UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2478
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
tatas teṣu prayāteṣu kaunteyaḥ satyasaṃgaraḥ / (1.2)
Par.?
abhyabhāṣata dharmātmā bhrātṝn sarvān yudhiṣṭhiraḥ // (1.3)
Par.?
dvādaśemāḥ samāsmābhir vastavyaṃ nirjane vane / (2.1)
Par.?
samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam // (2.2)
Par.?
bahupuṣpaphalaṃ ramyaṃ śivaṃ puṇyajanocitam / (3.1)
Par.?
yatremāḥ śaradaḥ sarvāḥ sukhaṃ prativasemahi // (3.2) Par.?
evam ukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ / (4.1)
Par.?
guruvan mānavaguruṃ mānayitvā manasvinam // (4.2)
Par.?
arjuna uvāca / (5.1)
Par.?
bhavān eva maharṣīṇāṃ vṛddhānāṃ paryupāsitā / (5.2)
Par.?
ajñātaṃ mānuṣe loke bhavato nāsti kiṃcana // (5.3)
Par.?
tvayā hyupāsitā nityaṃ brāhmaṇā bharatarṣabha / (6.1)
Par.?
dvaipāyanaprabhṛtayo nāradaś ca mahātapāḥ // (6.2)
Par.?
yaḥ sarvalokadvārāṇi nityaṃ saṃcarate vaśī / (7.1)
Par.?
devalokād brahmalokaṃ gandharvāpsarasām api // (7.2)
Par.?
sarvā gatīr vijānāsi brāhmaṇānāṃ na saṃśayaḥ / (8.1)
Par.?
prabhāvāṃś caiva vettha tvaṃ sarveṣām eva pārthiva // (8.2)
Par.?
tvam eva rājañ jānāsi śreyaḥkāraṇam eva ca / (9.1)
Par.?
yatrecchasi mahārāja nivāsaṃ tatra kurmahe // (9.2)
Par.?
idaṃ dvaitavanaṃ nāma saraḥ puṇyajanocitam / (10.1)
Par.?
bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam // (10.2)
Par.?
atremā dvādaśa samā viharemeti rocaye / (11.1)
Par.?
yadi te 'numataṃ rājan kiṃ vānyan manyate bhavān // (11.2)
Par.?
yudhiṣṭhira uvāca / (12.1)
Par.?
mamāpy etan mataṃ pārtha tvayā yat samudāhṛtam / (12.2)
Par.?
gacchāma puṇyaṃ vikhyātaṃ mahad dvaitavanaṃ saraḥ // (12.3)
Par.?
vaiśampāyana uvāca / (13.1)
Par.?
tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ / (13.2)
Par.?
brāhmaṇair bahubhiḥ sārdhaṃ puṇyaṃ dvaitavanaṃ saraḥ // (13.3)
Par.?
brāhmaṇāḥ sāgnihotrāś ca tathaiva ca niragnayaḥ / (14.1)
Par.?
svādhyāyino bhikṣavaś ca sajapā vanavāsinaḥ // (14.2)
Par.?
bahavo brāhmaṇās tatra parivavrur yudhiṣṭhiram / (15.1)
Par.?
tapasvinaḥ satyaśīlāḥ śataśaḥ saṃśitavratāḥ // (15.2)
Par.?
te yātvā pāṇḍavās tatra bahubhir brāhmaṇaiḥ saha / (16.1)
Par.?
puṇyaṃ dvaitavanaṃ ramyaṃ viviśur bharatarṣabhāḥ // (16.2)
Par.?
tacchālatālāmramadhūkanīpakadambasarjārjunakarṇikāraiḥ / (17.1)
Par.?
tapātyaye puṣpadharair upetaṃ mahāvanaṃ rāṣṭrapatir dadarśa // (17.2)
Par.?
mahādrumāṇāṃ śikhareṣu tasthur manoramāṃ vācam udīrayantaḥ / (18.1)
Par.?
mayūradātyūhacakorasaṃghās tasmin vane kānanakokilāś ca // (18.2)
Par.?
kareṇuyūthaiḥ saha yūthapānāṃ madotkaṭānām acalaprabhāṇām / (19.1)
Par.?
mahānti yūthāni mahādvipānāṃ tasmin vane rāṣṭrapatir dadarśa // (19.2)
Par.?
manoramāṃ bhogavatīm upetya dhṛtātmanāṃ cīrajaṭādharāṇām / (20.1)
Par.?
tasmin vane dharmabhṛtāṃ nivāse dadarśa siddharṣigaṇān anekān // (20.2)
Par.?
tataḥ sa yānād avaruhya rājā sabhrātṛkaḥ sajanaḥ kānanaṃ tat / (21.1)
Par.?
viveśa dharmātmavatāṃ variṣṭhas triviṣṭapaṃ śakra ivāmitaujāḥ // (21.2)
Par.?
taṃ satyasaṃdhaṃ sahitābhipetur didṛkṣavaś cāraṇasiddhasaṃghāḥ / (22.1)
Par.?
vanaukasaś cāpi narendrasiṃhaṃ manasvinaṃ saṃparivārya tasthuḥ // (22.2)
Par.?
sa tatra siddhān abhivādya sarvān pratyarcito rājavad devavacca / (23.1)
Par.?
viveśa sarvaiḥ sahito dvijāgryaiḥ kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ // (23.2)
Par.?
sa puṇyaśīlaḥ pitṛvan mahātmā tapasvibhir dharmaparair upetya / (24.1)
Par.?
pratyarcitaḥ puṣpadharasya mūle mahādrumasyopaviveśa rājā // (24.2)
Par.?
bhīmaś ca kṛṣṇā ca dhanaṃjayaś ca yamau ca te cānucarā narendram / (25.1)
Par.?
vimucya vāhān avaruhya sarve tatropatasthur bharataprabarhāḥ // (25.2)
Par.?
latāvatānāvanataḥ sa pāṇḍavair mahādrumaḥ pañcabhir ugradhanvibhiḥ / (26.1)
Par.?
babhau nivāsopagatair mahātmabhir mahāgirir vāraṇayūthapair iva // (26.2)
Par.?
Duration=0.10390591621399 secs.