UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2465
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1)
Par.?
kirmīrasya vadhaṃ kṣattaḥ śrotum icchāmi kathyatām / (1.2)
Par.?
rakṣasā bhīmasenasya katham āsīt samāgamaḥ // (1.3)
Par.?
vidura uvāca / (2.1)
Par.?
śṛṇu bhīmasya karmedam atimānuṣakarmaṇaḥ / (2.2)
Par.?
śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ // (2.3)
Par.?
itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ / (3.1)
Par.?
jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam // (3.2)
Par.?
rātrau niśīthe svābhīle gate 'rdhasamaye nṛpa / (4.1)
Par.?
pracāre puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām // (4.2)
Par.?
tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ / (5.1)
Par.?
dūrāt pariharanti sma puruṣādabhayāt kila // (5.2)
Par.?
teṣāṃ praviśatāṃ tatra mārgam āvṛtya bhārata / (6.1)
Par.?
dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata // (6.2)
Par.?
bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam / (7.1)
Par.?
sthitam āvṛtya panthānaṃ yena yānti kurūdvahāḥ // (7.2)
Par.?
daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham / (8.1)
Par.?
sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam // (8.2)
Par.?
sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam / (9.1)
Par.?
muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam // (9.2)
Par.?
tasya nādena saṃtrastāḥ pakṣiṇaḥ sarvatodiśam / (10.1)
Par.?
vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha // (10.2)
Par.?
sampradrutamṛgadvīpimahiṣarkṣasamākulam / (11.1)
Par.?
tad vanaṃ tasya nādena samprasthitam ivābhavat // (11.2)
Par.?
tasyoruvātābhihatā tāmrapallavabāhavaḥ / (12.1)
Par.?
vidūrajātāś ca latāḥ samāśliṣyanta pādapān // (12.2)
Par.?
tasmin kṣaṇe 'tha pravavau māruto bhṛśadāruṇaḥ / (13.1)
Par.?
rajasā saṃvṛtaṃ tena naṣṭarkṣam abhavan nabhaḥ // (13.2)
Par.?
pañcānāṃ pāṇḍuputrāṇām avijñāto mahāripuḥ / (14.1)
Par.?
pañcānām indriyāṇāṃ tu śokavega ivātulaḥ // (14.2)
Par.?
sa dṛṣṭvā pāṇḍavān dūrāt kṛṣṇājinasamāvṛtān / (15.1)
Par.?
āvṛṇottad vanadvāraṃ maināka iva parvataḥ // (15.2)
Par.?
taṃ samāsādya vitrastā kṛṣṇā kamalalocanā / (16.1)
Par.?
adṛṣṭapūrvaṃ saṃtrāsānnyamīlayata locane // (16.2)
Par.?
duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā / (17.1)
Par.?
pañcaparvatamadhyasthā nadīvākulatāṃ gatā // (17.2)
Par.?
momuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ / (18.1)
Par.?
indriyāṇi prasaktāni viṣayeṣu yathā ratim // (18.2)
Par.?
atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarśanām / (19.1)
Par.?
rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ / (19.2)
Par.?
paśyatāṃ pāṇḍuputrāṇāṃ nāśayāmāsa vīryavān // (19.3)
Par.?
sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ / (20.1)
Par.?
kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛśyata // (20.2)
Par.?
tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ / (21.1)
Par.?
ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām // (21.2)
Par.?
pratyuvācātha tad rakṣo dharmarājaṃ yudhiṣṭhiram / (22.1)
Par.?
ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ // (22.2)
Par.?
vane 'smin kāmyake śūnye nivasāmi gatajvaraḥ / (23.1)
Par.?
yudhi nirjitya puruṣān āhāraṃ nityam ācaran // (23.2)
Par.?
ke yūyam iha samprāptā bhakṣyabhūtā mamāntikam / (24.1)
Par.?
yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ // (24.2)
Par.?
yudhiṣṭhiras tu tacchrutvā vacas tasya durātmanaḥ / (25.1)
Par.?
ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata // (25.2)
Par.?
pāṇḍavo dharmarājo 'haṃ yadi te śrotram āgataḥ / (26.1)
Par.?
sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ // (26.2)
Par.?
hṛtarājyo vane vāsaṃ vastuṃ kṛtamatis tataḥ / (27.1)
Par.?
vanam abhyāgato ghoram idaṃ tava parigraham // (27.2)
Par.?
kirmīras tvabravīd enaṃ diṣṭyā devair idaṃ mama / (28.1)
Par.?
upapāditam adyeha cirakālānmanogatam // (28.2)
Par.?
bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ / (29.1)
Par.?
carāmi pṛthivīṃ kṛtsnāṃ nainam āsādayāmy aham // (29.2)
Par.?
so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaś ciram / (30.1)
Par.?
anena hi mama bhrātā bako vinihataḥ priyaḥ // (30.2)
Par.?
vetrakīyagṛhe rājan brāhmaṇacchadmarūpiṇā / (31.1)
Par.?
vidyābalam upāśritya na hyasty asyaurasaṃ balam // (31.2)
Par.?
hiḍimbaś ca sakhā mahyaṃ dayito vanagocaraḥ / (32.1)
Par.?
hato durātmanānena svasā cāsya hṛtā purā // (32.2)
Par.?
so 'yam abhyāgato mūḍho mamedaṃ gahanaṃ vanam / (33.1)
Par.?
pracārasamaye 'smākam ardharātre samāsthite // (33.2)
Par.?
adyāsya yātayiṣyāmi tad vairaṃ cirasaṃbhṛtam / (34.1)
Par.?
tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā // (34.2)
Par.?
adyāham anṛṇo bhūtvā bhrātuḥ sakhyus tathaiva ca / (35.1)
Par.?
śāntiṃ labdhāsmi paramāṃ hatvā rākṣasakaṇṭakam // (35.2)
Par.?
yadi tena purā mukto bhīmaseno bakena vai / (36.1)
Par.?
adyainaṃ bhakṣayiṣyāmi paśyatas te yudhiṣṭhira // (36.2)
Par.?
enaṃ hi vipulaprāṇam adya hatvā vṛkodaram / (37.1)
Par.?
saṃbhakṣya jarayiṣyāmi yathāgastyo mahāsuram // (37.2)
Par.?
evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ / (38.1)
Par.?
naitad astīti sakrodho bhartsayāmāsa rākṣasam // (38.2)
Par.?
tato bhīmo mahābāhur ārujya tarasā drumam / (39.1)
Par.?
daśavyāmam ivodviddhaṃ niṣpattram akarot tadā // (39.2)
Par.?
cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam / (40.1)
Par.?
nimeṣāntaramātreṇa tathaiva vijayo 'rjunaḥ // (40.2)
Par.?
nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam / (41.1)
Par.?
abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata // (41.2) Par.?
ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ / (42.1)
Par.?
niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭoṣṭhapuṭo balī / (42.2)
Par.?
tam abhyadhāvad vegena bhīmo vṛkṣāyudhas tadā // (42.3)
Par.?
yamadaṇḍapratīkāśaṃ tatas taṃ tasya mūrdhani / (43.1)
Par.?
pātayāmāsa vegena kuliśaṃ maghavān iva // (43.2)
Par.?
asambhrāntaṃ tu tad rakṣaḥ samare pratyadṛśyata / (44.1)
Par.?
cikṣepa colmukaṃ dīptam aśaniṃ jvalitām iva // (44.2)
Par.?
tad udastam alātaṃ tu bhīmaḥ praharatāṃ varaḥ / (45.1)
Par.?
padā savyena cikṣepa tad rakṣaḥ punar āvrajat // (45.2)
Par.?
kirmīraś cāpi sahasā vṛkṣam utpāṭya pāṇḍavam / (46.1)
Par.?
daṇḍapāṇir iva kruddhaḥ samare pratyayudhyata // (46.2)
Par.?
tad vṛkṣayuddham abhavan mahīruhavināśanam / (47.1)
Par.?
vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā // (47.2)
Par.?
śīrṣayoḥ patitā vṛkṣā bibhidur naikadhā tayoḥ / (48.1)
Par.?
yathaivotpalapadmāni mattayor dvipayos tathā // (48.2)
Par.?
muñjavajjarjarībhūtā bahavas tatra pādapāḥ / (49.1)
Par.?
cīrāṇīva vyudastāni rejus tatra mahāvane // (49.2)
Par.?
tad vṛkṣayuddham abhavat sumuhūrtaṃ viśāṃ pate / (50.1)
Par.?
rākṣasānāṃ ca mukhyasya narāṇām uttamasya ca // (50.2)
Par.?
tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ / (51.1)
Par.?
prāhiṇod rākṣasaḥ kruddho bhīmasenaś cacāla ha // (51.2)
Par.?
taṃ śilātāḍanajaḍaṃ paryadhāvat sa rākṣasaḥ / (52.1)
Par.?
bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram // (52.2)
Par.?
tāvanyonyaṃ samāśliṣya prakarṣantau parasparam / (53.1)
Par.?
ubhāvapi cakāśete prayuddhau vṛṣabhāviva // (53.2)
Par.?
