UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2494
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
draupadyuvāca / (1.1)
Par.?
namo dhātre vidhātre ca yau mohaṃ cakratus tava / (1.2)
Par.?
pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ // (1.3)
Par.?
neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca / (2.1)
Par.?
puruṣaḥ śriyam āpnoti na ghṛṇitvena karhicit // (2.2)
Par.?
tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham / (3.1)
Par.?
yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ // (3.2)
Par.?
na hi te 'dhyagamajjātu tadānīṃ nādya bhārata / (4.1)
Par.?
dharmāt priyataraṃ kiṃcid api cej jīvitād iha // (4.2)
Par.?
dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te / (5.1)
Par.?
brāhmaṇā guravaś caiva jānantyapi ca devatāḥ // (5.2)
Par.?
bhīmasenārjunau caiva mādreyau ca mayā saha / (6.1)
Par.?
tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ // (6.2)
Par.?
rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ / (7.1)
Par.?
iti me śrutam āryāṇāṃ tvāṃ tu manye na rakṣati // (7.2)
Par.?
ananyā hi naravyāghra nityadā dharmam eva te / (8.1)
Par.?
buddhiḥ satatam anveti chāyeva puruṣaṃ nijā // (8.2)
Par.?
nāvamaṃsthā hi sadṛśān nāvarāñ śreyasaḥ kutaḥ / (9.1)
Par.?
avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgam avardhata // (9.2)
Par.?
svāhākāraiḥ svadhābhiś ca pūjābhir api ca dvijān / (10.1)
Par.?
daivatāni pitṝṃś caiva satataṃ pārtha sevase // (10.2)
Par.?
brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ / (11.1)
Par.?
yatayo mokṣiṇaś caiva gṛhasthāś caiva bhārata // (11.2)
Par.?
āraṇyakebhyo lauhāni bhājanāni prayacchasi / (12.1)
Par.?
nādeyaṃ brāhmaṇebhyas te gṛhe kiṃcana vidyate // (12.2)
Par.?
yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate / (13.1)
Par.?
tad dattvātithibhṛtyebhyo rājañ śeṣeṇa jīvasi // (13.2)
Par.?
iṣṭayaḥ paśubandhāś ca kāmyanaimittikāś ca ye / (14.1)
Par.?
vartante pākayajñāś ca yajñakarma ca nityadā // (14.2)
Par.?
asminn api mahāraṇye vijane dasyusevite / (15.1)
Par.?
rāṣṭrād apetya vasato dhārmas te nāvasīdati // (15.2)
Par.?
aśvamedho rājasūyaḥ puṇḍarīko 'tha gosavaḥ / (16.1)
Par.?
etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ // (16.2)
Par.?
rājan parītayā buddhyā viṣame 'kṣaparājaye / (17.1)
Par.?
rājyaṃ vasūnyāyudhāni bhrātṝn māṃ cāsi nirjitaḥ // (17.2)
Par.?
ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ / (18.1)
Par.?
katham akṣavyasanajā buddhir āpatitā tava // (18.2)
Par.?
atīva moham āyāti manaś ca paridūyate / (19.1)
Par.?
niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm // (19.2)
Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (20.1)
Par.?
īśvarasya vaśe lokas tiṣṭhate nātmano yathā // (20.2)
Par.?
dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye / (21.1)
Par.?
dadhāti sarvam īśānaḥ purastācchukram uccaran // (21.2)
Par.?
yathā dārumayī yoṣā naravīra samāhitā / (22.1)
Par.?
īrayatyaṅgam aṅgāni tathā rājann imāḥ prajāḥ // (22.2)
Par.?
ākāśa iva bhūtāni vyāpya sarvāṇi bhārata / (23.1) Par.?
īśvaro vidadhātīha kalyāṇaṃ yac ca pāpakam // (23.2)
Par.?
śakunis tantubaddho vā niyato 'yam anīśvaraḥ / (24.1)
Par.?
īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ // (24.2)
Par.?
maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ / (25.1)
Par.?
dhātur ādeśam anveti tanmayo hi tadarpaṇaḥ // (25.2)
Par.?
nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃcana / (26.1)
Par.?
srotaso madhyam āpannaḥ kūlād vṛkṣa iva cyutaḥ // (26.2)
Par.?
ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ / (27.1)
Par.?
īśvaraprerito gacchet svargaṃ narakam eva ca // (27.2)
Par.?
yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ / (28.1)
Par.?
dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata // (28.2)
Par.?
āryakarmaṇi yuñjānaḥ pāpe vā punar īśvaraḥ / (29.1)
Par.?
vyāpya bhūtāni carate na cāyam iti lakṣyate // (29.2)
Par.?
hetumātram idaṃ dhātuḥ śarīraṃ kṣetrasaṃjñitam / (30.1)
Par.?
yena kārayate karma śubhāśubhaphalaṃ vibhuḥ // (30.2)
Par.?
paśya māyāprabhāvo 'yam īśvareṇa yathā kṛtaḥ / (31.1)
Par.?
yo hanti bhūtair bhūtāni mohayitvātmamāyayā // (31.2)
Par.?
anyathā paridṛṣṭāni munibhir vedadarśibhiḥ / (32.1)
Par.?
anyathā parivartante vegā iva nabhasvataḥ // (32.2)
Par.?
anyathaiva hi manyante puruṣās tāni tāni ca / (33.1)
Par.?
anyathaiva prabhus tāni karoti vikaroti ca // (33.2)
Par.?
yathā kāṣṭhena vā kāṣṭham aśmānaṃ cāśmanā punaḥ / (34.1)
Par.?
ayasā cāpyayaś chindyān nirviceṣṭam acetanam // (34.2)
Par.?
evaṃ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ / (35.1)
Par.?
hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira // (35.2)
Par.?
saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ / (36.1)
Par.?
krīḍate bhagavan bhūtair bālaḥ krīḍanakair iva // (36.2)
Par.?
na mātṛpitṛvad rājan dhātā bhūteṣu vartate / (37.1)
Par.?
roṣād iva pravṛtto 'yaṃ yathāyam itaro janaḥ // (37.2)
Par.?
āryāñśīlavato dṛṣṭvā hrīmato vṛttikarśitān / (38.1)
Par.?
anāryān sukhinaś caiva vihvalāmīva cintayā // (38.2)
Par.?
tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane / (39.1)
Par.?
dhātāraṃ garhaye pārtha viṣamaṃ yo 'nupaśyati // (39.2)
Par.?
āryaśāstrātige krūre lubdhe dharmāpacāyini / (40.1)
Par.?
dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute // (40.2)
Par.?
karma cet kṛtam anveti kartāraṃ nānyam ṛcchati / (41.1)
Par.?
karmaṇā tena pāpena lipyate nūnam īśvaraḥ // (41.2)
Par.?
atha karma kṛtaṃ pāpaṃ na cetkartāram ṛcchati / (42.1)
Par.?
kāraṇaṃ balam eveha janāñśocāmi durbalān // (42.2)
Par.?
Duration=0.12203907966614 secs.