UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2483
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā / (1.2)
Par.?
upaviṣṭāḥ kathāś cakrur duḥkhaśokaparāyaṇāḥ // (1.3)
Par.?
priyā ca darśanīyā ca paṇḍitā ca pativratā / (2.1)
Par.?
tataḥ kṛṣṇā dharmarājam idaṃ vacanam abravīt // (2.2)
Par.?
na nūnaṃ tasya pāpasya duḥkham asmāsu kiṃcana / (3.1)
Par.?
vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ // (3.2)
Par.?
yas tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam / (4.1)
Par.?
bhrātṛbhiś ca tathā sarvair nābhyabhāṣata kiṃcana / (4.2)
Par.?
vanaṃ prasthāpya duṣṭātmā nānvatapyata durmatiḥ // (4.3)
Par.?
āyasaṃ hṛdayaṃ nūnaṃ tasya duṣkṛtakarmaṇaḥ / (5.1)
Par.?
yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇyaśrāvayattadā // (5.2)
Par.?
sukhocitam aduḥkhārhaṃ durātmā sasuhṛdgaṇaḥ / (6.1)
Par.?
īdṛśaṃ duḥkham ānīya modate pāpapūruṣaḥ // (6.2)
Par.?
caturṇām eva pāpānām aśru vai nāpatattadā / (7.1)
Par.?
tvayi bhārata niṣkrānte vanāyājinavāsasi // (7.2)
Par.?
duryodhanasya karṇasya śakuneś ca durātmanaḥ / (8.1)
Par.?
durbhrātus tasya cograsya tathā duḥśāsanasya ca // (8.2)
Par.?
itareṣāṃ tu sarveṣāṃ kurūṇāṃ kurusattama / (9.1)
Par.?
duḥkhenābhiparītānāṃ netrebhyaḥ prāpatajjalam // (9.2)
Par.?
idaṃ ca śayanaṃ dṛṣṭvā yaccāsīt te purātanam / (10.1)
Par.?
śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam // (10.2)
Par.?
dāntaṃ yacca sabhāmadhye āsanaṃ ratnabhūṣitam / (11.1)
Par.?
dṛṣṭvā kuśabṛsīṃ cemāṃ śoko māṃ rundhayatyayam // (11.2)
Par.?
yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam / (12.1)
Par.?
tacca rājann apaśyantyāḥ kā śāntir hṛdayasya me // (12.2)
Par.?
yā tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam / (13.1)
Par.?
sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata // (13.2)
Par.?
yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā / (14.1)
Par.?
dṛṣṭavatyasmi rājendra sā tvāṃ paśyāmi cīriṇam // (14.2)
Par.?
yacca tad rukmapātrībhir brāhmaṇebhyaḥ sahasraśaḥ / (15.1)
Par.?
hriyate te gṛhād annaṃ saṃskṛtaṃ sārvakāmikam // (15.2)
Par.?
yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām / (16.1)
Par.?
dīyate bhojanaṃ rājann atīva guṇavat prabho / (16.2)
Par.?
tacca rājann apaśyantyāḥ kā śāntir hṛdayasya me // (16.3)
Par.?
yāṃste bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ / (17.1)
Par.?
abhojayanta mṛṣṭānnaiḥ sūdāḥ paramasaṃskṛtaiḥ // (17.2)
Par.?
sarvāṃs tān adya paśyāmi vane vanyena jīvataḥ / (18.1)
Par.?
aduḥkhārhān manuṣyendra nopaśāmyati me manaḥ // (18.2)
Par.?
bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam / (19.1)
Par.?
dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate // (19.2)
Par.?
bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇam acyuta / (20.1)
Par.?
sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate // (20.2)
Par.?
satkṛtaṃ vividhair yānair vastrair uccāvacais tathā / (21.1)
Par.?
taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate // (21.2)
Par.?
kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ / (22.1)
Par.?
tvatprasādaṃ pratīkṣaṃs tu sahate 'yaṃ vṛkodaraḥ // (22.2)
Par.?
yo 'rjunenārjunas tulyo dvibāhur bahubāhunā / (23.1)
Par.?
śarātisarge śīghratvāt kālāntakayamopamaḥ // (23.2)
Par.?
yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ / (24.1)
Par.?
yajñe tava mahārāja brāhmaṇān upatasthire // (24.2)
Par.?
tam imaṃ puruṣavyāghraṃ pūjitaṃ devadānavaiḥ / (25.1)
Par.?
dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate // (25.2)
Par.?
dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam / (26.1)
Par.?
na ca te vardhate manyus tena muhyāmi bhārata // (26.2) Par.?
yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat / (27.1)
Par.?
taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate // (27.2)
Par.?
yo yānair adbhutākārair hayair nāgaiś ca saṃvṛtaḥ / (28.1)
Par.?
prasahya vittāny ādatta pārthivebhyaḥ paraṃtapaḥ // (28.2)
Par.?
kṣipatyekena vegena pañca bāṇaśatāni yaḥ / (29.1)
Par.?
taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate // (29.2)
Par.?
śyāmaṃ bṛhantaṃ taruṇaṃ carmiṇām uttamaṃ raṇe / (30.1)
Par.?
nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate // (30.2)
Par.?
darśanīyaṃ ca śūraṃ ca mādrīputraṃ yudhiṣṭhira / (31.1)
Par.?
sahadevaṃ vane dṛṣṭvā kasmān manyur na vardhate // (31.2)
Par.?
drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ / (32.1)
Par.?
māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate // (32.2)
Par.?
nūnaṃ ca tava naivāsti manyur bharatasattama / (33.1)
Par.?
yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ // (33.2)
Par.?
na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam / (34.1)
Par.?
tad adya tvayi paśyāmi kṣatriye viparītavat // (34.2)
Par.?
yo na darśayate tejaḥ kṣatriyaḥ kāla āgate / (35.1)
Par.?
sarvabhūtāni taṃ pārtha sadā paribhavantyuta // (35.2)
Par.?
tat tvayā na kṣamā kāryā śatrūn prati kathaṃcana / (36.1)
Par.?
tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ // (36.2)
Par.?
tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati / (37.1)
Par.?
apriyaḥ sarvabhūtānāṃ so 'mutreha ca naśyati // (37.2)
Par.?
Duration=0.2545759677887 secs.