Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2464
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
evam etan mahāprājña yathā vadasi no mune / (1.2) Par.?
ahaṃ caiva vijānāmi sarve ceme narādhipāḥ // (1.3) Par.?
bhavāṃstu manyate sādhu yat kurūṇāṃ sukhodayam / (2.1) Par.?
tad eva viduro 'pyāha bhīṣmo droṇaś ca māṃ mune // (2.2) Par.?
yadi tv aham anugrāhyaḥ kauraveṣu dayā yadi / (3.1) Par.?
anuśādhi durātmānaṃ putraṃ duryodhanaṃ mama // (3.2) Par.?
vyāsa uvāca / (4.1) Par.?
ayam āyāti vai rājan maitreyo bhagavān ṛṣiḥ / (4.2) Par.?
anvīya pāṇḍavān bhrātṝn ihaivāsmaddidṛkṣayā // (4.3) Par.?
eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ / (5.1) Par.?
anuśāstā yathānyāyaṃ śamāyāsya kulasya te // (5.2) Par.?
brūyād yad eṣa rājendra tat kāryam aviśaṅkayā / (6.1) Par.?
akriyāyāṃ hi kāryasya putraṃ te śapsyate ruṣā // (6.2) Par.?
vaiśampāyana uvāca / (7.1) Par.?
evam uktvā yayau vyāso maitreyaḥ pratyadṛśyata / (7.2) Par.?
pūjayā pratijagrāha saputras taṃ narādhipaḥ // (7.3) Par.?
dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam / (8.1) Par.?
praśrayeṇābravīd rājā dhṛtarāṣṭro 'mbikāsutaḥ // (8.2) Par.?
sukhenāgamanaṃ kaccid bhagavan kurujāṅgale / (9.1) Par.?
kaccit kuśalino vīrā bhrātaraḥ pañca pāṇḍavāḥ // (9.2) Par.?
samaye sthātum icchanti kaccic ca puruṣarṣabhāḥ / (10.1) Par.?
kaccit kurūṇāṃ saubhrātram avyucchinnaṃ bhaviṣyati // (10.2) Par.?
maitreya uvāca / (11.1) Par.?
tīrthayātrām anukrāman prāpto 'smi kurujāṅgalam / (11.2) Par.?
yadṛcchayā dharmarājaṃ dṛṣṭavān kāmyake vane // (11.3) Par.?
taṃ jaṭājinasaṃvītaṃ tapovananivāsinam / (12.1) Par.?
samājagmur mahātmānaṃ draṣṭuṃ munigaṇāḥ prabho // (12.2) Par.?
tatrāśrauṣaṃ mahārāja putrāṇāṃ tava vibhramam / (13.1) Par.?
anayaṃ dyūtarūpeṇa mahāpāyam upasthitam // (13.2) Par.?
tato 'haṃ tvām anuprāptaḥ kauravāṇām avekṣayā / (14.1) Par.?
sadā hyabhyadhikaḥ snehaḥ prītiś ca tvayi me prabho // (14.2) Par.?
naitad aupayikaṃ rājaṃs tvayi bhīṣme ca jīvati / (15.1) Par.?
yad anyonyena te putrā virudhyante narādhipa // (15.2) Par.?
meḍhībhūtaḥ svayaṃ rājan nigrahe pragrahe bhavān / (16.1) Par.?
kimartham anayaṃ ghoram utpatantam upekṣase // (16.2) Par.?
dasyūnām iva yadvṛttaṃ sabhāyāṃ kurunandana / (17.1) Par.?
tena na bhrājase rājaṃs tāpasānāṃ samāgame // (17.2) Par.?
vaiśampāyana uvāca / (18.1) Par.?
tato vyāvṛtya rājānaṃ duryodhanam amarṣaṇam / (18.2) Par.?
uvāca ślakṣṇayā vācā maitreyo bhagavān ṛṣiḥ // (18.3) Par.?
duryodhana mahābāho nibodha vadatāṃ vara / (19.1) Par.?
vacanaṃ me mahāprājña bruvato yaddhitaṃ tava // (19.2) Par.?
mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ / (20.1) Par.?
pāṇḍavānāṃ kurūṇāṃ ca lokasya ca nararṣabha // (20.2) Par.?
te hi sarve naravyāghrāḥ śūrā vikrāntayodhinaḥ / (21.1) Par.?
sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ // (21.2) Par.?
satyavrataparāḥ sarve sarve puruṣamāninaḥ / (22.1) Par.?
hantāro devaśatrūṇāṃ rakṣasāṃ kāmarūpiṇām / (22.2) Par.?
hiḍimbabakamukhyānāṃ kirmīrasya ca rakṣasaḥ // (22.3) Par.?
itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām / (23.1) Par.?
