Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9322
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
draupadyuvāca / (1.1) Par.?
purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram / (1.2) Par.?
vihvalāsmi kṛtānena karṣatā balinā balāt // (1.3) Par.?
abhivādaṃ karomyeṣāṃ gurūṇāṃ kurusaṃsadi / (2.1) Par.?
na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
sā tena ca samuddhūtā duḥkhena ca tapasvinī / (3.2) Par.?
patitā vilalāpedaṃ sabhāyām atathocitā // (3.3) Par.?
draupadyuvāca / (4.1) Par.?
svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ / (4.2) Par.?
na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā // (4.3) Par.?
yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe / (5.1) Par.?
sāham adya sabhāmadhye dṛśyāmi kurusaṃsadi // (5.2) Par.?
yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe / (6.1) Par.?
spṛśyamānāṃ sahante 'dya pāṇḍavāstāṃ durātmanā // (6.2) Par.?
mṛṣyante kuravaśceme manye kālasya paryayam / (7.1) Par.?
snuṣāṃ duhitaraṃ caiva kliśyamānām anarhatīm // (7.2) Par.?
kiṃ tvataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā / (8.1) Par.?
sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām // (8.2) Par.?
dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam / (9.1) Par.?
sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ // (9.2) Par.?
kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī / (10.1) Par.?
vāsudevasya ca sakhī pārthivānāṃ sabhām iyām // (10.2) Par.?
tām imāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām / (11.1) Par.?
brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ // (11.2) Par.?
ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ / (12.1) Par.?
kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kauravāḥ // (12.2) Par.?
jitāṃ vāpyajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ / (13.1) Par.?
tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ // (13.2) Par.?
bhīṣma uvāca / (14.1) Par.?
uktavān asmi kalyāṇi dharmasya tu parāṃ gatim / (14.2) Par.?
loke na śakyate gantum api viprair mahātmabhiḥ // (14.3) Par.?
balavāṃstu yathā dharmaṃ loke paśyati pūruṣaḥ / (15.1) Par.?
sa dharmo dharmavelāyāṃ bhavatyabhihitaḥ paraiḥ // (15.2) Par.?
na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt / (16.1) Par.?
sūkṣmatvād gahanatvācca kāryasyāsya ca gauravāt // (16.2) Par.?
nūnam antaḥ kulasyāsya bhavitā nacirād iva / (17.1) Par.?
tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ // (17.2) Par.?
kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhṛśam / (18.1) Par.?
dharmyānmārgānna cyavante yathā nastvaṃ vadhūḥ sthitā // (18.2) Par.?
upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam / (19.1) Par.?
yat kṛcchram api samprāptā dharmam evānvavekṣase // (19.2) Par.?
ete droṇādayaścaiva vṛddhā dharmavido janāḥ / (20.1) Par.?
śūnyaiḥ śarīraistiṣṭhanti gatāsava ivānatāḥ // (20.2) Par.?
yudhiṣṭhirastu praśne 'smin pramāṇam iti me matiḥ / (21.1) Par.?
ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati // (21.2) Par.?
vaiśaṃpāyana uvāca / (22.1) Par.?
tathā tu dṛṣṭvā bahu tat tad evaṃ rorūyamāṇāṃ kurarīm ivārtām / (22.2) Par.?
nocur vacaḥ sādhvatha vāpyasādhu mahīkṣito dhārtarāṣṭrasya bhītāḥ // (22.3) Par.?
dṛṣṭvā tu tān pārthivaputrapautrāṃs tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ / (23.1) Par.?
smayann ivedaṃ vacanaṃ babhāṣe pāñcālarājasya sutāṃ tadānīm // (23.2) Par.?
tiṣṭhatvayaṃ praśna udārasattve bhīme 'rjune sahadeve tathaiva / (24.1) Par.?
patyau ca te nakule yājñaseni vadantvete vacanaṃ tvatprasūtam // (24.2) Par.?
anīśvaraṃ vibruvantvāryamadhye yudhiṣṭhiraṃ tava pāñcāli hetoḥ / (25.1) Par.?
kurvantu sarve cānṛtaṃ dharmarājaṃ pāñcāli tvaṃ mokṣyase dāsabhāvāt // (25.2) Par.?
dharme sthito dharmarājo mahātmā svayaṃ cedaṃ kathayatvindrakalpaḥ / (26.1) Par.?
īśo vā te yadyanīśo 'tha vaiṣa vākyād asya kṣipram ekaṃ bhajasva // (26.2) Par.?
sarve hīme kauraveyāḥ sabhāyāṃ duḥkhāntare vartamānāstavaiva / (27.1) Par.?
na vibruvantyāryasattvā yathāvat patīṃśca te samavekṣyālpabhāgyān // (27.2) Par.?
tataḥ sabhyāḥ kururājasya tatra vākyaṃ sarve praśaśaṃsustadoccaiḥ / (28.1) Par.?
celāvedhāṃścāpi cakrur nadanto hā hetyāsīd api caivātra nādaḥ / (28.2) Par.?
sarve cāsan pārthivāḥ prītimantaḥ kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ // (28.3) Par.?
yudhiṣṭhiraṃ ca te sarve samudaikṣanta pārthivāḥ / (29.1) Par.?
kiṃ nu vakṣyati dharmajña iti sācīkṛtānanāḥ // (29.2) Par.?
kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ / (30.1) Par.?
bhīmaseno yamau ceti bhṛśaṃ kautūhalānvitāḥ // (30.2) Par.?
tasminn uparate śabde bhīmaseno 'bravīd idam / (31.1) Par.?
pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam // (31.2) Par.?
yadyeṣa gurur asmākaṃ dharmarājo yudhiṣṭhiraḥ / (32.1) Par.?
na prabhuḥ syāt kulasyāsya na vayaṃ marṣayemahi // (32.2) Par.?
īśo naḥ puṇyatapasāṃ prāṇānām api ceśvaraḥ / (33.1) Par.?
manyate jitam ātmānaṃ yadyeṣa vijitā vayam // (33.2) Par.?
na hi mucyeta jīvanme padā bhūmim upaspṛśan / (34.1) Par.?
martyadharmā parāmṛśya pāñcālyā mūrdhajān imān // (34.2) Par.?
paśyadhvam āyatau vṛttau bhujau me parighāviva / (35.1) Par.?
naitayor antaraṃ prāpya mucyetāpi śatakratuḥ // (35.2) Par.?
dharmapāśasitastvevaṃ nādhigacchāmi saṃkaṭam / (36.1) Par.?
gauraveṇa niruddhaśca nigrahād arjunasya ca // (36.2) Par.?
dharmarājanisṛṣṭastu siṃhaḥ kṣudramṛgān iva / (37.1) Par.?
dhārtarāṣṭrān imān pāpānniṣpiṣeyaṃ talāsibhiḥ // (37.2) Par.?
tam uvāca tadā bhīṣmo droṇo vidura eva ca / (38.1) Par.?
kṣamyatām evam ityevaṃ sarvaṃ sambhavati tvayi // (38.2) Par.?
Duration=0.1755108833313 secs.