Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9324
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karṇa uvāca / (1.1) Par.?
yā naḥ śrutā manuṣyeṣu striyo rūpeṇa saṃmatāḥ / (1.2) Par.?
tāsām etādṛśaṃ karma na kasyāṃcana śuśrumaḥ // (1.3) Par.?
krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpyati / (2.1) Par.?
draupadī pāṇḍuputrāṇāṃ kṛṣṇā śāntir ihābhavat // (2.2) Par.?
aplave 'mbhasi magnānām apratiṣṭhe nimajjatām / (3.1) Par.?
pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
tad vai śrutvā bhīmasenaḥ kurumadhye 'tyamarṣaṇaḥ / (4.2) Par.?
strī gatiḥ pāṇḍuputrāṇām ityuvāca sudurmanāḥ // (4.3) Par.?
trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt / (5.1) Par.?
apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajāstataḥ // (5.2) Par.?
amedhye vai gataprāṇe śūnye jñātibhir ujjhite / (6.1) Par.?
dehe tritayam evaitat puruṣasyopajāyate // (6.2) Par.?
tanno jyotir abhihataṃ dārāṇām abhimarśanāt / (7.1) Par.?
dhanaṃjaya kathaṃ svit syād apatyam abhimṛṣṭajam // (7.2) Par.?
arjuna uvāca / (8.1) Par.?
na caivoktā na cānuktā hīnataḥ paruṣā giraḥ / (8.2) Par.?
bhāratāḥ pratijalpanti sadā tūttamapūruṣāḥ // (8.3) Par.?
smaranti sukṛtānyeva na vairāṇi kṛtāni ca / (9.1) Par.?
santaḥ prativijānanto labdhvā pratyayam ātmanaḥ // (9.2) Par.?
bhīma uvāca / (10.1) Par.?
ihaivaitāṃsturā sarvān hanmi śatrūn samāgatān / (10.2) Par.?
atha niṣkramya rājendra samūlān kṛndhi bhārata // (10.3) Par.?
kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata / (11.1) Par.?
adyaivaitānnihanmīha praśādhi vasudhām imām // (11.2) Par.?
vaiśaṃpāyana uvāca / (12.1) Par.?
ityuktvā bhīmasenastu kaniṣṭhair bhrātṛbhir vṛtaḥ / (12.2) Par.?
mṛgamadhye yathā siṃho muhuḥ parigham aikṣata // (12.3) Par.?
sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā / (13.1) Par.?
svidyate ca mahābāhur antardāhena vīryavān // (13.2) Par.?
kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa / (14.1) Par.?
sadhūmaḥ sasphuliṅgārciḥ pāvakaḥ samajāyata // (14.2) Par.?
bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tanmukham / (15.1) Par.?
yugāntakāle samprāpte kṛtāntasyeva rūpiṇaḥ // (15.2) Par.?
yudhiṣṭhirastam āvārya bāhunā bāhuśālinam / (16.1) Par.?
maivam ityabravīccainaṃ joṣam āssveti bhārata // (16.2) Par.?
nivārya taṃ mahābāhuṃ kopasaṃraktalocanam / (17.1) Par.?
pitaraṃ samupātiṣṭhad dhṛtarāṣṭraṃ kṛtāñjaliḥ // (17.2) Par.?
Duration=0.063870191574097 secs.