Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2467
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
nedaṃ kṛcchram anuprāpto bhavān syād vasudhādhipa / (1.2) Par.?
yadyahaṃ dvārakāyāṃ syāṃ rājan saṃnihitaḥ purā // (1.3) Par.?
āgaccheyam ahaṃ dyūtam anāhūto 'pi kauravaiḥ / (2.1) Par.?
āmbikeyena durdharṣa rājñā duryodhanena ca // (2.2) Par.?
vārayeyam ahaṃ dyūtaṃ bahūn doṣān pradarśayan / (3.1) Par.?
bhīṣmadroṇau samānāyya kṛpaṃ vāhlīkam eva ca // (3.2) Par.?
vaicitravīryaṃ rājānam alaṃ dyūtena kaurava / (4.1) Par.?
putrāṇāṃ tava rājendra tvannimittam iti prabho // (4.2) Par.?
tatra vakṣyāmy ahaṃ doṣān yair bhavān avaropitaḥ / (5.1) Par.?
vīrasenasuto yaiś ca rājyāt prabhraṃśitaḥ purā // (5.2) Par.?
abhakṣitavināśaṃ ca devanena viśāṃ pate / (6.1) Par.?
sātatyaṃ ca prasaṅgasya varṇayeyaṃ yathātatham // (6.2) Par.?
striyo 'kṣā mṛgayā pānam etat kāmasamutthitam / (7.1) Par.?
vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraśyate śriyaḥ // (7.2) Par.?
tatra sarvatra vaktavyaṃ manyante śāstrakovidāḥ / (8.1) Par.?
viśeṣataś ca vaktavyaṃ dyūte paśyanti tadvidaḥ // (8.2) Par.?
ekāhnā dravyanāśo 'tra dhruvaṃ vyasanam eva ca / (9.1) Par.?
abhuktanāśaś cārthānāṃ vākpāruṣyaṃ ca kevalam // (9.2) Par.?
etac cānyac ca kauravya prasaṅgi kaṭukodayam / (10.1) Par.?
dyūte brūyāṃ mahābāho samāsādyāmbikāsutam // (10.2) Par.?
evam ukto yadi mayā gṛhṇīyād vacanaṃ mama / (11.1) Par.?
anāmayaṃ syād dharmasya kurūṇāṃ kurunandana // (11.2) Par.?
na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ / (12.1) Par.?
pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam // (12.2) Par.?
athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ / (13.1) Par.?
sabhāsadaś ca tān sarvān bhedayeyaṃ durodarān // (13.2) Par.?
asāṃnidhyaṃ tu kauravya mamānarteṣvabhūt tadā / (14.1) Par.?
yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam // (14.2) Par.?
so 'ham etya kuruśreṣṭha dvārakāṃ pāṇḍunandana / (15.1) Par.?
aśrauṣaṃ tvāṃ vyasaninaṃ yuyudhānād yathātatham // (15.2) Par.?
śrutvaiva cāhaṃ rājendra paramodvignamānasaḥ / (16.1) Par.?
tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate // (16.2) Par.?
aho kṛcchram anuprāptāḥ sarve sma bharatarṣabha / (17.1) Par.?
ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ // (17.2) Par.?
Duration=0.096378087997437 secs.