UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2496
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
draupadyuvāca / (1.1)
Par.?
nāvamanye na garhe ca dharmaṃ pārtha kathaṃcana / (1.2)
Par.?
īśvaraṃ kuta evāham avamaṃsye prajāpatim // (1.3)
Par.?
ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata / (2.1)
Par.?
bhūyaś ca vilapiṣyāmi sumanās tannibodha me // (2.2)
Par.?
karma khalviha kartavyaṃ jātenāmitrakarśana / (3.1)
Par.?
akarmāṇo hi jīvanti sthāvarā netare janāḥ // (3.2)
Par.?
ā mātṛstanapānāc ca yāvacchayyopasarpaṇam / (4.1)
Par.?
jaṅgamāḥ karmaṇā vṛttim āpnuvanti yudhiṣṭhira // (4.2)
Par.?
jaṅgameṣu viśeṣeṇa manuṣyā bharatarṣabha / (5.1)
Par.?
icchanti karmaṇā vṛttim avāptuṃ pretya ceha ca // (5.2)
Par.?
utthānam abhijānanti sarvabhūtāni bhārata / (6.1)
Par.?
pratyakṣaṃ phalam aśnanti karmaṇāṃ lokasākṣikam // (6.2)
Par.?
paśyāmi svaṃ samutthānam upajīvanti jantavaḥ / (7.1)
Par.?
api dhātā vidhātā ca yathāyam udake bakaḥ // (7.2)
Par.?
svakarma kuru mā glāsīḥ karmaṇā bhava daṃśitaḥ / (8.1)
Par.?
kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā // (8.2)
Par.?
tasya cāpi bhavet kāryaṃ vivṛddhau rakṣaṇe tathā / (9.1)
Par.?
bhakṣyamāṇo hyanāvāpaḥ kṣīyate himavān api // (9.2)
Par.?
utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi / (10.1)
Par.?
api cāpyaphalaṃ karma paśyāmaḥ kurvato janān / (10.2)
Par.?
nānyathā hyabhijānanti vṛttiṃ loke kathaṃcana // (10.3)
Par.?
yaśca diṣṭaparo loke yaścāyaṃ haṭhavādakaḥ / (11.1)
Par.?
ubhāvapasadāvetau karmabuddhiḥ praśasyate // (11.2)
Par.?
yo hi diṣṭam upāsīno nirviceṣṭaḥ sukhaṃ svapet / (12.1)
Par.?
avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi // (12.2)
Par.?
tathaiva haṭhabuddhir yaḥ śaktaḥ karmaṇyakarmakṛt / (13.1)
Par.?
āsīta na ciraṃ jīved anātha iva durbalaḥ // (13.2)
Par.?
akasmād api yaḥ kaścid arthaṃ prāpnoti pūruṣaḥ / (14.1)
Par.?
taṃ haṭheneti manyante sa hi yatno na kasyacit // (14.2)
Par.?
yaccāpi kiṃcit puruṣo diṣṭaṃ nāma labhatyuta / (15.1)
Par.?
daivena vidhinā pārtha tad daivam iti niścitam // (15.2)
Par.?
yat svayaṃ karmaṇā kiṃcit phalam āpnoti pūruṣaḥ / (16.1)
Par.?
pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tat pauruṣam iti smṛtam // (16.2)
Par.?
svabhāvataḥ pravṛtto 'nyaḥ prāpnoty arthān akāraṇāt / (17.1)
Par.?
tat svabhāvātmakaṃ viddhi phalaṃ puruṣasattama // (17.2)
Par.?
evaṃ haṭhācca daivācca svabhāvāt karmaṇas tathā / (18.1)
Par.?
yāni prāpnoti puruṣas tat phalaṃ pūrvakarmaṇaḥ // (18.2)
Par.?
dhātāpi hi svakarmaiva tais tair hetubhir īśvaraḥ / (19.1)
Par.?
vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām // (19.2)
Par.?
yaddhyayaṃ puruṣaḥ kiṃcit kurute vai śubhāśubham / (20.1)
Par.?
