UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9321
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhīma uvāca / (1.1)
Par.?
bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira / (1.2)
Par.?
na tābhir uta dīvyanti dayā caivāsti tāsvapi // (1.3)
Par.?
kāśyo yad balim āhārṣīd dravyaṃ yaccānyad uttamam / (2.1)
Par.?
tathānye pṛthivīpālā yāni ratnānyupāharan // (2.2)
Par.?
vāhanāni dhanaṃ caiva kavacānyāyudhāni ca / (3.1)
Par.?
rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ // (3.2)
Par.?
na ca me tatra kopo 'bhūt sarvasyeśo hi no bhavān / (4.1)
Par.?
idaṃ tvatikṛtaṃ manye draupadī yatra paṇyate // (4.2)
Par.?
eṣā hyanarhatī bālā pāṇḍavān prāpya kauravaiḥ / (5.1)
Par.?
tvatkṛte kliśyate kṣudrair nṛśaṃsair nikṛtipriyaiḥ // (5.2)
Par.?
asyāḥ kṛte manyur ayaṃ tvayi rājannipātyate / (6.1)
Par.?
bāhū te sampradhakṣyāmi sahadevāgnim ānaya // (6.2)
Par.?
arjuna uvāca / (7.1)
Par.?
na purā bhīmasena tvam īdṛśīr vaditā giraḥ / (7.2)
Par.?
paraiste nāśitaṃ nūnaṃ nṛśaṃsair dharmagauravam // (7.3)
Par.?
na sakāmāḥ pare kāryā dharmam evācarottamam / (8.1)
Par.?
bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati // (8.2)
Par.?
āhūto hi parai rājā kṣātradharmam anusmaran / (9.1)
Par.?
dīvyate parakāmena tannaḥ kīrtikaraṃ mahat // (9.2)
Par.?
bhīmasena uvāca / (10.1)
Par.?
evam
asmikṛtaṃ vidyāṃ yadyasyāhaṃ dhanaṃjaya / (10.2)
Par.?
dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva // (10.3)
Par.?
vaiśaṃpāyana uvāca / (11.1)
Par.?
tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ / (11.2)
Par.?
kliśyamānāṃ ca pāñcālīṃ vikarṇa idam abravīt // (11.3)
Par.?
yājñasenyā yad uktaṃ tad vākyaṃ vibrūta pārthivāḥ / (12.1)
Par.?
avivekena vākyasya narakaḥ sadya eva naḥ // (12.2)
Par.?
bhīṣmaśca dhṛtarāṣṭraśca kuruvṛddhatamāvubhau / (13.1)
Par.?
sametya nāhatuḥ kiṃcid viduraśca mahāmatiḥ // (13.2)
Par.?
bhāradvājo 'pi sarveṣām ācāryaḥ kṛpa eva ca / (14.1)
Par.?
ata etāvapi praśnaṃ nāhatur dvijasattamau // (14.2)
Par.?
ye tvanye pṛthivīpālāḥ sametāḥ sarvato diśaḥ / (15.1)
Par.?
kāmakrodhau samutsṛjya te bruvantu yathāmati // (15.2)
Par.?
yad idaṃ draupadī vākyam uktavatyasakṛcchubhā / (16.1)
Par.?
vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram // (16.2)
Par.?
evaṃ sa bahuśaḥ sarvān uktavāṃstān sabhāsadaḥ / (17.1)
Par.?
na ca te pṛthivīpālāstam ūcuḥ sādhvasādhu vā // (17.2)
Par.?
uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn / (18.1)
Par.?
pāṇiṃ pāṇau viniṣpiṣya niḥśvasann idam abravīt // (18.2)
Par.?
vibrūta pṛthivīpālā vākyaṃ mā vā kathaṃcana / (19.1)
Par.?
manye nyāyyaṃ yad atrāhaṃ taddhi vakṣyāmi kauravāḥ // (19.2)
Par.?
catvāryāhur naraśreṣṭhā vyasanāni mahīkṣitām / (20.1)
Par.?
mṛgayāṃ pānam akṣāṃśca grāmye caivātisaktatām // (20.2)
Par.?
eteṣu hi naraḥ sakto dharmam utsṛjya vartate / (21.1)
Par.?
tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate // (21.2)
Par.?
tad ayaṃ pāṇḍuputreṇa vyasane vartatā bhṛśam / (22.1)
Par.?
samāhūtena kitavair āsthito draupadīpaṇaḥ // (22.2)
Par.?
sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā / (23.1)
Par.?
jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ // (23.2)
Par.?
iyaṃ ca kīrtitā kṛṣṇā saubalena paṇārthinā / (24.1)
Par.?
etat sarvaṃ vicāryāhaṃ manye na vijitām imām // (24.2)
Par.?
etacchrutvā mahānnādaḥ sabhyānām udatiṣṭhata / (25.1)
Par.?
vikarṇaṃ śaṃsamānānāṃ saubalaṃ ca vinindatām // (25.2)
Par.?
