Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9329
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
āmantrayāmi bharatāṃstathā vṛddhaṃ pitāmaham / (1.2) Par.?
rājānaṃ somadattaṃ ca mahārājaṃ ca bāhlikam // (1.3) Par.?
droṇaṃ kṛpaṃ nṛpāṃścānyān aśvatthāmānam eva ca / (2.1) Par.?
viduraṃ dhṛtarāṣṭraṃ ca dhārtarāṣṭrāṃśca sarvaśaḥ // (2.2) Par.?
yuyutsuṃ saṃjayaṃ caiva tathaivānyān sabhāsadaḥ / (3.1) Par.?
sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
na ca kiṃcit tadocuste hriyā santo yudhiṣṭhiram / (4.2) Par.?
manobhir eva kalyāṇaṃ dadhyuste tasya dhīmataḥ // (4.3) Par.?
vidura uvāca / (5.1) Par.?
āryā pṛthā rājaputrī nāraṇyaṃ gantum arhati / (5.2) Par.?
sukumārī ca vṛddhā ca nityaṃ caiva sukhocitā // (5.3) Par.?
iha vatsyati kalyāṇī satkṛtā mama veśmani / (6.1) Par.?
iti pārthā vijānīdhvam agadaṃ vo 'stu sarvaśaḥ // (6.2) Par.?
yudhiṣṭhira vijānīhi mamedaṃ bharatarṣabha / (7.1) Par.?
nādharmeṇa jitaḥ kaścid vyathate vai parājayāt // (7.2) Par.?
tvaṃ vai dharmān vijānīṣe yudhāṃ vettā dhanaṃjayaḥ / (8.1) Par.?
hantārīṇāṃ bhīmaseno nakulastvarthasaṃgrahī // (8.2) Par.?
saṃyantā sahadevastu dhaumyo brahmaviduttamaḥ / (9.1) Par.?
dharmārthakuśalā caiva draupadī dharmacāriṇī // (9.2) Par.?
anyonyasya priyāḥ sarve tathaiva priyavādinaḥ / (10.1) Par.?
parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha // (10.2) Par.?
eṣa vai sarvakalyāṇaḥ samādhistava bhārata / (11.1) Par.?
nainaṃ śatrur viṣahate śakreṇāpi samo 'cyuta // (11.2) Par.?
himavatyanuśiṣṭo 'si merusāvarṇinā purā / (12.1) Par.?
dvaipāyanena kṛṣṇena nagare vāraṇāvate // (12.2) Par.?
bhṛgutuṅge ca rāmeṇa dṛṣadvatyāṃ ca śaṃbhunā / (13.1) Par.?
aśrauṣīr asitasyāpi maharṣer añjanaṃ prati // (13.2) Par.?
draṣṭā sadā nāradasya dhaumyaste 'yaṃ purohitaḥ / (14.1) Par.?
mā hārṣīḥ sāṃparāye tvaṃ buddhiṃ tām ṛṣipūjitām // (14.2) Par.?
purūravasam ailaṃ tvaṃ buddhyā jayasi pāṇḍava / (15.1) Par.?
śaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā // (15.2) Par.?
aindre jaye dhṛtamanā yāmye kopavidhāraṇe / (16.1) Par.?
visarge caiva kaubere vāruṇe caiva saṃyame // (16.2) Par.?
ātmapradānaṃ saumyatvam adbhyaścaivopajīvanam / (17.1) Par.?
bhūmeḥ kṣamā ca tejaśca samagraṃ sūryamaṇḍalāt // (17.2) Par.?
vāyor balaṃ viddhi sa tvaṃ bhūtebhyaścātmasaṃbhavam / (18.1) Par.?
agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān // (18.2) Par.?
āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ / (19.1) Par.?
yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira // (19.2) Par.?
āpṛṣṭo 'sīha kaunteya svasti prāpnuhi bhārata / (20.1) Par.?
kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam // (20.2) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
evam uktastathetyuktvā pāṇḍavaḥ satyavikramaḥ / (21.2) Par.?
bhīṣmadroṇau namaskṛtya prātiṣṭhata yudhiṣṭhiraḥ // (21.3) Par.?
Duration=0.10893988609314 secs.