Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2473
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
evam uktas tu kaunteya sūtaputras tadā mṛdhe / (1.2) Par.?
pradyumnam abravīcchlakṣṇaṃ madhuraṃ vākyam añjasā // (1.3) Par.?
na me bhayaṃ raukmiṇeya saṃgrāme yacchato hayān / (2.1) Par.?
yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃcid ato 'nyathā // (2.2) Par.?
āyuṣmann upadeśas tu sārathye vartatāṃ smṛtaḥ / (3.1) Par.?
sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ // (3.2) Par.?
tvaṃ hi śālvaprayuktena pattriṇābhihato bhṛśam / (4.1) Par.?
kaśmalābhihato vīra tato 'ham apayātavān // (4.2) Par.?
sa tvaṃ sātvatamukhyādya labdhasaṃjño yadṛcchayā / (5.1) Par.?
paśya me hayasaṃyāne śikṣāṃ keśavanandana // (5.2) Par.?
dārukeṇāham utpanno yathāvac caiva śikṣitaḥ / (6.1) Par.?
vītabhīḥ praviśāmyetāṃ śālvasya mahatīṃ camūm // (6.2) Par.?
evam uktvā tato vīra hayān saṃcodya saṃgare / (7.1) Par.?
raśmibhiś ca samudyamya javenābhyapatat tadā // (7.2) Par.?
maṇḍalāni vicitrāṇi yamakānītarāṇi ca / (8.1) Par.?
savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ // (8.2) Par.?
pratodenāhatā rājan raśmibhiś ca samudyatāḥ / (9.1) Par.?
utpatanta ivākāśaṃ vibabhus te hayottamāḥ // (9.2) Par.?
te hastalāghavopetaṃ vijñāya nṛpa dārukim / (10.1) Par.?
dahyamānā iva tadā paspṛśuś caraṇair mahīm // (10.2) Par.?
so 'pasavyāṃ camūṃ tasya śālvasya bharatarṣabha / (11.1) Par.?
cakāra nātiyatnena tad adbhutam ivābhavat // (11.2) Par.?
amṛṣyamāṇo 'pasavyaṃ pradyumnena sa saubharāṭ / (12.1) Par.?
yantāram asya sahasā tribhir bāṇaiḥ samarpayat // (12.2) Par.?
dārukasya sutas taṃ tu bāṇavegam acintayan / (13.1) Par.?
bhūya eva mahābāho prayayau hayasaṃmataḥ // (13.2) Par.?
tato bāṇān bahuvidhān punar eva sa saubharāṭ / (14.1) Par.?
mumoca tanaye vīre mama rukmiṇinandane // (14.2) Par.?
tān aprāptāñ śitair bāṇaiś cicheda paravīrahā / (15.1) Par.?
raukmiṇeyaḥ smitaṃ kṛtvā darśayan hastalāghavam // (15.2) Par.?
chinnān dṛṣṭvā tu tān bāṇān pradyumnena sa saubharāṭ / (16.1) Par.?
āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjaccharān // (16.2) Par.?
prayujyamānam ājñāya daiteyāstraṃ mahābalaḥ / (17.1) Par.?
brahmāstreṇāntarā chittvā mumocānyān patatriṇaḥ // (17.2) Par.?
te tad astraṃ vidhūyāśu vivyadhū rudhirāśanāḥ / (18.1) Par.?
śirasyurasi vaktre ca sa mumoha papāta ca // (18.2) Par.?
tasmin nipatite kṣudre śālve bāṇaprapīḍite / (19.1) Par.?
raukmiṇeyo 'paraṃ bāṇaṃ saṃdadhe śatrunāśanam // (19.2) Par.?
tam arcitaṃ sarvadāśārhapūgair āśīrbhir arkajvalanaprakāśam / (20.1) Par.?
dṛṣṭvā śaraṃ jyām abhinīyamānaṃ babhūva hāhākṛtam antarikṣam // (20.2) Par.?
tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ / (21.1) Par.?
nāradaṃ preṣayāmāsuḥ śvasanaṃ ca mahābalam // (21.2) Par.?
tau raukmiṇeyam āgamya vaco 'brūtāṃ divaukasām / (22.1) Par.?
naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃcana // (22.2) Par.?
saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe / (23.1) Par.?
etasya hi śarasyājau nāvadhyo 'sti pumān kvacit // (23.2) Par.?
mṛtyur asya mahābāho raṇe devakinandanaḥ / (24.1) Par.?
kṛṣṇaḥ saṃkalpito dhātrā tan na mithyā bhaved iti // (24.2) Par.?
tataḥ paramasaṃhṛṣṭaḥ pradyumnaḥ śaram uttamam / (25.1) Par.?
saṃjahāra dhanuḥśreṣṭhāt tūṇe caiva nyaveśayat // (25.2) Par.?
tata utthāya rājendra śālvaḥ paramadurmanāḥ / (26.1) Par.?
vyapāyāt sabalas tūrṇaṃ pradyumnaśarapīḍitaḥ // (26.2) Par.?
sa dvārakāṃ parityajya krūro vṛṣṇibhir arditaḥ / (27.1) Par.?
saubham āsthāya rājendra divam ācakrame tadā // (27.2) Par.?
Duration=0.13644003868103 secs.