Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2474
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
ānartanagaraṃ muktaṃ tato 'ham agamaṃ tadā / (1.2) Par.?
mahākratau rājasūye nivṛtte nṛpate tava // (1.3) Par.?
apaśyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam / (2.1) Par.?
niḥsvādhyāyavaṣaṭkārāṃ nirbhūṣaṇavarastriyam // (2.2) Par.?
anabhijñeyarūpāṇi dvārakopavanāni ca / (3.1) Par.?
dṛṣṭvā śaṅkopapanno 'ham apṛcchaṃ hṛdikātmajam // (3.2) Par.?
asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛśam / (4.1) Par.?
kim idaṃ naraśārdūla śrotum icchāmahe vayam // (4.2) Par.?
evam uktas tu sa mayā vistareṇedam abravīt / (5.1) Par.?
rodhaṃ mokṣaṃ ca śālvena hārdikyo rājasattama // (5.2) Par.?
tato 'haṃ kauravaśreṣṭha śrutvā sarvam aśeṣataḥ / (6.1) Par.?
vināśe śālvarājasya tadaivākaravaṃ matim // (6.2) Par.?
tato 'haṃ bharataśreṣṭha samāśvāsya pure janam / (7.1) Par.?
rājānam āhukaṃ caiva tathaivānakadundubhim / (7.2) Par.?
sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā // (7.3) Par.?
apramādaḥ sadā kāryo nagare yādavarṣabhāḥ / (8.1) Par.?
śālvarājavināśāya prayātaṃ māṃ nibodhata // (8.2) Par.?
nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati / (9.1) Par.?
saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ / (9.2) Par.?
trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī // (9.3) Par.?
te mayāśvāsitā vīrā yathāvad bharatarṣabha / (10.1) Par.?
sarve mām abruvan hṛṣṭāḥ prayāhi jahi śātravān // (10.2) Par.?
taiḥ prahṛṣṭātmabhir vīrair āśīrbhir abhinanditaḥ / (11.1) Par.?
vācayitvā dvijaśreṣṭhān praṇamya śirasāhukam // (11.2) Par.?
sainyasugrīvayuktena rathenānādayan diśaḥ / (12.1) Par.?
pradhmāpya śaṅkhapravaraṃ pāñcajanyam ahaṃ nṛpa // (12.2) Par.?
prayāto 'smi naravyāghra balena mahatā vṛtaḥ / (13.1) Par.?
kᄆptena caturaṅgeṇa balena jitakāśinā // (13.2) Par.?
samatītya bahūn deśān girīṃś ca bahupādapān / (14.1) Par.?
sarāṃsi saritaś caiva mārttikāvatam āsadam // (14.2) Par.?
tatrāśrauṣaṃ naravyāghra śālvaṃ nagaram antikāt / (15.1) Par.?
prayātaṃ saubham āsthāya tam ahaṃ pṛṣṭhato 'nvayām // (15.2) Par.?
tataḥ sāgaram āsādya kukṣau tasya mahormiṇaḥ / (16.1) Par.?
samudranābhyāṃ śālvo 'bhūt saubham āsthāya śatruhan // (16.2) Par.?
sa samālokya dūrānmāṃ smayann iva yudhiṣṭhira / (17.1) Par.?
āhvayāmāsa duṣṭātmā yuddhāyaiva muhur muhuḥ // (17.2) Par.?
tasya śārṅgavinirmuktair bahubhir marmabhedibhiḥ / (18.1) Par.?
puraṃ nāsādyata śarais tato māṃ roṣa āviśat // (18.2) Par.?
sa cāpi pāpaprakṛtir daiteyāpasado nṛpa / (19.1) Par.?
mayyavarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ // (19.2) Par.?
sainikān mama sūtaṃ ca hayāṃś ca samavākirat / (20.1) Par.?
acintayantas tu śarān vayaṃ yudhyāma bhārata // (20.2) Par.?
tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām / (21.1) Par.?
cikṣipuḥ samare vīrā mayi śālvapadānugāḥ // (21.2) Par.?
te hayān me rathaṃ caiva tadā dārukam eva ca / (22.1) Par.?
chādayāmāsur asurā bāṇair marmavibhedibhiḥ // (22.2) Par.?
na hayā na ratho vīra na yantā mama dārukaḥ / (23.1) Par.?
adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me // (23.2) Par.?
tato 'ham api kauravya śarāṇām ayutān bahūn / (24.1) Par.?
abhimantritānāṃ dhanuṣā divyena vidhinākṣipam // (24.2) Par.?
na tatra viṣayas tvāsīn mama sainyasya bhārata / (25.1) Par.?
khe viṣaktaṃ hi tat saubhaṃ krośamātra ivābhavat // (25.2) Par.?
tatas te prekṣakāḥ sarve raṅgavāṭa iva sthitāḥ / (26.1) Par.?
harṣayāmāsur uccair māṃ siṃhanādatalasvanaiḥ // (26.2) Par.?
matkārmukavinirmuktā dānavānāṃ mahāraṇe / (27.1) Par.?
aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva // (27.2) Par.?
tato halahalāśabdaḥ saubhamadhye vyavardhata / (28.1) Par.?
vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave // (28.2) Par.?
te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ / (29.1) Par.?
nadanto bhairavānnādānnipatanti sma dānavāḥ // (29.2) Par.?
tato gokṣīrakundendumṛṇālarajataprabham / (30.1) Par.?
jalajaṃ pāñcajanyaṃ vai prāṇenāham apūrayam // (30.2) Par.?
tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā / (31.1) Par.?
māyāyuddhena mahatā yodhayāmāsa māṃ yudhi // (31.2) Par.?
tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ / (32.1) Par.?
paṭṭiśāś ca bhuśuṇḍyaś ca prāpatannaniśaṃ mayi // (32.2) Par.?
tān ahaṃ māyayaivāśu pratigṛhya vyanāśayam / (33.1) Par.?
tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgair ayodhayat // (33.2) Par.?
tato 'bhavat tama iva prabhātam iva cābhavat / (34.1) Par.?
durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata // (34.2) Par.?
evaṃ māyāṃ vikurvāṇo yodhayāmāsa māṃ ripuḥ / (35.1) Par.?
vijñāya tad ahaṃ sarvaṃ māyayaiva vyanāśayam / (35.2) Par.?
yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ śaraiḥ // (35.3) Par.?
tato vyoma mahārāja śatasūryam ivābhavat / (36.1) Par.?
śatacandraṃ ca kaunteya sahasrāyutatārakam // (36.2) Par.?
tato nājñāyata tadā divārātraṃ tathā diśaḥ / (37.1) Par.?
tato 'haṃ moham āpannaḥ prajñāstraṃ samayojayam / (37.2) Par.?
tatas tad astram astreṇa vidhūtaṃ śaratūlavat // (37.3) Par.?
tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam / (38.1) Par.?
labdhālokaś ca rājendra punaḥ śatrum ayodhayam // (38.2) Par.?
Duration=0.21780109405518 secs.