Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2465
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kirmīrasya vadhaṃ kṣattaḥ śrotum icchāmi kathyatām / (1.2) Par.?
rakṣasā bhīmasenasya katham āsīt samāgamaḥ // (1.3) Par.?
vidura uvāca / (2.1) Par.?
śṛṇu bhīmasya karmedam atimānuṣakarmaṇaḥ / (2.2) Par.?
śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ // (2.3) Par.?
itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ / (3.1) Par.?
jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam // (3.2) Par.?
rātrau niśīthe svābhīle gate 'rdhasamaye nṛpa / (4.1) Par.?
pracāre puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām // (4.2) Par.?
tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ / (5.1) Par.?
dūrāt pariharanti sma puruṣādabhayāt kila // (5.2) Par.?
teṣāṃ praviśatāṃ tatra mārgam āvṛtya bhārata / (6.1) Par.?
dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata // (6.2) Par.?
bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam / (7.1) Par.?
sthitam āvṛtya panthānaṃ yena yānti kurūdvahāḥ // (7.2) Par.?
daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham / (8.1) Par.?
sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam // (8.2) Par.?
sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam / (9.1) Par.?
muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam // (9.2) Par.?
tasya nādena saṃtrastāḥ pakṣiṇaḥ sarvatodiśam / (10.1) Par.?
vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha // (10.2) Par.?
sampradrutamṛgadvīpimahiṣarkṣasamākulam / (11.1) Par.?
tad vanaṃ tasya nādena samprasthitam ivābhavat // (11.2) Par.?
tasyoruvātābhihatā tāmrapallavabāhavaḥ / (12.1) Par.?
vidūrajātāś ca latāḥ samāśliṣyanta pādapān // (12.2) Par.?
tasmin kṣaṇe 'tha pravavau māruto bhṛśadāruṇaḥ / (13.1) Par.?
rajasā saṃvṛtaṃ tena naṣṭarkṣam abhavan nabhaḥ // (13.2) Par.?
pañcānāṃ pāṇḍuputrāṇām avijñāto mahāripuḥ / (14.1) Par.?
pañcānām indriyāṇāṃ tu śokavega ivātulaḥ // (14.2) Par.?
sa dṛṣṭvā pāṇḍavān dūrāt kṛṣṇājinasamāvṛtān / (15.1) Par.?
āvṛṇottad vanadvāraṃ maināka iva parvataḥ // (15.2) Par.?
taṃ samāsādya vitrastā kṛṣṇā kamalalocanā / (16.1) Par.?
adṛṣṭapūrvaṃ saṃtrāsānnyamīlayata locane // (16.2) Par.?
duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā / (17.1) Par.?
pañcaparvatamadhyasthā nadīvākulatāṃ gatā // (17.2) Par.?
momuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ / (18.1) Par.?
indriyāṇi prasaktāni viṣayeṣu yathā ratim // (18.2) Par.?
atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarśanām / (19.1) Par.?
rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ / (19.2) Par.?
paśyatāṃ pāṇḍuputrāṇāṃ nāśayāmāsa vīryavān // (19.3) Par.?
sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ / (20.1) Par.?
kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛśyata // (20.2) Par.?
tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ / (21.1) Par.?
ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām // (21.2) Par.?
pratyuvācātha tad rakṣo dharmarājaṃ yudhiṣṭhiram / (22.1) Par.?
ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ // (22.2) Par.?
vane 'smin kāmyake śūnye nivasāmi gatajvaraḥ / (23.1) Par.?
yudhi nirjitya puruṣān āhāraṃ nityam ācaran // (23.2) Par.?
ke yūyam iha samprāptā bhakṣyabhūtā mamāntikam / (24.1) Par.?
yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ // (24.2) Par.?
yudhiṣṭhiras tu tacchrutvā vacas tasya durātmanaḥ / (25.1) Par.?
ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata // (25.2) Par.?
pāṇḍavo dharmarājo 'haṃ yadi te śrotram āgataḥ / (26.1) Par.?
sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ // (26.2) Par.?
hṛtarājyo vane vāsaṃ vastuṃ kṛtamatis tataḥ / (27.1) Par.?
vanam abhyāgato ghoram idaṃ tava parigraham // (27.2) Par.?
kirmīras tvabravīd enaṃ diṣṭyā devair idaṃ mama / (28.1) Par.?
upapāditam adyeha cirakālānmanogatam // (28.2) Par.?
bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ / (29.1) Par.?
carāmi pṛthivīṃ kṛtsnāṃ nainam āsādayāmy aham // (29.2) Par.?
so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaś ciram / (30.1) Par.?
anena hi mama bhrātā bako vinihataḥ priyaḥ // (30.2) Par.?
vetrakīyagṛhe rājan brāhmaṇacchadmarūpiṇā / (31.1) Par.?
vidyābalam upāśritya na hyasty asyaurasaṃ balam // (31.2) Par.?
hiḍimbaś ca sakhā mahyaṃ dayito vanagocaraḥ / (32.1) Par.?
hato durātmanānena svasā cāsya hṛtā purā // (32.2) Par.?
so 'yam abhyāgato mūḍho mamedaṃ gahanaṃ vanam / (33.1) Par.?
pracārasamaye 'smākam ardharātre samāsthite // (33.2) Par.?
adyāsya yātayiṣyāmi tad vairaṃ cirasaṃbhṛtam / (34.1) Par.?
tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā // (34.2) Par.?
adyāham anṛṇo bhūtvā bhrātuḥ sakhyus tathaiva ca / (35.1) Par.?
śāntiṃ labdhāsmi paramāṃ hatvā rākṣasakaṇṭakam // (35.2) Par.?
yadi tena purā mukto bhīmaseno bakena vai / (36.1) Par.?
adyainaṃ bhakṣayiṣyāmi paśyatas te yudhiṣṭhira // (36.2) Par.?
enaṃ hi vipulaprāṇam adya hatvā vṛkodaram / (37.1) Par.?
saṃbhakṣya jarayiṣyāmi yathāgastyo mahāsuram // (37.2) Par.?
evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ / (38.1) Par.?
naitad astīti sakrodho bhartsayāmāsa rākṣasam // (38.2) Par.?
tato bhīmo mahābāhur ārujya tarasā drumam / (39.1) Par.?
daśavyāmam ivodviddhaṃ niṣpattram akarot tadā // (39.2) Par.?
cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam / (40.1) Par.?
nimeṣāntaramātreṇa tathaiva vijayo 'rjunaḥ // (40.2) Par.?
nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam / (41.1) Par.?
abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata // (41.2) Par.?
ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ / (42.1) Par.?
niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭoṣṭhapuṭo balī / (42.2) Par.?
tam abhyadhāvad vegena bhīmo vṛkṣāyudhas tadā // (42.3) Par.?
yamadaṇḍapratīkāśaṃ tatas taṃ tasya mūrdhani / (43.1) Par.?
pātayāmāsa vegena kuliśaṃ maghavān iva // (43.2) Par.?
asambhrāntaṃ tu tad rakṣaḥ samare pratyadṛśyata / (44.1) Par.?
cikṣepa colmukaṃ dīptam aśaniṃ jvalitām iva // (44.2) Par.?
tad udastam alātaṃ tu bhīmaḥ praharatāṃ varaḥ / (45.1) Par.?
padā savyena cikṣepa tad rakṣaḥ punar āvrajat // (45.2) Par.?
kirmīraś cāpi sahasā vṛkṣam utpāṭya pāṇḍavam / (46.1) Par.?
daṇḍapāṇir iva kruddhaḥ samare pratyayudhyata // (46.2) Par.?
tad vṛkṣayuddham abhavan mahīruhavināśanam / (47.1) Par.?
vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā // (47.2) Par.?
śīrṣayoḥ patitā vṛkṣā bibhidur naikadhā tayoḥ / (48.1) Par.?
yathaivotpalapadmāni mattayor dvipayos tathā // (48.2) Par.?
muñjavajjarjarībhūtā bahavas tatra pādapāḥ / (49.1) Par.?
cīrāṇīva vyudastāni rejus tatra mahāvane // (49.2) Par.?
tad vṛkṣayuddham abhavat sumuhūrtaṃ viśāṃ pate / (50.1) Par.?
rākṣasānāṃ ca mukhyasya narāṇām uttamasya ca // (50.2) Par.?
tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ / (51.1) Par.?
prāhiṇod rākṣasaḥ kruddho bhīmasenaś cacāla ha // (51.2) Par.?
taṃ śilātāḍanajaḍaṃ paryadhāvat sa rākṣasaḥ / (52.1) Par.?
bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram // (52.2) Par.?
tāvanyonyaṃ samāśliṣya prakarṣantau parasparam / (53.1) Par.?
ubhāvapi cakāśete prayuddhau vṛṣabhāviva // (53.2) Par.?
