Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9326
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
anujñātāṃstān viditvā saratnadhanasaṃcayān / (1.2) Par.?
pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīnmanastadā // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
anujñātāṃstān viditvā dhṛtarāṣṭreṇa dhīmatā / (2.2) Par.?
rājan duḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati // (2.3) Par.?
duryodhanaṃ samāsādya sāmātyaṃ bharatarṣabha / (3.1) Par.?
duḥkhārto bharataśreṣṭha idaṃ vacanam abravīt // (3.2) Par.?
duḥkhenaitat samānītaṃ sthaviro nāśayatyasau / (4.1) Par.?
śatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ // (4.2) Par.?
atha duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ / (5.1) Par.?
mithaḥ saṃgamya sahitāḥ pāṇḍavān prati māninaḥ // (5.2) Par.?
vaicitravīryaṃ rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam / (6.1) Par.?
abhigamya tvarāyuktāḥ ślakṣṇaṃ vacanam abruvan // (6.2) Par.?
duryodhana uvāca / (7.1) Par.?
na tvayedaṃ śrutaṃ rājan yajjagāda bṛhaspatiḥ / (7.2) Par.?
śakrasya nītiṃ pravadan vidvān devapurohitaḥ // (7.3) Par.?
sarvopāyair nihantavyāḥ śatravaḥ śatrukarṣaṇa / (8.1) Par.?
purā yuddhād balād vāpi prakurvanti tavāhitam // (8.2) Par.?
te vayaṃ pāṇḍavadhanaiḥ sarvān sampūjya pārthivān / (9.1) Par.?
yadi tān yodhayiṣyāmaḥ kiṃ vā naḥ parihāsyati // (9.2) Par.?
ahīn āśīviṣān kruddhān daṃśāya samupasthitān / (10.1) Par.?
kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati // (10.2) Par.?
āttaśastrā rathagatāḥ kupitāstāta pāṇḍavāḥ / (11.1) Par.?
niḥśeṣaṃ naḥ kariṣyanti kruddhā hyāśīviṣā yathā // (11.2) Par.?
saṃnaddho hyarjuno yāti vivṛtya parameṣudhī / (12.1) Par.?
gāṇḍīvaṃ muhur ādatte niḥśvasaṃśca nirīkṣate // (12.2) Par.?
gadāṃ gurvīṃ samudyamya tvaritaśca vṛkodaraḥ / (13.1) Par.?
svarathaṃ yojayitvāśu niryāta iti naḥ śrutam // (13.2) Par.?
nakulaḥ khaḍgam ādāya carma cāpyaṣṭacandrakam / (14.1) Par.?
sahadevaśca rājā ca cakrur ākāram iṅgitaiḥ // (14.2) Par.?
te tvāsthāya rathān sarve bahuśastraparicchadān / (15.1) Par.?
abhighnanto rathavrātān senāyogāya niryayuḥ // (15.2) Par.?
na kṣaṃsyante tathāsmābhir jātu viprakṛtā hi te / (16.1) Par.?
draupadyāśca parikleśaṃ kasteṣāṃ kṣantum arhati // (16.2) Par.?
punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ / (17.1) Par.?
evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha // (17.2) Par.?
te vā dvādaśa varṣāṇi vayaṃ vā dyūtanirjitāḥ / (18.1) Par.?
praviśema mahāraṇyam ajinaiḥ prativāsitāḥ // (18.2) Par.?
trayodaśaṃ ca sajane ajñātāḥ parivatsaram / (19.1) Par.?
jñātāśca punar anyāni vane varṣāṇi dvādaśa // (19.2) Par.?
nivasema vayaṃ te vā tathā dyūtaṃ pravartatām / (20.1) Par.?
akṣān uptvā punardyūtam idaṃ dīvyantu pāṇḍavāḥ // (20.2) Par.?
etat kṛtyatamaṃ rājann asmākaṃ bharatarṣabha / (21.1) Par.?
ayaṃ hi śakunir veda savidyām akṣasaṃpadam // (21.2) Par.?
dṛḍhamūlā vayaṃ rājye mitrāṇi parigṛhya ca / (22.1) Par.?
sāravad vipulaṃ sainyaṃ satkṛtya ca durāsadam // (22.2) Par.?
te ca trayodaśe varṣe pārayiṣyanti ced vratam / (23.1) Par.?
jeṣyāmastān vayaṃ rājan rocatāṃ te paraṃtapa // (23.2) Par.?
dhṛtarāṣṭra uvāca / (24.1) Par.?
tūrṇaṃ pratyānayasvaitān kāmaṃ vyadhvagatān api / (24.2) Par.?
āgacchantu punardyūtam idaṃ kurvantu pāṇḍavāḥ // (24.3) Par.?
vaiśaṃpāyana uvāca / (25.1) Par.?
tato droṇaḥ somadatto bāhlīkaśca mahārathaḥ / (25.2) Par.?
viduro droṇaputraśca vaiśyāputraśca vīryavān // (25.3) Par.?
bhūriśravāḥ śāṃtanavo vikarṇaśca mahārathaḥ / (26.1) Par.?
mā dyūtam ityabhāṣanta śamo 'stviti ca sarvaśaḥ // (26.2) Par.?
akāmānāṃ ca sarveṣāṃ suhṛdām arthadarśinām / (27.1) Par.?
akarot pāṇḍavāhvānaṃ dhṛtarāṣṭraḥ sutapriyaḥ // (27.2) Par.?
athābravīnmahārāja dhṛtarāṣṭraṃ janeśvaram / (28.1) Par.?
putrahārdād dharmayuktaṃ gāndhārī śokakarśitā // (28.2) Par.?
jāte duryodhane kṣattā mahāmatir abhāṣata / (29.1) Par.?
nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ // (29.2) Par.?
vyanadajjātamātro hi gomāyur iva bhārata / (30.1) Par.?
anto nūnaṃ kulasyāsya kuravastannibodhata // (30.2) Par.?
mā bālānām aśiṣṭānām abhimaṃsthā matiṃ prabho / (31.1) Par.?
mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi // (31.2) Par.?
baddhaṃ setuṃ ko nu bhindyāddhamecchāntaṃ ca pāvakam / (32.1) Par.?
śame dhṛtān punaḥ pārthān kopayet ko nu bhārata // (32.2) Par.?
smarantaṃ tvām ājamīḍha smārayiṣyāmyahaṃ punaḥ / (33.1) Par.?
śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā // (33.2) Par.?
na vai vṛddho bālamatir bhaved rājan kathaṃcana / (34.1) Par.?
tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ // (34.2) Par.?
śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te mā pratīpā / (35.1) Par.?
pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān // (35.2) Par.?
athābravīnmahārājo gāndhārīṃ dharmadarśinīm / (36.1) Par.?
antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum // (36.2) Par.?
yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ / (37.1) Par.?
punardyūtaṃ prakurvantu māmakāḥ pāṇḍavaiḥ saha // (37.2) Par.?
Duration=0.15691304206848 secs.