tasminn uparate śabde rādheyaḥ krodhamūrchitaḥ / (26.1)
Par.?
pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt // (26.2)
Par.?
dṛśyante vai vikarṇe hi vaikṛtāni bahūnyapi / (27.1)
Par.?
tajjastasya vināśāya yathāgnir araṇiprajaḥ // (27.2)
Par.?
ete na kiṃcid apyāhuścodyamānāpi kṛṣṇayā / (28.1)
Par.?
dharmeṇa vijitāṃ manye manyante drupadātmajām // (28.2)
Par.?
tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase / (29.1)
Par.?
yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam // (29.2)
Par.?
na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara / (30.1)
Par.?
yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ // (30.2)
Par.?
kathaṃ hyavijitāṃ kṛṣṇāṃ manyase dhṛtarāṣṭraja / (31.1)
Par.?
yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ // (31.2)
Par.?
abhyantarā ca sarvasve draupadī bharatarṣabha / (32.1)
Par.?
evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham // (32.2)
Par.?
kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ / (33.1)
Par.?
bhavatyavijitā kena hetunaiṣā matā tava // (33.2)
Par.?
manyase vā sabhām etām ānītām ekavāsasam / (34.1)
Par.?
adharmeṇeti tatrāpi śṛṇu me vākyam uttaram // (34.2)
Par.?
eko bhartā striyā devair vihitaḥ kurunandana / (35.1)
Par.?
iyaṃ tvanekavaśagā bandhakīti viniścitā // (35.2)
Par.?
asyāḥ sabhām ānayanaṃ na citram iti me matiḥ / (36.1)
Par.?
ekāmbaradharatvaṃ vāpyatha vāpi vivastratā // (36.2)
Par.?
yaccaiṣāṃ draviṇaṃ kiṃcid yā caiṣā ye ca pāṇḍavāḥ / (37.1)
Par.?
saubaleneha tat sarvaṃ dharmeṇa vijitaṃ vasu // (37.2)
Par.?
duḥśāsana subālo 'yaṃ vikarṇaḥ prājñavādikaḥ / (38.1)
Par.?
pāṇḍavānāṃ ca vāsāṃsi draupadyāścāpyupāhara // (38.2)
Par.?
tacchrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata / (39.1)
Par.?
avakīryottarīyāṇi sabhāyāṃ samupāviśan // (39.2)
Par.?
tato duḥśāsano rājan draupadyā vasanaṃ balāt / (40.1)
Par.?
sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame // (40.2)
Par.?
ākṛṣyamāṇe vasane draupadyāstu viśāṃ pate / (41.1)
Par.?
tadrūpam aparaṃ vastraṃ prādurāsīd anekaśaḥ // (41.2)
Par.?
tato halahalāśabdastatrāsīd ghoranisvanaḥ / (42.1)
Par.?
tad adbhutatamaṃ loke vīkṣya sarvamahīkṣitām // (42.2)
Par.?
śaśāpa tatra bhīmastu rājamadhye mahāsvanaḥ / (43.1)
Par.?
krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam // (43.2)
Par.?
idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ / (44.1)
Par.?
noktapūrvaṃ narair anyair na cānyo yad vadiṣyati // (44.2)
Par.?
yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ / (45.1)
Par.?
pitāmahānāṃ sarveṣāṃ nāhaṃ gatim avāpnuyām // (45.2)
Par.?
asya pāpasya durjāter bhāratāpasadasya ca / (46.1)
Par.?
na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi // (46.2)
Par.?
tasya te vacanaṃ śrutvā sarvalokapraharṣaṇam / (47.1)
Par.?
pracakrur bahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam // (47.2)
Par.?
yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ / (48.1)
Par.?
tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat // (48.2)
Par.?
dhikśabdastu tatastatra samabhūl lomaharṣaṇaḥ / (49.1)
Par.?
sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃstadā // (49.2)
Par.?
na vibruvanti kauravyāḥ praśnam etam iti sma ha / (50.1)
Par.?
sa janaḥ krośati smātra dhṛtarāṣṭraṃ vigarhayan // (50.2)
Par.?
tato bāhū samucchritya nivārya ca sabhāsadaḥ / (51.1)
Par.?
viduraḥ sarvadharmajña idaṃ vacanam abravīt // (51.2)
Par.?
vidura uvāca / (52.1)
Par.?
draupadī praśnam uktvaivaṃ roravīti hyanāthavat / (52.2)
Par.?
na ca vibrūta taṃ praśnaṃ sabhyā dharmo 'tra pīḍyate // (52.3)
Par.?
sabhāṃ prapadyate hyārtaḥ prajvalann iva havyavāṭ / (53.1)
Par.?
taṃ vai satyena dharmeṇa sabhyāḥ praśamayantyuta // (53.2)
Par.?
dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ / (54.1)
Par.?
vibrūyustatra te praśnaṃ kāmakrodhavaśātigāḥ // (54.2)
Par.?