tayor āsīt sutumulaḥ samprahāraḥ sudāruṇaḥ / (54.1)
Par.?
nakhadaṃṣṭrāyudhavator vyāghrayor iva dṛptayoḥ // (54.2)
Par.?
duryodhananikārācca bāhuvīryācca darpitaḥ / (55.1)
Par.?
kṛṣṇānayanadṛṣṭaś ca vyavardhata vṛkodaraḥ // (55.2)
Par.?
abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ / (56.1)
Par.?
mātaṃga iva mātaṃgaṃ prabhinnakaraṭāmukhaḥ // (56.2)
Par.?
taṃ cāpyatha tato rakṣaḥ pratijagrāha vīryavān / (57.1)
Par.?
tam ākṣipad bhīmaseno balena balināṃ varaḥ // (57.2)
Par.?
tayor bhujaviniṣpeṣād ubhayor balinos tadā / (58.1)
Par.?
śabdaḥ samabhavad ghoro veṇusphoṭasamo yudhi // (58.2)
Par.?
athainam ākṣipya balād gṛhya madhye vṛkodaraḥ / (59.1)
Par.?
dhūnayāmāsa vegena vāyuś caṇḍa iva drumam // (59.2)
Par.?
sa bhīmena parāmṛṣṭo durbalo balinā raṇe / (60.1)
Par.?
vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam // (60.2)
Par.?
tata enaṃ pariśrāntam upalabhya vṛkodaraḥ / (61.1)
Par.?
yoktrayāmāsa bāhubhyāṃ paśuṃ raśanayā yathā // (61.2)
Par.?
vinadantaṃ mahānādaṃ bhinnabherīsamasvanam / (62.1)
Par.?
bhrāmayāmāsa suciraṃ visphurantam acetasam // (62.2)
Par.?
taṃ viṣīdantam ājñāya rākṣasaṃ pāṇḍunandanaḥ / (63.1)
Par.?
pragṛhya tarasā dorbhyāṃ paśumāram amārayat // (63.2)
Par.?
ākramya sa kaṭīdeśe jānunā rākṣasādhamam / (64.1)
Par.?
apīḍayata bāhubhyāṃ kaṇṭhaṃ tasya vṛkodaraḥ // (64.2)
Par.?
atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam / (65.1)
Par.?
bhūtale pātayāmāsa vākyaṃ cedam uvāca ha // (65.2)
Par.?
hiḍimbabakayoḥ pāpa na tvam aśrupramārjanam / (66.1)
Par.?
kariṣyasi gataś cāsi yamasya sadanaṃ prati // (66.2)
Par.?
ity evam uktvā puruṣapravīras taṃ rākṣasaṃ krodhavivṛttanetraḥ / (67.1)
Par.?
prasrastavastrābharaṇaṃ sphurantam udbhrāntacittaṃ vyasum utsasarja // (67.2)
Par.?
tasmin hate toyadatulyarūpe kṛṣṇāṃ puraskṛtya narendraputrāḥ / (68.1)
Par.?
bhīmaṃ praśasyātha guṇair anekair hṛṣṭās tato dvaitavanāya jagmuḥ // (68.2)
Par.?
evaṃ vinihataḥ saṃkhye kirmīro manujādhipa / (69.1)
Par.?
bhīmena vacanāt tasya dharmarājasya kaurava // (69.2)
Par.?
tato niṣkaṇṭakaṃ kṛtvā vanaṃ tad aparājitaḥ / (70.1)
Par.?
draupadyā saha dharmajño vasatiṃ tām uvāsa ha // (70.2)
Par.?
samāśvāsya ca te sarve draupadīṃ bharatarṣabhāḥ / (71.1)
Par.?
prahṛṣṭamanasaḥ prītyā praśaśaṃsur vṛkodaram // (71.2)
Par.?
bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ / (72.1)
Par.?
viviśus tad vanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam // (72.2)
Par.?
sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ / (73.1)
Par.?
vane mahati duṣṭātmā dṛṣṭo bhīmabalāddhataḥ // (73.2)
Par.?
tatrāśrauṣam ahaṃ caitat karma bhīmasya bhārata / (74.1)
Par.?
brāhmaṇānāṃ kathayatāṃ ye tatrāsan samāgatāḥ // (74.2)
Par.?
vaiśampāyana uvāca / (75.1)
Par.?
evaṃ vinihataṃ saṃkhye kirmīraṃ rākṣasottamam / (75.2)
Par.?
śrutvā dhyānaparo rājā niśaśvāsārtavat tadā // (75.3)
Par.?
Duration=0.26270580291748 secs.