UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2466
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
bhojāḥ pravrajitāñśrutvā vṛṣṇayaś cāndhakaiḥ saha / (1.2)
Par.?
pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane // (1.3)
Par.?
pāñcālasya ca dāyādā dhṛṣṭaketuś ca cedipaḥ / (2.1)
Par.?
kekayāś ca mahāvīryā bhrātaro lokaviśrutāḥ // (2.2)
Par.?
vane te 'bhiyayuḥ pārthān krodhāmarśasamanvitāḥ / (3.1)
Par.?
garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan // (3.2)
Par.?
vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ / (4.1)
Par.?
parivāryopaviviśur dharmarājaṃ yudhiṣṭhiram // (4.2)
Par.?
vāsudeva uvāca / (5.1)
Par.?
duryodhanasya karṇasya śakuneś ca durātmanaḥ / (5.2)
Par.?
duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam // (5.3)
Par.?
tataḥ sarve 'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram / (6.1)
Par.?
nikṛtyopacaran vadhya eṣa dharmaḥ sanātanaḥ // (6.2)
Par.?
vaiśampāyana uvāca / (7.1)
Par.?
pārthānām abhiṣaṅgeṇa tathā kruddhaṃ janārdanam / (7.2)
Par.?
arjunaḥ śamayāmāsa didhakṣantam iva prajāḥ // (7.3)
Par.?
saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ / (8.1)
Par.?
kīrtayāmāsa karmāṇi satyakīrter mahātmanaḥ // (8.2)
Par.?
puruṣasyāprameyasya satyasyāmitatejasaḥ / (9.1)
Par.?
prajāpatipater viṣṇor lokanāthasya dhīmataḥ // (9.2)
Par.?
arjuna uvāca / (10.1)
Par.?
daśa varṣasahasrāṇi yatrasāyaṃgṛho muniḥ / (10.2)
Par.?
vyacaras tvaṃ purā kṛṣṇa parvate gandhamādane // (10.3)
Par.?
daśa varṣasahasrāṇi daśa varṣaśatāni ca / (11.1)
Par.?
puṣkareṣvavasaḥ kṛṣṇa tvam apo bhakṣayan purā // (11.2)
Par.?
ūrdhvabāhur viśālāyāṃ badaryāṃ madhusūdana / (12.1)
Par.?
atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ // (12.2)
Par.?
apakṛṣṭottarāsaṅgaḥ kṛśo dhamanisaṃtataḥ / (13.1)
Par.?
āsīḥ kṛṣṇa sarasvatyāṃ sattre dvādaśavārṣike // (13.2)
Par.?
prabhāsaṃ cāpyathāsādya tīrthaṃ puṇyajanocitam / (14.1)
Par.?
tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam / (14.2)
Par.?
ātiṣṭhas tapa ekena pādena niyame sthitaḥ // (14.3)
Par.?
kṣetrajñaḥ sarvabhūtānām ādir antaś ca keśava / (15.1)
Par.?
nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ // (15.2)
Par.?
nihatya narakaṃ bhaumam āhṛtya maṇikuṇḍale / (16.1)
Par.?
prathamotpāditaṃ kṛṣṇa medhyam aśvam avāsṛjaḥ // (16.2)
Par.?
kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit / (17.1)
Par.?
avadhīs tvaṃ raṇe sarvān sametān daityadānavān // (17.2)
Par.?
tataḥ sarveśvaratvaṃ ca sampradāya śacīpateḥ / (18.1)
Par.?
mānuṣeṣu mahābāho prādurbhūto 'si keśava // (18.2)
Par.?
sa tvaṃ nārāyaṇo bhūtvā harir āsīḥ paraṃtapa / (19.1)
Par.?
brahmā somaś ca sūryaś ca dharmo dhātā yamo 'nalaḥ // (19.2)
Par.?
vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ / (20.1)
Par.?
ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama // (20.2)
Par.?
turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ / (21.1)
Par.?
ayajo bhūritejā vai kṛṣṇa caitrarathe vane // (21.2)
Par.?
śataṃ śatasahasrāṇi suvarṇasya janārdana / (22.1)
Par.?
ekaikasmiṃs tadā yajñe paripūrṇāni bhāgaśaḥ // (22.2)
Par.?
aditer api putratvam etya yādavanandana / (23.1)
Par.?
tvaṃ viṣṇur iti vikhyāta indrād avarajo bhuvi // (23.2)
Par.?
śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa / (24.1)
Par.?
tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā // (24.2)
Par.?
samprāpya divam ākāśam ādityasadane sthitaḥ / (25.1)
Par.?
atyarocaś ca bhūtātman bhāskaraṃ svena tejasā // (25.2)
Par.?
sāditā mauravāḥ pāśā nisundanarakau hatau / (26.1)
Par.?
kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati // (26.2)
Par.?
jārūthyām āhutiḥ krāthaḥ śiśupālo janaiḥ saha / (27.1)
Par.?
bhīmasenaś ca śaibyaś ca śatadhanvā ca nirjitaḥ // (27.2)
Par.?
tathā parjanyaghoṣeṇa rathenādityavarcasā / (28.1)
Par.?
avākṣīr mahiṣīṃ bhojyāṃ raṇe nirjitya rukmiṇam // (28.2)
Par.?
indradyumno hataḥ kopād yavanaś ca kaśerumān / (29.1)
Par.?
hataḥ saubhapatiḥ śālvas tvayā saubhaṃ ca pātitam // (29.2)
Par.?
irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi / (30.1)
Par.?
gopatis tālaketuś ca tvayā vinihatāvubhau // (30.2)
Par.?
tāṃ ca bhogavatīṃ puṇyām ṛṣikāntāṃ janārdana / (31.1)
Par.?
dvārakām ātmasātkṛtvā samudraṃ gamayiṣyasi // (31.2)
Par.?
na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana / (32.1)
Par.?
tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto 'nṛju // (32.2)
Par.?
āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā / (33.1)
Par.?
āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta // (33.2)
Par.?
yugānte sarvabhūtāni saṃkṣipya madhusūdana / (34.1)
Par.?
ātmanyevātmasātkṛtvā jagad āsse paraṃtapa // (34.2)
Par.?
naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te / (35.1)
Par.?
karmāṇi yāni deva tvaṃ bāla eva mahādyute // (35.2)
Par.?
kṛtavān puṇḍarīkākṣa baladevasahāyavān / (36.1)
Par.?
vairājabhavane cāpi brahmaṇā nyavasaḥ saha // (36.2)
Par.?
vaiśampāyana uvāca / (37.1)
Par.?
evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ / (37.2)
Par.?
tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ // (37.3)
Par.?
mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te / (38.1)
Par.?
yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu // (38.2)
Par.?
naras tvam asi durdharṣa harir nārāyaṇo hy aham / (39.1)
Par.?
lokāllokam imaṃ prāptau naranārāyaṇāvṛṣī // (39.2)
Par.?
ananyaḥ pārtha mattas tvam ahaṃ tvattaś ca bhārata / (40.1) Par.?
nāvayor antaraṃ śakyaṃ vedituṃ bharatarṣabha // (40.2)
Par.?
tasmin vīrasamāvāye saṃrabdheṣvatha rājasu / (41.1)
Par.?
dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā // (41.2)
Par.?
pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha / (42.1)
Par.?
abhigamyābravīt kṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī // (42.2)
Par.?
pūrve prajānisarge tvām āhur ekaṃ prajāpatim / (43.1)
Par.?
sraṣṭāraṃ sarvabhūtānām asito devalo 'bravīt // (43.2)
Par.?
viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana / (44.1)
Par.?
yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt // (44.2)
Par.?
ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama / (45.1)
Par.?
satyād yajño 'si sambhūtaḥ kaśyapas tvāṃ yathābravīt // (45.2)
Par.?
sādhyānām api devānāṃ vasūnām īśvareśvaraḥ / (46.1)
Par.?
lokabhāvana lokeśa yathā tvāṃ nārado 'bravīt // (46.2)
Par.?
divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho / (47.1)
Par.?
jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ // (47.2)
Par.?
vidyātapo 'bhitaptānāṃ tapasā bhāvitātmanām / (48.1)
Par.?
ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama // (48.2)
Par.?
rājarṣīṇāṃ puṇyakṛtām āhaveṣvanivartinām / (49.1)
Par.?
sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama // (49.2)
Par.?
tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ / (50.1)
Par.?
lokapālāś ca lokāś ca nakṣatrāṇi diśo daśa / (50.2)
Par.?
nabhaś candraś ca sūryaś ca tvayi sarvaṃ pratiṣṭhitam // (50.3)
Par.?
martyatā caiva bhūtānām amaratvaṃ divaukasām / (51.1)
Par.?
tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam // (51.2)
Par.?
sā te 'haṃ duḥkham ākhyāsye praṇayānmadhusūdana / (52.1)
Par.?
īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ // (52.2)
Par.?
kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho / (53.1)
Par.?
dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī // (53.2)
Par.?
strīdharmiṇī vepamānā rudhireṇa samukṣitā / (54.1)
Par.?
ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi // (54.2)
Par.?
rājamadhye sabhāyāṃ tu rajasābhisamīritām / (55.1)
Par.?
dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ // (55.2)
Par.?
dāsībhāvena bhoktuṃ mām īṣus te madhusūdana / (56.1)
Par.?
jīvatsu pāṇḍuputreṣu pāñcāleṣvatha vṛṣṇiṣu // (56.2)
Par.?
nanvahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ / (57.1)
Par.?
snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt // (57.2)
Par.?
garhaye pāṇḍavāṃstveva yudhi śreṣṭhān mahābalān / (58.1)
Par.?
ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm // (58.2)
Par.?
dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām / (59.1)
Par.?
yau māṃ viprakṛtāṃ kṣudrair marṣayetāṃ janārdana // (59.2)
Par.?
śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā / (60.1)
Par.?
yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api // (60.2)
Par.?
bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā / (61.1)
Par.?
prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ // (61.2)
Par.?
ātmā hi jāyate tasyāṃ tasmājjāyā bhavatyuta / (62.1)
Par.?
bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyānmamodare // (62.2)
Par.?
nanvime śaraṇaṃ prāptān na tyajanti kadācana / (63.1)
Par.?
te māṃ śaraṇam āpannāṃ nānvapadyanta pāṇḍavāḥ // (63.2)
Par.?
pañceme pañcabhir jātāḥ kumārāś cāmitaujasaḥ / (64.1)
Par.?
eteṣām apy avekṣārthaṃ trātavyāsmi janārdana // (64.2)
Par.?
prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt / (65.1)
Par.?
arjunācchrutakīrtis tu śatānīkas tu nākuliḥ // (65.2)
Par.?
kaniṣṭhācchrutakarmā tu sarve satyaparākramāḥ / (66.1)
Par.?
pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ // (66.2)
Par.?
nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ / (67.1)
Par.?
kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām // (67.2)
Par.?
adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā / (68.1)
Par.?
sabhāyāṃ parikṛṣṭāham ekavastrā rajasvalā // (68.2)
Par.?
nādhijyam api yacchakyaṃ kartum anyena gāṇḍivam / (69.1)
Par.?
anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana // (69.2)
Par.?
dhig bhīmasenasya balaṃ dhik pārthasya ca gāṇḍivam / (70.1)
Par.?
yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati // (70.2)
Par.?
ya etān ākṣipad rāṣṭrāt saha mātrāvihiṃsakān / (71.1)
Par.?
adhīyānān purā bālān vratasthān madhusūdana // (71.2)
Par.?
bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam / (72.1)
Par.?
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam // (72.2)
Par.?
taj jīrṇam avikāreṇa sahānnena janārdana / (73.1)
Par.?
saśeṣatvān mahābāho bhīmasya puruṣottama // (73.2)
Par.?
pramāṇakoṭyāṃ viśvastaṃ tathā suptaṃ vṛkodaram / (74.1)
Par.?
baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punar āvrajat // (74.2)
Par.?
yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam / (75.1)
Par.?
udatiṣṭhan mahābāhur bhīmaseno mahābalaḥ // (75.2)
Par.?
āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat / (76.1)
Par.?
sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā // (76.2)
Par.?
pratibuddhas tu kaunteyaḥ sarvān sarpān apothayat / (77.1)
Par.?
sārathiṃ cāsya dayitam apahastena jaghnivān // (77.2)
Par.?
punaḥ suptān upādhākṣīd bālakān vāraṇāvate / (78.1)
Par.?
śayānān āryayā sārdhaṃ ko nu tat kartum arhati // (78.2)
Par.?
yatrāryā rudatī bhītā pāṇḍavān idam abravīt / (79.1)
Par.?
mahad vyasanam āpannā śikhinā parivāritā // (79.2)
Par.?
hā hatāsmi kuto nv adya bhavecchāntir ihānalāt / (80.1)
Par.?
anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha // (80.2)
Par.?
tatra bhīmo mahābāhur vāyuvegaparākramaḥ / (81.1)
Par.?
āryām āśvāsayāmāsa bhrātṝṃś cāpi vṛkodaraḥ // (81.2)
Par.?
vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ / (82.1)
Par.?
tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate // (82.2)
Par.?
āryām aṅkena vāmena rājānaṃ dakṣiṇena ca / (83.1)
Par.?
aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca // (83.2)
Par.?
sahasotpatya vegena sarvān ādāya vīryavān / (84.1)
Par.?
bhrātṝn āryāṃ ca balavān mokṣayāmāsa pāvakāt // (84.2)
Par.?
te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ / (85.1)
Par.?
abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt // (85.2)
Par.?
śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ / (86.1)
Par.?
suptāṃś cainān abhyagacchaddhiḍimbā nāma rākṣasī // (86.2)
Par.?
bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt / (87.1)
Par.?
paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā // (87.2)
Par.?
tām abudhyad ameyātmā balavān satyavikramaḥ / (88.1)
Par.?
paryapṛcchacca tāṃ bhīmaḥ kim ihecchasyanindite // (88.2)
Par.?
tayoḥ śrutvā tu kathitam āgacchad rākṣasādhamaḥ / (89.1)
Par.?
bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ // (89.2)
Par.?
kena sārdhaṃ kathayasi ānayainaṃ mamāntikam / (90.1)
Par.?
hiḍimbe bhakṣayiṣyāvo na ciraṃ kartum arhasi // (90.2)
Par.?
sā kṛpāsaṃgṛhītena hṛdayena manasvinī / (91.1)
Par.?
nainam aicchat tadākhyātum anukrośād aninditā // (91.2)
Par.?
sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ / (92.1)
Par.?
abhyadravata vegena bhīmasenaṃ tadā kila // (92.2)
Par.?
tam abhidrutya saṃkruddho vegena mahatā balī / (93.1)
Par.?
agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ // (93.2)
Par.?
indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham / (94.1)
Par.?
saṃhatya bhīmasenāya vyākṣipat sahasā karam // (94.2)
Par.?
gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā / (95.1)
Par.?
nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ // (95.2)
Par.?
tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ / (96.1)
Par.?
sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva // (96.2)
Par.?
hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha / (97.1)
Par.?
hiḍimbām agrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ // (97.2)
Par.?
tataś ca prādravan sarve saha mātrā yaśasvinaḥ / (98.1)
Par.?
ekacakrām abhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ // (98.2)
Par.?
prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat / (99.1)
Par.?
tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ // (99.2)
Par.?
tatrāpyāsādayāmāsur bakaṃ nāma mahābalam / (100.1)
Par.?
puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam // (100.2)
Par.?
taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ / (101.1)
Par.?
sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau // (101.2)
Par.?
labdhāham api tatraiva vasatā savyasācinā / (102.1)
Par.?
yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā // (102.2)
Par.?
evaṃ suyuddhe pārthena jitāhaṃ madhusūdana / (103.1)
Par.?
svayaṃvare mahat karma kṛtvā nasukaraṃ paraiḥ // (103.2)
Par.?
evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ / (104.1)
Par.?
nivasāmāryayā hīnāḥ kṛṣṇa dhaumyapuraḥsarāḥ // (104.2)
Par.?
ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ / (105.1)
Par.?
vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham // (105.2)
Par.?
etādṛśāni duḥkhāni sahante durbalīyasām / (106.1)
Par.?
dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām // (106.2)
Par.?
kule mahati jātāsmi divyena vidhinā kila / (107.1)
Par.?
pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ // (107.2)
Par.?
kacagraham anuprāptā sāsmi kṛṣṇa varā satī / (108.1)
Par.?
pañcānām indrakalpānāṃ prekṣatāṃ madhusūdana // (108.2)
Par.?
ity uktvā prārudat kṛṣṇā mukhaṃ pracchādya pāṇinā / (109.1)
Par.?
padmakośaprakāśena mṛdunā mṛdubhāṣiṇī // (109.2)
Par.?
stanāv apatitau pīnau sujātau śubhalakṣaṇau / (110.1)
Par.?
abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ // (110.2)
Par.?
cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ / (111.1)
Par.?
bāṣpapūrṇena kaṇṭhena kruddhā vacanam abravīt // (111.2)
Par.?
naiva me patayaḥ santi na putrā madhusūdana / (112.1)
Par.?
na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ // (112.2)
Par.?
ye māṃ viprakṛtāṃ kṣudrair upekṣadhvaṃ viśokavat / (113.1)
Par.?
na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā // (113.2)
Par.?
athainām abravīt kṛṣṇas tasmin vīrasamāgame / (114.1)
Par.?
rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini // (114.2)
Par.?
bībhatsuśarasaṃchannāñ śoṇitaughapariplutān / (115.1)
Par.?
nihatāñjīvitaṃ tyaktvā śayānān vasudhātale // (115.2)
Par.?
yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ / (116.1)
Par.?
satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi // (116.2)
Par.?
pated dyaur himavāñśīryet pṛthivī śakalībhavet / (117.1)
Par.?
śuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet // (117.2)
Par.?
dhṛṣṭadyumna uvāca / (118.1)
Par.?
ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham / (118.2)
Par.?
duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanaṃjayaḥ // (118.3)
Par.?
rāmakṛṣṇau vyapāśritya ajeyāḥ sma śucismite / (119.1)
Par.?
api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ // (119.2)
Par.?
vaiśampāyana uvāca / (120.1)
Par.?
ity ukte 'bhimukhā vīrā vāsudevam upasthitāḥ / (120.2)
Par.?
teṣāṃ madhye mahābāhuḥ keśavo vākyam abravīt // (120.3)
Par.?
Duration=0.3952431678772 secs.