Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2469
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
vāsudeva mahābāho vistareṇa mahāmate / (1.2) Par.?
saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ // (1.3) Par.?
vāsudeva uvāca / (2.1) Par.?
hataṃ śrutvā mahābāho mayā śrautaśravaṃ nṛpam / (2.2) Par.?
upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm // (2.3) Par.?
arundhattāṃ suduṣṭātmā sarvataḥ pāṇḍunandana / (3.1) Par.?
śālvo vaihāyasaṃ cāpi tat puraṃ vyūhya viṣṭhitaḥ // (3.2) Par.?
tatrastho 'tha mahīpālo yodhayāmāsa tāṃ purīm / (4.1) Par.?
abhisāreṇa sarveṇa tatra yuddham avartata // (4.2) Par.?
purī samantād vihitā sapatākā satoraṇā / (5.1) Par.?
sacakrā sahuḍā caiva sayantrakhanakā tathā // (5.2) Par.?
sopatalpapratolīkā sāṭṭāṭṭālakagopurā / (6.1) Par.?
sakacagrahaṇī caiva solkālātāvapothikā // (6.2) Par.?
soṣṭrikā bharataśreṣṭha sabherīpaṇavānakā / (7.1) Par.?
samittṛṇakuśā rājan saśataghnīkalāṅgalā // (7.2) Par.?
sabhuśuṇḍyaśmalaguḍā sāyudhā saparaśvadhā / (8.1) Par.?
lohacarmavatī cāpi sāgniḥ sahuḍaśṛṅgikā // (8.2) Par.?
śāstradṛṣṭena vidhinā saṃyuktā bharatarṣabha / (9.1) Par.?
dravyair anekair vividhair gadasāmboddhavādibhiḥ // (9.2) Par.?
puruṣaiḥ kuruśārdūla samarthaiḥ pratibādhane / (10.1) Par.?
abhikhyātakulair vīrair dṛṣṭavīryaiś ca saṃyuge // (10.2) Par.?
madhyamena ca gulmena rakṣitā sārasaṃjñitā / (11.1) Par.?
utkṣiptagulmaiśca tathā hayaiś caiva padātibhiḥ // (11.2) Par.?
āghoṣitaṃ ca nagare na pātavyā sureti ha / (12.1) Par.?
pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ // (12.2) Par.?
pramatteṣvabhighātaṃ hi kuryācchālvo narādhipaḥ / (13.1) Par.?
iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ // (13.2) Par.?
ānartāś ca tathā sarve naṭanartakagāyanāḥ / (14.1) Par.?
bahir vivāsitāḥ sarve rakṣadbhir vittasaṃcayān // (14.2) Par.?
saṃkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ / (15.1) Par.?
parikhāś cāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ // (15.2) Par.?
udapānāḥ kuruśreṣṭha tathaivāpyambarīṣakāḥ / (16.1) Par.?
samantāt krośamātraṃ ca kāritā viṣamā ca bhūḥ // (16.2) Par.?
prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam / (17.1) Par.?
prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha // (17.2) Par.?
surakṣitaṃ suguptaṃ ca sarvāyudhasamanvitam / (18.1) Par.?
tat puraṃ bharataśreṣṭha yathendrabhavanaṃ tathā // (18.2) Par.?
na cāmudro 'bhiniryāti na cāmudraḥ praveśyate / (19.1) Par.?
vṛṣṇyandhakapure rājaṃstadā saubhasamāgame // (19.2) Par.?
anu rathyāsu sarvāsu catvareṣu ca kaurava / (20.1) Par.?
balaṃ babhūva rājendra prabhūtagajavājimat // (20.2) Par.?
dattavetanabhaktaṃ ca dattāyudhaparicchadam / (21.1) Par.?
kṛtāpadānaṃ ca tadā balam āsīn mahābhuja // (21.2) Par.?
na kupyavetanī kaścin na cātikrāntavetanī / (22.1) Par.?
nānugrahabhṛtaḥ kaścin na cādṛṣṭaparākramaḥ // (22.2) Par.?
evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ / (23.1) Par.?
āhukena suguptā ca rājñā rājīvalocana // (23.2) Par.?
Duration=0.1127622127533 secs.