Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9331
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kathaṃ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ / (1.2) Par.?
bhīmasenaḥ savyasācī mādrīputrau ca tāvubhau // (1.3) Par.?
dhaumyaścaiva kathaṃ kṣattar draupadī vā tapasvinī / (2.1) Par.?
śrotum icchāmyahaṃ sarvaṃ teṣām aṅgaviceṣṭitam // (2.2) Par.?
vidura uvāca / (3.1) Par.?
vastreṇa saṃvṛtya mukhaṃ kuntīputro yudhiṣṭhiraḥ / (3.2) Par.?
bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ // (3.3) Par.?
sikatā vapan savyasācī rājānam anugacchati / (4.1) Par.?
mādrīputraḥ sahadevo mukham ālipya gacchati // (4.2) Par.?
pāṃsūpaliptasarvāṅgo nakulaścittavihvalaḥ / (5.1) Par.?
darśanīyatamo loke rājānam anugacchati // (5.2) Par.?
kṛṣṇā keśaiḥ praticchādya mukham āyatalocanā / (6.1) Par.?
darśanīyā prarudatī rājānam anugacchati // (6.2) Par.?
dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṃ pate / (7.1) Par.?
gāyan gacchati mārgeṣu kuśān ādāya pāṇinā // (7.2) Par.?
dhṛtarāṣṭra uvāca / (8.1) Par.?
vividhānīha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ / (8.2) Par.?
tanmamācakṣva vidura kasmād evaṃ vrajanti te // (8.3) Par.?
vidura uvāca / (9.1) Par.?
nikṛtasyāpi te putrair hṛte rājye dhaneṣu ca / (9.2) Par.?
na dharmāccalate buddhir dharmarājasya dhīmataḥ // (9.3) Par.?
yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata / (10.1) Par.?
nikṛtyā krodhasaṃtapto nonmīlayati locane // (10.2) Par.?
nāhaṃ janaṃ nirdaheyaṃ dṛṣṭvā ghoreṇa cakṣuṣā / (11.1) Par.?
sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ // (11.2) Par.?
yathā ca bhīmo vrajati tanme nigadataḥ śṛṇu / (12.1) Par.?
bāhvor bale nāsti samo mameti bharatarṣabha // (12.2) Par.?
bāhū viśālau kṛtvā tu tena bhīmo 'pi gacchati / (13.1) Par.?
bāhū darśayamāno hi bāhudraviṇadarpitaḥ / (13.2) Par.?
cikīrṣan karma śatrubhyo bāhudravyānurūpataḥ // (13.3) Par.?
pradiśañ śarasaṃpātān kuntīputro 'rjunastadā / (14.1) Par.?
sikatā vapan savyasācī rājānam anugacchati // (14.2) Par.?
asaktāḥ sikatāstasya yathā saṃprati bhārata / (15.1) Par.?
asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu // (15.2) Par.?
na me kaścid vijānīyānmukham adyeti bhārata / (16.1) Par.?
mukham ālipya tenāsau sahadevo 'pi gacchati // (16.2) Par.?
nāhaṃ manāṃsyādadeyaṃ mārge strīṇām iti prabho / (17.1) Par.?
pāṃsūpacitasarvāṅgo nakulastena gacchati // (17.2) Par.?
ekavastrā tu rudatī muktakeśī rajasvalā / (18.1) Par.?
śoṇitāktārdravasanā draupadī vākyam abravīt // (18.2) Par.?
yatkṛte 'ham imāṃ prāptā teṣāṃ varṣe caturdaśe / (19.1) Par.?
hatapatyo hatasutā hatabandhujanapriyāḥ // (19.2) Par.?
bandhuśoṇitadigdhāṅgyo muktakeśyo rajasvalāḥ / (20.1) Par.?
evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam // (20.2) Par.?
kṛtvā tu nairṛtān darbhān dhīro dhaumyaḥ purohitaḥ / (21.1) Par.?
sāmāni gāyan yāmyāni purato yāti bhārata // (21.2) Par.?
hateṣu bhārateṣvājau kurūṇāṃ guravastadā / (22.1) Par.?
evaṃ sāmāni gāsyantītyuktvā dhaumyo 'pi gacchati // (22.2) Par.?