tayor āsīt sutumulaḥ samprahāraḥ sudāruṇaḥ / (54.1) Par.?
nakhadaṃṣṭrāyudhavator vyāghrayor iva dṛptayoḥ // (54.2) Par.?
duryodhananikārācca bāhuvīryācca darpitaḥ / (55.1) Par.?
kṛṣṇānayanadṛṣṭaś ca vyavardhata vṛkodaraḥ // (55.2) Par.?
abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ / (56.1) Par.?
mātaṃga iva mātaṃgaṃ prabhinnakaraṭāmukhaḥ // (56.2) Par.?
taṃ cāpyatha tato rakṣaḥ pratijagrāha vīryavān / (57.1) Par.?
tam ākṣipad bhīmaseno balena balināṃ varaḥ // (57.2) Par.?
tayor bhujaviniṣpeṣād ubhayor balinos tadā / (58.1) Par.?
śabdaḥ samabhavad ghoro veṇusphoṭasamo yudhi // (58.2) Par.?
athainam ākṣipya balād gṛhya madhye vṛkodaraḥ / (59.1) Par.?
dhūnayāmāsa vegena vāyuś caṇḍa iva drumam // (59.2) Par.?
sa bhīmena parāmṛṣṭo durbalo balinā raṇe / (60.1) Par.?
vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam // (60.2) Par.?
tata enaṃ pariśrāntam upalabhya vṛkodaraḥ / (61.1) Par.?
yoktrayāmāsa bāhubhyāṃ paśuṃ raśanayā yathā // (61.2) Par.?
vinadantaṃ mahānādaṃ bhinnabherīsamasvanam / (62.1) Par.?
bhrāmayāmāsa suciraṃ visphurantam acetasam // (62.2) Par.?
taṃ viṣīdantam ājñāya rākṣasaṃ pāṇḍunandanaḥ / (63.1) Par.?
pragṛhya tarasā dorbhyāṃ paśumāram amārayat // (63.2) Par.?
ākramya sa kaṭīdeśe jānunā rākṣasādhamam / (64.1) Par.?
apīḍayata bāhubhyāṃ kaṇṭhaṃ tasya vṛkodaraḥ // (64.2) Par.?
atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam / (65.1) Par.?
bhūtale pātayāmāsa vākyaṃ cedam uvāca ha // (65.2) Par.?
hiḍimbabakayoḥ pāpa na tvam aśrupramārjanam / (66.1) Par.?
kariṣyasi gataś cāsi yamasya sadanaṃ prati // (66.2) Par.?
ity evam uktvā puruṣapravīras taṃ rākṣasaṃ krodhavivṛttanetraḥ / (67.1) Par.?
prasrastavastrābharaṇaṃ sphurantam udbhrāntacittaṃ vyasum utsasarja // (67.2) Par.?
tasmin hate toyadatulyarūpe kṛṣṇāṃ puraskṛtya narendraputrāḥ / (68.1) Par.?
bhīmaṃ praśasyātha guṇair anekair hṛṣṭās tato dvaitavanāya jagmuḥ // (68.2) Par.?
evaṃ vinihataḥ saṃkhye kirmīro manujādhipa / (69.1) Par.?
bhīmena vacanāt tasya dharmarājasya kaurava // (69.2) Par.?
tato niṣkaṇṭakaṃ kṛtvā vanaṃ tad aparājitaḥ / (70.1) Par.?
draupadyā saha dharmajño vasatiṃ tām uvāsa ha // (70.2) Par.?
samāśvāsya ca te sarve draupadīṃ bharatarṣabhāḥ / (71.1) Par.?
prahṛṣṭamanasaḥ prītyā praśaśaṃsur vṛkodaram // (71.2) Par.?
bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ / (72.1) Par.?
viviśus tad vanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam // (72.2) Par.?
sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ / (73.1) Par.?
vane mahati duṣṭātmā dṛṣṭo bhīmabalāddhataḥ // (73.2) Par.?
tatrāśrauṣam ahaṃ caitat karma bhīmasya bhārata / (74.1) Par.?
brāhmaṇānāṃ kathayatāṃ ye tatrāsan samāgatāḥ // (74.2) Par.?
vaiśampāyana uvāca / (75.1) Par.?
evaṃ vinihataṃ saṃkhye kirmīraṃ rākṣasottamam / (75.2) Par.?
śrutvā dhyānaparo rājā niśaśvāsārtavat tadā // (75.3) Par.?
Duration=0.46798706054688 secs.