vikarṇena yathāprajñam uktaḥ praśno narādhipāḥ / (55.1)
Par.?
bhavanto 'pi hi taṃ praśnaṃ vibruvantu yathāmati // (55.2)
Par.?
yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ / (56.1)
Par.?
anṛte yā phalāvāptistasyāḥ so 'rdhaṃ samaśnute // (56.2)
Par.?
yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ / (57.1)
Par.?
anṛtasya phalaṃ kṛtsnaṃ samprāpnotīti niścayaḥ // (57.2)
Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (58.1)
Par.?
prahlādasya ca saṃvādaṃ muner āṅgirasasya ca // (58.2)
Par.?
prahlādo nāma daityendrastasya putro virocanaḥ / (59.1)
Par.?
kanyāhetor āṅgirasaṃ sudhanvānam upādravat // (59.2)
Par.?
ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā / (60.1)
Par.?
tayor devanam atrāsīt prāṇayor iti naḥ śrutam // (60.2)
Par.?
tayoḥ praśnavivādo 'bhūt prahlādaṃ tāvapṛcchatām / (61.1)
Par.?
jyāyān ka āvayor ekaḥ praśnaṃ prabrūhi mā mṛṣā // (61.2)
Par.?
sa vai vivadanād bhītaḥ sudhanvānaṃ vyalokayat / (62.1)
Par.?
taṃ sudhanvābravīt kruddho brahmadaṇḍa iva jvalan // (62.2)
Par.?
yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi / (63.1)
Par.?
śatadhā te śiro vajrī vajreṇa prahariṣyati // (63.2)
Par.?
sudhanvanā tathoktaḥ san vyathito 'śvatthaparṇavat / (64.1)
Par.?
jagāma kaśyapaṃ daityaḥ paripraṣṭuṃ mahaujasam // (64.2)
Par.?
prahlāda uvāca / (65.1)
Par.?
tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca / (65.2)
Par.?
brāhmaṇasya mahāprājña dharmakṛcchram idaṃ śṛṇu // (65.3)
Par.?
yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet / (66.1)
Par.?
ke vai tasya pare lokāstanmamācakṣva pṛcchataḥ // (66.2)
Par.?
kaśyapa uvāca / (67.1)
Par.?
jānanna vibruvan praśnaṃ kāmāt krodhāt tathā bhayāt / (67.2)
Par.?
sahasraṃ vāruṇān pāśān ātmani pratimuñcati // (67.3)
Par.?
tasya saṃvatsare pūrṇe pāśa ekaḥ pramucyate / (68.1)
Par.?
tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā // (68.2)
Par.?
viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate / (69.1)
Par.?
na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ // (69.2)
Par.?
ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu / (70.1)
Par.?
pādaścaiva sabhāsatsu ye na nindanti ninditam // (70.2)
Par.?
anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ / (71.1)
Par.?
eno gacchati kartāraṃ nindārho yatra nindyate // (71.2)
Par.?
vitathaṃ tu vadeyur ye dharmaṃ prahlāda pṛcchate / (72.1)
Par.?
iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān // (72.2)
Par.?
hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat / (73.1)
Par.?
ṛṇinaṃ prati yaccaiva rājñā grastasya cāpi yat // (73.2)
Par.?
striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat / (74.1)
Par.?
adhyūḍhāyāśca yad duḥkhaṃ sākṣibhir vihatasya ca // (74.2)
Par.?
etāni vai samānyāhur duḥkhāni tridaśeśvarāḥ / (75.1)
Par.?
tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan // (75.2)
Par.?
samakṣadarśanāt sākṣyaṃ śravaṇācceti dhāraṇāt / (76.1)
Par.?
tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate // (76.2)
Par.?
vidura uvāca / (77.1)
Par.?
kaśyapasya vacaḥ śrutvā prahlādaḥ putram abravīt / (77.2)
Par.?
śreyān sudhanvā tvatto vai mattaḥ śreyāṃstathāṅgirāḥ // (77.3)
Par.?
mātā sudhanvanaścāpi śreyasī mātṛtastava / (78.1)
Par.?
virocana sudhanvāyaṃ prāṇānām īśvarastava // (78.2) Par.?
sudhanvovāca / (79.1)
Par.?
putrasnehaṃ parityajya yastvaṃ dharme pratiṣṭhitaḥ / (79.2)
Par.?
anujānāmi te putraṃ jīvatveṣa śataṃ samāḥ // (79.3)
Par.?
vidura uvāca / (80.1)
Par.?
evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ / (80.2)
Par.?
yathāpraśnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param // (80.3)
Par.?
vaiśaṃpāyana uvāca / (81.1)
Par.?
vidurasya vacaḥ śrutvā nocuḥ kiṃcana pārthivāḥ / (81.2)
Par.?
karṇo duḥśāsanaṃ tvāha kṛṣṇāṃ dāsīṃ gṛhānnaya // (81.3)
Par.?
tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān / (82.1)
Par.?
duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm // (82.2)
Par.?
Duration=0.26924395561218 secs.