hā hā gacchanti no nāthāḥ samavekṣadhvam īdṛśam / (23.1) Par.?
iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ // (23.2) Par.?
evam ākāraliṅgaiste vyavasāyaṃ manogatam / (24.1) Par.?
kathayantaḥ sma kaunteyā vanaṃ jagmur manasvinaḥ // (24.2) Par.?
evaṃ teṣu narāgryeṣu niryatsu gajasāhvayāt / (25.1) Par.?
anabhre vidyutaścāsan bhūmiśca samakampata // (25.2) Par.?
rāhur agrasad ādityam aparvaṇi viśāṃ pate / (26.1) Par.?
ulkā cāpyapasavyaṃ tu puraṃ kṛtvā vyaśīryata // (26.2) Par.?
pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ / (27.1) Par.?
devāyatanacaityeṣu prākārāṭṭālakeṣu ca // (27.2) Par.?
evam ete mahotpātā vanaṃ gacchati pāṇḍave / (28.1) Par.?
bhāratānām abhāvāya rājan durmantrite tava // (28.2) Par.?
nāradaśca sabhāmadhye kurūṇām agrataḥ sthitaḥ / (29.1) Par.?
maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha // (29.2) Par.?
itaścaturdaśe varṣe vinaṅkṣyantīha kauravāḥ / (30.1) Par.?
duryodhanāparādhena bhīmārjunabalena ca // (30.2) Par.?
ityuktvā divam ākramya kṣipram antaradhīyata / (31.1) Par.?
brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ // (31.2) Par.?
tato duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ / (32.1) Par.?
droṇaṃ dvīpam amanyanta rājyaṃ cāsmai nyavedayan // (32.2) Par.?
athābravīt tato droṇo duryodhanam amarṣaṇam / (33.1) Par.?
duḥśāsanaṃ ca karṇaṃ ca sarvān eva ca bhāratān // (33.2) Par.?
avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ / (34.1) Par.?
ahaṃ tu śaraṇaṃ prāptān vartamāno yathābalam // (34.2) Par.?
gatān sarvātmanā bhaktyā dhārtarāṣṭrān sarājakān / (35.1) Par.?
notsahe samabhityaktuṃ daivamūlam ataḥ param // (35.2) Par.?
dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ / (36.1) Par.?
te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ // (36.2) Par.?
caritabrahmacaryāśca krodhāmarṣavaśānugāḥ / (37.1) Par.?
vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ // (37.2) Par.?
mayā tu bhraṃśito rājyād drupadaḥ sakhivigrahe / (38.1) Par.?
putrārtham ayajat krodhād vadhāya mama bhārata // (38.2) Par.?
yājopayājatapasā putraṃ lebhe sa pāvakāt / (39.1) Par.?
dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyāt sumadhyamām // (39.2) Par.?
jvālāvarṇo devadatto dhanuṣmān kavacī śarī / (40.1) Par.?
martyadharmatayā tasmād iti māṃ bhayam āviśat // (40.2) Par.?
gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ / (41.1) Par.?
sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ // (41.2) Par.?
madvadhāya śruto hyeṣa loke cāpyativiśrutaḥ / (42.1) Par.?
nūnaṃ so 'yam anuprāptastvatkṛte kālaparyayaḥ // (42.2) Par.?
tvaritāḥ kuruta śreyo naitad etāvatā kṛtam / (43.1) Par.?
muhūrtaṃ sukham evaitat tālacchāyeva haimanī // (43.2) Par.?
yajadhvaṃ ca mahāyajñair bhogān aśnīta datta ca / (44.1) Par.?
itaścaturdaśe varṣe mahat prāpsyatha vaiśasam // (44.2) Par.?
duryodhana niśamyaitat pratipadya yathecchasi / (45.1) Par.?
sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase // (45.2) Par.?
vaiśaṃpāyana uvāca / (46.1) Par.?
droṇasya vacanaṃ śrutvā dhṛtarāṣṭro 'bravīd idam / (46.2) Par.?
samyag āha guruḥ kṣattar upāvartaya pāṇḍavān // (46.3) Par.?
yadi vā na nivartante satkṛtā yāntu pāṇḍavāḥ / (47.1) Par.?
saśastrarathapādātā bhogavantaśca putrakāḥ // (47.2) Par.?
Duration=0.15990900993347 secs.