Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2456
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
śaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ / (1.2) Par.?
purohitam upāgamya bhrātṛmadhye 'bravīd idam // (1.3) Par.?
prasthitaṃ mānuyāntīme brāhmaṇā vedapāragāḥ / (2.1) Par.?
na cāsmi pālane śakto bahuduḥkhasamanvitaḥ // (2.2) Par.?
parityaktuṃ na śaknomi dānaśaktiś ca nāsti me / (3.1) Par.?
katham atra mayā kāryaṃ bhagavāṃs tad bravītu me // (3.2) Par.?
muhūrtam iva sa dhyātvā dharmeṇānviṣya tāṃ gatim / (4.1) Par.?
yudhiṣṭhiram uvācedaṃ dhaumyo dharmabhṛtāṃ varaḥ // (4.2) Par.?
purā sṛṣṭāni bhūtāni pīḍyante kṣudhayā bhṛśam / (5.1) Par.?
tato 'nukampayā teṣāṃ savitā svapitā iva // (5.2) Par.?
gatvottarāyaṇaṃ tejorasān uddhṛtya raśmibhiḥ / (6.1) Par.?
dakṣiṇāyanam āvṛtto mahīṃ niviśate raviḥ // (6.2) Par.?
kṣetrabhūte tatas tasminn oṣadhīr oṣadhīpatiḥ / (7.1) Par.?
divas tejaḥ samuddhṛtya janayāmāsa vāriṇā // (7.2) Par.?
niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ / (8.1) Par.?
oṣadhyaḥ ṣaḍrasā medhyās tadannaṃ prāṇināṃ bhuvi // (8.2) Par.?
evaṃ bhānumayaṃ hyannaṃ bhūtānāṃ prāṇadhāraṇam / (9.1) Par.?
pitaiṣa sarvabhūtānāṃ tasmāt taṃ śaraṇaṃ vraja // (9.2) Par.?
rājāno hi mahātmāno yonikarmaviśodhitāḥ / (10.1) Par.?
uddharanti prajāḥ sarvās tapa āsthāya puṣkalam // (10.2) Par.?
bhīmena kārtavīryeṇa vainyena nahuṣeṇa ca / (11.1) Par.?
tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ // (11.2) Par.?
tathā tvam api dharmātman karmaṇā ca viśodhitaḥ / (12.1) Par.?
tapa āsthāya dharmeṇa dvijātīn bhara bhārata // (12.2) Par.?
evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ / (13.1) Par.?
dharmarājo viśuddhātmā tapa ātiṣṭhad uttamam // (13.2) Par.?
puṣpopahārair balibhir arcayitvā divākaram / (14.1) Par.?
yogam āsthāya dharmātmā vāyubhakṣo jitendriyaḥ / (14.2) Par.?
gāṅgeyaṃ vāry upaspṛśya prāṇāyāmena tasthivān // (14.3) Par.?
janamejaya uvāca / (15.1) Par.?
kathaṃ kurūṇām ṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ / (15.2) Par.?
viprārtham ārādhitavān sūryam adbhutavikramam // (15.3) Par.?
vaiśampāyana uvāca / (16.1) Par.?
śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ / (16.2) Par.?
kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ // (16.3) Par.?
dhaumyena tu yathā proktaṃ pārthāya sumahātmane / (17.1) Par.?
nāmnām aṣṭaśataṃ puṇyaṃ tac chṛṇuṣva mahāmate // (17.2) Par.?
sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ / (18.1) Par.?
gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ // (18.2) Par.?
pṛthivyāpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam / (19.1) Par.?
somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca // (19.2) Par.?
indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ / (20.1) Par.?
brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ // (20.2) Par.?
vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ / (21.1) Par.?
dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ // (21.2) Par.?
kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ / (22.1) Par.?
kalā kāṣṭhā muhūrtāś ca pakṣā māsā ṛtus tathā // (22.2) Par.?
saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ / (23.1) Par.?
puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ // (23.2) Par.?
lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ / (24.1) Par.?
varuṇaḥ sāgaro 'ṃśuś ca jīmūto jīvano 'rihā // (24.2) Par.?
bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ / (25.1) Par.?
maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvatomukhaḥ // (25.2) Par.?
jayo viśālo varadaḥ śīghragaḥ prāṇadhāraṇaḥ / (26.1) Par.?
dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ // (26.2) Par.?
dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ / (27.1) Par.?
svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam // (27.2) Par.?
dehakartā praśāntātmā viśvātmā viśvatomukhaḥ / (28.1) Par.?
carācarātmā sūkṣmātmā maitreṇa vapuṣānvitaḥ // (28.2) Par.?
etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ / (29.1) Par.?
nāmnām aṣṭaśataṃ puṇyaṃ śakreṇoktaṃ mahātmanā // (29.2) Par.?
śakrāc ca nāradaḥ prāpto dhaumyaś ca tadanantaram / (30.1) Par.?
dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān // (30.2) Par.?
surapitṛgaṇayakṣasevitaṃ hyasuraniśācarasiddhavanditam / (31.1) Par.?
varakanakahutāśanaprabhaṃ tvam api manasy abhidhehi bhāskaram // (31.2) Par.?
sūryodaye yas tu samāhitaḥ paṭhet sa putralābhaṃ dhanaratnasaṃcayān / (32.1) Par.?
labheta jātismaratāṃ sadā naraḥ smṛtiṃ ca medhāṃ ca sa vindate parām // (32.2) Par.?
imaṃ stavaṃ devavarasya yo naraḥ prakīrtayecchucisumanāḥ samāhitaḥ / (33.1) Par.?
sa mucyate śokadavāgnisāgarāllabheta kāmān manasā yathepsitān // (33.2) Par.?
Duration=0.15066599845886 secs.