Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9328
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vanavāsāya cakruste matiṃ pārthāḥ parājitāḥ / (1.2) Par.?
ajinānyuttarīyāṇi jagṛhuśca yathākramam // (1.3) Par.?
ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān / (2.1) Par.?
prasthitān vanavāsāya tato duḥśāsano 'bravīt // (2.2) Par.?
pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ / (3.1) Par.?
parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ // (3.2) Par.?
adya devāḥ samprayātāḥ samair vartmabhir asthalaiḥ / (4.1) Par.?
guṇajyeṣṭhāstathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ // (4.2) Par.?
narakaṃ pātitāḥ pārthā dīrghakālam anantakam / (5.1) Par.?
sukhācca hīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ // (5.2) Par.?
balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ / (6.1) Par.?
te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ // (6.2) Par.?
citrān saṃnāhān avamuñcantu caiṣāṃ vāsāṃsi divyāni ca bhānumanti / (7.1) Par.?
nivāsyantāṃ rurucarmāṇi sarve yathā glahaṃ saubalasyābhyupetāḥ // (7.2) Par.?
na santi lokeṣu pumāṃsa īdṛśā ityeva ye bhāvitabuddhayaḥ sadā / (8.1) Par.?
jñāsyanti te ''tmānam ime 'dya pāṇḍavā viparyaye ṣaṇḍhatilā ivāphalāḥ // (8.2) Par.?
ayaṃ hi vāsodaya īdṛśānāṃ manasvināṃ kaurava mā bhaved vaḥ / (9.1) Par.?
adīkṣitānām ajināni yadvad balīyasāṃ paśyata pāṇḍavānām // (9.2) Par.?
mahāprājñaḥ somako yajñasenaḥ kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya / (10.1) Par.?
akārṣīd vai duṣkṛtaṃ neha santi klībāḥ pārthāḥ patayo yājñasenyāḥ // (10.2) Par.?
sūkṣmān prāvārān ajināni coditān dṛṣṭvāraṇye nirdhanān apratiṣṭhān / (11.1) Par.?
kāṃ tvaṃ prītiṃ lapsyase yājñaseni patiṃ vṛṇīṣva yam ihānyam icchasi // (11.2) Par.?
ete hi sarve kuravaḥ sametāḥ kṣāntā dāntāḥ sudraviṇopapannāḥ / (12.1) Par.?
eṣāṃ vṛṇīṣvaikatamaṃ patitve na tvāṃ tapet kālaviparyayo 'yam // (12.2) Par.?
yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ / (13.1) Par.?
tathaiva pāṇḍavāḥ sarve yathā kākayavā api // (13.2) Par.?
kiṃ pāṇḍavāṃstvaṃ patitān upāsse moghaḥ śramaḥ ṣaṇḍhatilān upāsya / (14.1) Par.?
evaṃ nṛśaṃsaḥ paruṣāṇi pārthān aśrāvayad dhṛtarāṣṭrasya putraḥ // (14.2) Par.?
tad vai śrutvā bhīmaseno 'tyamarṣī nirbhartsyoccaistaṃ nigṛhyaiva roṣāt / (15.1) Par.?
uvācedaṃ sahasaivopagamya siṃho yathā haimavataḥ śṛgālam // (15.2) Par.?
bhīmasena uvāca / (16.1) Par.?
krūra pāpajanair juṣṭam akṛtārthaṃ prabhāṣase / (16.2) Par.?
gāndhāravidyayā hi tvaṃ rājamadhye vikatthase // (16.3) Par.?
yathā tudasi marmāṇi vākśarair iha no bhṛśam / (17.1) Par.?
tathā smārayitā te 'haṃ kṛntanmarmāṇi saṃyuge // (17.2) Par.?
ye ca tvām anuvartante kāmalobhavaśānugāḥ / (18.1) Par.?
goptāraḥ sānubandhāṃstānneṣyāmi yamasādanam // (18.2) Par.?
vaiśaṃpāyana uvāca / (19.1) Par.?
evaṃ bruvāṇam ajinair vivāsitaṃ duḥkhābhibhūtaṃ parinṛtyati sma / (19.2) Par.?
madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ // (19.3) Par.?
bhīmasena uvāca / (20.1) Par.?
nṛśaṃsaṃ paruṣaṃ krūraṃ śakyaṃ duḥśāsana tvayā / (20.2) Par.?
nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati // (20.3) Par.?
mā ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ / (21.1) Par.?
yadi vakṣasi bhittvā te na pibecchoṇitaṃ raṇe // (21.2) Par.?
dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām / (22.1) Par.?
śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ // (22.2) Par.?
vaiśaṃpāyana uvāca / (23.1) Par.?
tasya rājā siṃhagateḥ sakhelaṃ duryodhano bhīmasenasya harṣāt / (23.2) Par.?
gatiṃ svagatyānucakāra mando nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ // (23.3) Par.?
naitāvatā kṛtam ityabravīt taṃ vṛkodaraḥ saṃnivṛttārdhakāyaḥ / (24.1) Par.?
śīghraṃ hi tvā nihataṃ sānubandhaṃ saṃsmāryāhaṃ prativakṣyāmi mūḍha // (24.2) Par.?
etat samīkṣyātmani cāvamānaṃ niyamya manyuṃ balavān sa mānī / (25.1) Par.?
rājānugaḥ saṃsadi kauravāṇāṃ viniṣkraman vākyam uvāca bhīmaḥ // (25.2) Par.?
ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ / (26.1) Par.?
śakuniṃ cākṣakitavaṃ sahadevo haniṣyati // (26.2) Par.?
idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ / (27.1) Par.?
satyaṃ devāḥ kariṣyanti yanno yuddhaṃ bhaviṣyati // (27.2) Par.?
suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi / (28.1) Par.?
śiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale // (28.2) Par.?
vākyaśūrasya caivāsya paruṣasya durātmanaḥ / (29.1) Par.?
duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva // (29.2) Par.?
arjuna uvāca / (30.1) Par.?
naiva vācā vyavasitaṃ bhīma vijñāyate satām / (30.2) Par.?
itaścaturdaśe varṣe draṣṭāro yad bhaviṣyati // (30.3) Par.?
duryodhanasya karṇasya śakuneśca durātmanaḥ / (31.1) Par.?
duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam // (31.2) Par.?
asūyitāraṃ vaktāraṃ prasraṣṭāraṃ durātmanām / (32.1) Par.?
bhīmasena niyogāt te hantāhaṃ karṇam āhave // (32.2) Par.?
arjunaḥ pratijānīte bhīmasya priyakāmyayā / (33.1) Par.?
karṇaṃ karṇānugāṃścaiva raṇe hantāsmi patribhiḥ // (33.2) Par.?
ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ / (34.1) Par.?
tāṃśca sarvāñ śitair bāṇair netāsmi yamasādanam // (34.2) Par.?
caleddhi himavān sthānānniṣprabhaḥ syād divākaraḥ / (35.1) Par.?
śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi // (35.2) Par.?
na pradāsyati ced rājyam ito varṣe caturdaśe / (36.1) Par.?
duryodhano hi satkṛtya satyam etad bhaviṣyati // (36.2) Par.?
vaiśaṃpāyana uvāca / (37.1) Par.?
ityuktavati pārthe tu śrīmānmādravatīsutaḥ / (37.2) Par.?
pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān // (37.3) Par.?
saubalasya vadhaṃ prepsur idaṃ vacanam abravīt / (38.1) Par.?
krodhasaṃraktanayano niḥśvasann iva pannagaḥ // (38.2) Par.?
akṣān yānmanyase mūḍha gāndhārāṇāṃ yaśohara / (39.1) Par.?
naite 'kṣā niśitā bāṇāstvayaite samare vṛtāḥ // (39.2) Par.?
yathā caivoktavān bhīmastvām uddiśya sabāndhavam / (40.1) Par.?
kartāhaṃ karmaṇastasya kuru kāryāṇi sarvaśaḥ // (40.2) Par.?
hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam / (41.1) Par.?
yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala // (41.2) Par.?
sahadevavacaḥ śrutvā nakulo 'pi viśāṃ pate / (42.1) Par.?
darśanīyatamo nṝṇām idaṃ vacanam abravīt // (42.2) Par.?
suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ / (43.1) Par.?
yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye // (43.2) Par.?
tān dhārtarāṣṭrān durvṛttānmumūrṣūn kālacoditān / (44.1) Par.?
darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam // (44.2) Par.?
nideśād dharmarājasya draupadyāḥ padavīṃ caran / (45.1) Par.?
nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva // (45.2) Par.?
evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ / (46.1) Par.?
pratijñā bahulāḥ kṛtvā dhṛtarāṣṭram upāgaman // (46.2) Par.?
Duration=0.24778413772583 secs.