āvṛtya mārgaṃ raudrātmā tasthau girir ivācalaḥ // (23.2) Par.?
taṃ bhīmaḥ samaraślāghī balena balināṃ varaḥ / (24.1) Par.?
jaghāna paśumāreṇa vyāghraḥ kṣudramṛgaṃ yathā // (24.2) Par.?
paśya digvijaye rājan yathā bhīmena pātitaḥ / (25.1) Par.?
jarāsaṃdho maheṣvāso nāgāyutabalo yudhi // (25.2) Par.?
sambandhī vāsudevaś ca yeṣāṃ śyālaś ca pārṣataḥ / (26.1) Par.?
kas tān yudhi samāsīta jarāmaraṇavān naraḥ // (26.2) Par.?
tasya te śama evāstu pāṇḍavair bharatarṣabha / (27.1) Par.?
kuru me vacanaṃ rājan mā mṛtyuvaśam anvagāḥ // (27.2) Par.?
evaṃ tu bruvatas tasya maitreyasya viśāṃ pate / (28.1) Par.?
ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ // (28.2) Par.?
duryodhanaḥ smitaṃ kṛtvā caraṇenālikhan mahīm / (29.1) Par.?
na kiṃcid uktvā durmedhās tasthau kiṃcid avāṅmukhaḥ // (29.2) Par.?
tam aśuśrūṣamāṇaṃ tu vilikhantaṃ vasuṃdharām / (30.1) Par.?
dṛṣṭvā duryodhanaṃ rājan maitreyaṃ kopa āviśat // (30.2) Par.?
sa kopavaśam āpanno maitreyo munisattamaḥ / (31.1) Par.?
vidhinā samprayuktaś ca śāpāyāsya mano dadhe // (31.2) Par.?
tataḥ sa vāryupaspṛśya kopasaṃraktalocanaḥ / (32.1) Par.?
maitreyo dhārtarāṣṭraṃ tam aśapad duṣṭacetasam // (32.2) Par.?
yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi / (33.1) Par.?
tasmād asyābhimānasya sadyaḥ phalam avāpnuhi // (33.2) Par.?
tvadabhidrohasaṃyuktaṃ yuddham utpatsyate mahat / (34.1) Par.?
yatra bhīmo gadāpātais tavoruṃ bhetsyate balī // (34.2) Par.?
ity evam ukte vacane dhṛtarāṣṭro mahīpatiḥ / (35.1) Par.?
prasādayāmāsa muniṃ naitad evaṃ bhaved iti // (35.2) Par.?
maitreya uvāca / (36.1) Par.?
śamaṃ yāsyati cet putras tava rājan yathā tathā / (36.2) Par.?
śāpo na bhavitā tāta viparīte bhaviṣyati // (36.3) Par.?
vaiśampāyana uvāca / (37.1) Par.?
sa vilakṣas tu rājendra duryodhanapitā tadā / (37.2) Par.?
maitreyaṃ prāha kirmīraḥ kathaṃ bhīmena pātitaḥ // (37.3) Par.?
maitreya uvāca / (38.1) Par.?
nāhaṃ vakṣyāmyasūyā te na te śuśrūṣate sutaḥ / (38.2) Par.?
eṣa te viduraḥ sarvam ākhyāsyati gate mayi // (38.3) Par.?
vaiśampāyana uvāca / (39.1) Par.?
ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam / (39.2) Par.?
kirmīravadhasaṃvigno bahir duryodhano 'gamat // (39.3) Par.?
Duration=0.17830300331116 secs.