupadī bharatarṣabha / (32.1) Par.?
evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham // (32.2) Par.?
kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ / (33.1) Par.?
bhavatyavijitā kena hetunaiṣā matā tava // (33.2) Par.?
manyase vā sabhām etām ānītām ekavāsasam / (34.1) Par.?
adharmeṇeti tatrāpi śṛṇu me vākyam uttaram // (34.2) Par.?
eko bhartā striyā devair vihitaḥ kurunandana / (35.1) Par.?
iyaṃ tvanekavaśagā bandhakīti viniścitā // (35.2) Par.?
asyāḥ sabhām ānayanaṃ na citram iti me matiḥ / (36.1) Par.?
ekāmbaradharatvaṃ vāpyatha vāpi vivastratā // (36.2) Par.?
yaccaiṣāṃ draviṇaṃ kiṃcid yā caiṣā ye ca pāṇḍavāḥ / (37.1) Par.?
saubaleneha tat sarvaṃ dharmeṇa vijitaṃ vasu // (37.2) Par.?
duḥśāsana subālo 'yaṃ vikarṇaḥ prājñavādikaḥ / (38.1) Par.?
pāṇḍavānāṃ ca vāsāṃsi draupadyāścāpyupāhara // (38.2) Par.?
tacchrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata / (39.1) Par.?
avakīryottarīyāṇi sabhāyāṃ samupāviśan // (39.2) Par.?
tato duḥśāsano rājan draupadyā vasanaṃ balāt / (40.1) Par.?
sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame // (40.2) Par.?
ākṛṣyamāṇe vasane draupadyāstu viśāṃ pate / (41.1) Par.?
tadrūpam aparaṃ vastraṃ prādurāsīd anekaśaḥ // (41.2) Par.?
tato halahalāśabdastatrāsīd ghoranisvanaḥ / (42.1) Par.?
tad adbhutatamaṃ loke vīkṣya sarvamahīkṣitām // (42.2) Par.?
śaśāpa tatra bhīmastu rājamadhye mahāsvanaḥ / (43.1) Par.?
krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam // (43.2) Par.?
idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ / (44.1) Par.?
noktapūrvaṃ narair anyair na cānyo yad vadiṣyati // (44.2) Par.?
yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ / (45.1) Par.?
pitāmahānāṃ sarveṣāṃ nāhaṃ gatim avāpnuyām // (45.2) Par.?
asya pāpasya durjāter bhāratāpasadasya ca / (46.1) Par.?
na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi // (46.2) Par.?
tasya te vacanaṃ śrutvā sarvalokapraharṣaṇam / (47.1) Par.?
pracakrur bahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam // (47.2) Par.?
yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ / (48.1) Par.?
tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat // (48.2) Par.?
dhikśabdastu tatastatra samabhūl lomaharṣaṇaḥ / (49.1) Par.?
sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃstadā // (49.2) Par.?
na vibruvanti kauravyāḥ praśnam etam iti sma ha / (50.1) Par.?
sa janaḥ krośati smātra dhṛtarāṣṭraṃ vigarhayan // (50.2) Par.?
tato bāhū samucchritya nivārya ca sabhāsadaḥ / (51.1) Par.?
viduraḥ sarvadharmajña idaṃ vacanam abravīt // (51.2) Par.?
vidura uvāca / (52.1) Par.?
draupadī praśnam uktvaivaṃ roravīti hyanāthavat / (52.2) Par.?
na ca vibrūta taṃ praśnaṃ sabhyā dharmo 'tra pīḍyate // (52.3) Par.?
sabhāṃ prapadyate hyārtaḥ prajvalann iva havyavāṭ / (53.1) Par.?
taṃ vai satyena dharmeṇa sabhyāḥ praśamayantyuta // (53.2) Par.?
dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ / (54.1) Par.?
vibrūyustatra te praśnaṃ kāmakrodhavaśātigāḥ // (54.2) Par.?
vikarṇena yathāprajñam uktaḥ praśno narādhipāḥ / (55.1) Par.?
bhavanto 'pi hi taṃ praśnaṃ vibruvantu yathāmati // (55.2) Par.?
yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ / (56.1) Par.?
anṛte yā phalāvāptistasyāḥ so 'rdhaṃ samaśnute // (56.2) Par.?
yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ / (57.1) Par.?
anṛtasya phalaṃ kṛtsnaṃ samprāpnotīti niścayaḥ // (57.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (58.1) Par.?
prahlādasya ca saṃvādaṃ muner āṅgirasasya ca // (58.2) Par.?
prahlādo nāma daityendrastasya putro virocanaḥ / (59.1) Par.?
kanyāhetor āṅgirasaṃ sudhanvānam upādravat // (59.2) Par.?
ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā / (60.1) Par.?
tayor devanam atrāsīt prāṇayor iti naḥ śrutam // (60.2) Par.?
tayoḥ praśnavivādo 'bhūt prahlādaṃ tāvapṛcchatām / (61.1) Par.?
jyāyān ka āvayor ekaḥ praśnaṃ prabrūhi mā mṛṣā // (61.2) Par.?
sa vai vivadanād bhītaḥ sudhanvānaṃ vyalokayat / (62.1) Par.?
taṃ sudhanvābravīt kruddho brahmadaṇḍa iva jvalan // (62.2) Par.?
yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi / (63.1) Par.?
śatadhā te śiro vajrī vajreṇa prahariṣyati // (63.2) Par.?
sudhanvanā tathoktaḥ san vyathito 'śvatthaparṇavat / (64.1) Par.?
jagāma kaśyapaṃ daityaḥ paripraṣṭuṃ mahaujasam // (64.2) Par.?
prahlāda uvāca / (65.1) Par.?
tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca / (65.2) Par.?
brāhmaṇasya mahāprājña dharmakṛcchram idaṃ śṛṇu // (65.3) Par.?
yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet / (66.1) Par.?
ke vai tasya pare lokāstanmamācakṣva pṛcchataḥ // (66.2) Par.?
kaśyapa uvāca / (67.1) Par.?
jānanna vibruvan praśnaṃ kāmāt krodhāt tathā bhayāt / (67.2) Par.?
sahasraṃ vāruṇān pāśān ātmani pratimuñcati // (67.3) Par.?
tasya saṃvatsare pūrṇe pāśa ekaḥ pramucyate / (68.1) Par.?
tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā // (68.2) Par.?
viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate / (69.1) Par.?
na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ // (69.2) Par.?
ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu / (70.1) Par.?
pādaścaiva sabhāsatsu ye na nindanti ninditam // (70.2) Par.?
anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ / (71.1) Par.?
eno gacchati kartāraṃ nindārho yatra nindyate // (71.2) Par.?
vitathaṃ tu vadeyur ye dharmaṃ prahlāda pṛcchate / (72.1) Par.?
iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān // (72.2) Par.?
hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat / (73.1) Par.?
ṛṇinaṃ prati yaccaiva rājñā grastasya cāpi yat // (73.2) Par.?
striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat / (74.1) Par.?
adhyūḍhāyāśca yad duḥkhaṃ sākṣibhir vihatasya ca // (74.2) Par.?
etāni vai samānyāhur duḥkhāni tridaśeśvarāḥ / (75.1) Par.?
tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan // (75.2) Par.?
samakṣadarśanāt sākṣyaṃ śravaṇācceti dhāraṇāt / (76.1) Par.?
tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate // (76.2) Par.?
vidura uvāca / (77.1) Par.?
kaśyapasya vacaḥ śrutvā prahlādaḥ putram abravīt / (77.2) Par.?
śreyān sudhanvā tvatto vai mattaḥ śreyāṃstathāṅgirāḥ // (77.3) Par.?
mātā sudhanvanaścāpi śreyasī mātṛtastava / (78.1) Par.?
virocana sudhanvāyaṃ prāṇānām īśvarastava // (78.2) Par.?
sudhanvovāca / (79.1) Par.?
putrasnehaṃ parityajya yastvaṃ dharme pratiṣṭhitaḥ / (79.2) Par.?
anujānāmi te putraṃ jīvatveṣa śataṃ samāḥ // (79.3) Par.?
vidura uvāca / (80.1) Par.?
evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ / (80.2) Par.?
yathāpraśnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param // (80.3) Par.?
vaiśaṃpāyana uvāca / (81.1) Par.?
vidurasya vacaḥ śrutvā nocuḥ kiṃcana pārthivāḥ / (81.2) Par.?
karṇo duḥśāsanaṃ tvāha kṛṣṇāṃ dāsīṃ gṛhānnaya // (81.3) Par.?
tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān / (82.1) Par.?
duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm // (82.2) Par.?
Duration=0.44328808784485 secs.