tad dhātṛvihitaṃ viddhi pūrvakarmaphalodayam // (20.2)
Par.?
kāraṇaṃ tasya deho 'yaṃ dhātuḥ karmaṇi karmaṇi / (21.1)
Par.?
sa yathā prerayaty enaṃ tathāyaṃ kurute 'vaśaḥ // (21.2)
Par.?
teṣu teṣu hi kṛtyeṣu viniyoktā maheśvaraḥ / (22.1)
Par.?
sarvabhūtāni kaunteya kārayatyavaśānyapi // (22.2)
Par.?
manasārthān viniścitya paścāt prāpnoti karmaṇā / (23.1)
Par.?
buddhipūrvaṃ svayaṃ dhīraḥ puruṣas tatra kāraṇam // (23.2)
Par.?
saṃkhyātuṃ naiva śakyāni karmāṇi puruṣarṣabha / (24.1)
Par.?
agāranagarāṇāṃ hi siddhiḥ puruṣahaitukī // (24.2)
Par.?
tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ / (25.1)
Par.?
dhiyā dhīro vijānīyād upāyaṃ cāsya siddhaye // (25.2)
Par.?
tataḥ pravartate paścāt karaṇeṣvasya siddhaye / (26.1)
Par.?
tāṃ siddhim upajīvanti karmaṇām iha jantavaḥ // (26.2)
Par.?
kuśalena kṛtaṃ karma kartrā sādhu viniścitam / (27.1)
Par.?
idaṃ tvakuśaleneti viśeṣād upalabhyate // (27.2)
Par.?
iṣṭāpūrtaphalaṃ na syān na śiṣyo na gurur bhavet / (28.1)
Par.?
puruṣaḥ karmasādhyeṣu syācced ayam akāraṇam // (28.2)
Par.?
kartṛtvād eva puruṣaḥ karmasiddhau praśasyate / (29.1)
Par.?
asiddhau nindyate cāpi karmanāśaḥ kathaṃ tviha // (29.2)
Par.?
sarvam eva haṭhenaike diṣṭenaike vadantyuta / (30.1)
Par.?
puruṣaprayatnajaṃ kecit traidham etan nirucyate // (30.2)
Par.?
na caivaitāvatā kāryaṃ manyanta iti cāpare / (31.1)
Par.?
asti sarvam adṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ / (31.2)
Par.?
dṛśyate hi haṭhāccaiva diṣṭāccārthasya saṃtatiḥ // (31.3)
Par.?
kiṃcid daivāddhaṭhāt kiṃcit kiṃcid eva svakarmataḥ / (32.1)
Par.?
puruṣaḥ phalam āpnoti caturthaṃ nātra kāraṇam // (32.2)
Par.?
kuśalāḥ pratijānanti ye tattvaviduṣo janāḥ // (33.1)
Par.?
tathaiva dhātā bhūtānām iṣṭāniṣṭaphalapradaḥ / (34.1)
Par.?
yadi na syān na bhūtānāṃ kṛpaṇo nāma kaścana // (34.2)
Par.?
yaṃ yam artham abhiprepsuḥ kurute karma pūruṣaḥ / (35.1)
Par.?
tat tat saphalam eva syād yadi na syāt purākṛtam // (35.2)
Par.?
tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ / (36.1)
Par.?
tathaivānarthasiddhiṃ ca yathā lokās tathaiva te // (36.2)
Par.?
kartavyaṃ tveva karmeti manor eṣa viniścayaḥ / (37.1)
Par.?
ekāntena hyanīho 'yaṃ parābhavati pūruṣaḥ // (37.2)
Par.?
kurvato hi bhavatyeva prāyeṇeha yudhiṣṭhira / (38.1)
Par.?
ekāntaphalasiddhiṃ tu na vindatyalasaḥ kvacit // (38.2)
Par.?
asaṃbhave tvasya hetuḥ prāyaścittaṃ tu lakṣyate / (39.1)
Par.?
kṛte karmaṇi rājendra tathānṛṇyam avāpyate // (39.2)
Par.?
alakṣmīr āviśaty enaṃ śayānam alasaṃ naram / (40.1)
Par.?
niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtim upāśnute // (40.2)
Par.?
anarthaṃ saṃśayāvasthaṃ vṛṇvate muktasaṃśayāḥ / (41.1)
Par.?
dhīrā narāḥ karmaratā na tu niḥsaṃśayaṃ kvacit // (41.2)
Par.?
ekāntena hyanartho 'yaṃ vartate 'smāsu sāmpratam / (42.1)
Par.?
na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite // (42.2)
Par.?
athavā siddhir eva syān mahimā tu tathaiva te / (43.1)
Par.?
vṛkodarasya bībhatsor bhrātroś ca yamayor api // (43.2)
Par.?
anyeṣāṃ karma saphalam asmākam api vā punaḥ / (44.1)
Par.?
viprakarṣeṇa budhyeta kṛtakarmā yathā phalam // (44.2)
Par.?
pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapatyuta / (45.1)
Par.?
āste 'tha karṣakas tūṣṇīṃ parjanyas tatra kāraṇam // (45.2)
Par.?
vṛṣṭiś cen nānugṛhṇīyād anenās tatra karṣakaḥ / (46.1)
Par.?
yad anyaḥ puruṣaḥ kuryāt kṛtaṃ tat sakalaṃ mayā // (46.2)
Par.?
tacced aphalam asmākaṃ nāparādho 'sti naḥ kvacit / (47.1)
Par.?
iti dhīro 'nvavekṣyaiva nātmānaṃ tatra garhayet // (47.2)
Par.?
kurvato nārthasiddhir me bhavatīti ha bhārata / (48.1)
Par.?
nirvedo nātra gantavyo dvāvetau hyasya karmaṇaḥ / (48.2)
Par.?
siddhir vāpyatha vāsiddhir apravṛttir ato 'nyathā // (48.3)
Par.?
bahūnāṃ samavāye hi bhāvānāṃ karma sidhyati / (49.1)
Par.?
guṇābhāve phalaṃ nyūnaṃ bhavatyaphalam eva vā / (49.2)
Par.?
anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta // (49.3)
Par.?
deśakālāvupāyāṃś ca maṅgalaṃ svasti vṛddhaye / (50.1)
Par.?
yunakti medhayā dhīro yathāśakti yathābalam // (50.2)
Par.?
apramattena tat kāryam upadeṣṭā parākramaḥ / (51.1)
Par.?
bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ // (51.2)
Par.?
yaṃ tu dhīro 'nvavekṣeta śreyāṃsaṃ bahubhir guṇaiḥ / (52.1)
Par.?
sāmnaivārthaṃ tato lipset karma cāsmai prayojayet // (52.2)
Par.?
vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira / (53.1)
Par.?
api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ // (53.2)
Par.?
utthānayuktaḥ satataṃ pareṣām antaraiṣaṇe / (54.1)
Par.?
ānṛṇyam āpnoti naraḥ parasyātmana eva ca // (54.2)
Par.?
na caivātmāvamantavyaḥ puruṣeṇa kadācana / (55.1)
Par.?
na hyātmaparibhūtasya bhūtir bhavati bhārata // (55.2)
Par.?
evaṃ saṃsthitikā siddhir iyaṃ lokasya bhārata / (56.1) Par.?
citrā siddhigatiḥ proktā kālāvasthāvibhāgataḥ // (56.2)
Par.?
brāhmaṇaṃ me pitā pūrvaṃ vāsayāmāsa paṇḍitam / (57.1)
Par.?
so 'smā artham imaṃ prāha pitre me bharatarṣabha // (57.2)
Par.?
nītiṃ bṛhaspatiproktāṃ bhrātṝn me 'grāhayat purā / (58.1)
Par.?
teṣāṃ sāṃkathyam aśrauṣam aham etat tadā gṛhe // (58.2)
Par.?
sa māṃ rājan karmavatīm āgatām āha sāntvayan / (59.1)
Par.?
śuśrūṣamāṇām āsīnāṃ pitur aṅke yudhiṣṭhira // (59.2)
Par.?
Duration=0.19105505943298 secs.