UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2476
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1)
Par.?
tato 'haṃ bharataśreṣṭha pragṛhya ruciraṃ dhanuḥ / (1.2)
Par.?
śarair apātayaṃ saubhācchirāṃsi vibudhadviṣām // (1.3)
Par.?
śarāṃś cāśīviṣākārān ūrdhvagāṃs tigmatejasaḥ / (2.1)
Par.?
apraiṣaṃ śālvarājāya śārṅgamuktān suvāsasaḥ // (2.2)
Par.?
tato nādṛśyata tadā saubhaṃ kurukulodvaha / (3.1)
Par.?
antarhitaṃ māyayābhūt tato 'haṃ vismito 'bhavam // (3.2)
Par.?
atha dānavasaṃghās te vikṛtānanamūrdhajāḥ / (4.1)
Par.?
udakrośan mahārāja viṣṭhite mayi bhārata // (4.2)
Par.?
tato 'straṃ śabdasāhaṃ vai tvaramāṇo mahāhave / (5.1)
Par.?
ayojayaṃ tadvadhāya tataḥ śabda upāramat // (5.2)
Par.?
hatās te dānavāḥ sarve yaiḥ sa śabda udīritaḥ / (6.1)
Par.?
śarair ādityasaṃkāśair jvalitaiḥ śabdasādhanaiḥ // (6.2)
Par.?
tasminn uparate śabde punar evānyato 'bhavat / (7.1)
Par.?
śabdo 'paro mahārāja tatrāpi prāharaṃ śarān // (7.2)
Par.?
evaṃ daśa diśaḥ sarvās tiryag ūrdhvaṃ ca bhārata / (8.1)
Par.?
nādayāmāsur asurās te cāpi nihatā mayā // (8.2)
Par.?
tataḥ prāgjyotiṣaṃ gatvā punar eva vyadṛśyata / (9.1)
Par.?
saubhaṃ kāmagamaṃ vīra mohayan mama cakṣuṣī // (9.2)
Par.?
tato lokāntakaraṇo dānavo vānarākṛtiḥ / (10.1)
Par.?
śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot // (10.2)
Par.?
so 'haṃ parvatavarṣeṇa vadhyamānaḥ samantataḥ / (11.1)
Par.?
valmīka iva rājendra parvatopacito 'bhavam // (11.2)
Par.?
tato 'haṃ parvatacitaḥ sahayaḥ sahasārathiḥ / (12.1)
Par.?
aprakhyātim iyāṃ rājan sadhvajaḥ parvataiś citaḥ // (12.2)
Par.?
tato vṛṣṇipravīrā ye mamāsan sainikās tadā / (13.1)
Par.?
te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ // (13.2)
Par.?
tato hāhākṛtaṃ sarvam abhūt kila viśāṃ pate / (14.1)
Par.?
dyauś ca bhūmiś ca khaṃ caivādṛśyamāne tathā mayi // (14.2) Par.?
tato viṣaṇṇamanaso mama rājan suhṛjjanāḥ / (15.1)
Par.?
ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ // (15.2)
Par.?
dviṣatāṃ ca praharṣo 'bhūd ārtiś cādviṣatām api / (16.1)
Par.?
evaṃ vijitavān vīra paścād aśrauṣam acyuta // (16.2)
Par.?
tato 'ham astraṃ dayitaṃ sarvapāṣāṇabhedanam / (17.1)
Par.?
vajram udyamya tān sarvān parvatān samaśātayam // (17.2)
Par.?
tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ / (18.1)
Par.?
hayā mama mahārāja vepamānā ivābhavan // (18.2)
Par.?
meghajālam ivākāśe vidāryābhyuditaṃ ravim / (19.1)
Par.?
dṛṣṭvā māṃ bāndhavāḥ sarve harṣam āhārayan punaḥ // (19.2)
Par.?
tato mām abravīt sūtaḥ prāñjaliḥ praṇato nṛpa / (20.1)
Par.?
sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam // (20.2)
Par.?
alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara / (21.1)
Par.?
mārdavaṃ sakhitāṃ caiva śālvād adya vyapāhara // (21.2)
Par.?
jahi śālvaṃ mahābāho mainaṃ jīvaya keśava / (22.1)
Par.?
sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan // (22.2)
Par.?
na śatrur avamantavyo durbalo 'pi balīyasā / (23.1)
Par.?
yo 'pi syāt pīṭhagaḥ kaścit kiṃ punaḥ samare sthitaḥ // (23.2)
Par.?
sa tvaṃ puruṣaśārdūla sarvayatnair imaṃ prabho / (24.1)
Par.?
jahi vṛṣṇikulaśreṣṭha mā tvāṃ kālo 'tyagāt punaḥ // (24.2)
Par.?
naiṣa mārdavasādhyo vai mato nāpi sakhā tava / (25.1)
Par.?
yena tvaṃ yodhito vīra dvārakā cāvamarditā // (25.2)
Par.?
evamādi tu kaunteya śrutvāhaṃ sārather vacaḥ / (26.1)
Par.?
tattvam etad iti jñātvā yuddhe matim adhārayam // (26.2)
Par.?
vadhāya śālvarājasya saubhasya ca nipātane / (27.1)
Par.?
dārukaṃ cābruvaṃ vīra muhūrtaṃ sthīyatām iti // (27.2)
Par.?
tato 'pratihataṃ divyam abhedyam ativīryavat / (28.1)
Par.?
āgneyam astraṃ dayitaṃ sarvasāhaṃ mahāprabham // (28.2)
Par.?
yakṣāṇāṃ rākṣasānāṃ ca dānavānāṃ ca saṃyuge / (29.1)
Par.?
rājñāṃ ca pratilomānāṃ bhasmāntakaraṇaṃ mahat // (29.2)
Par.?
kṣurāntam amalaṃ cakraṃ kālāntakayamopamam / (30.1)
Par.?
abhimantryāham atulaṃ dviṣatāṃ ca nibarhaṇam // (30.2)
Par.?
jahi saubhaṃ svavīryeṇa ye cātra ripavo mama / (31.1)
Par.?
ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā // (31.2)
Par.?
rūpaṃ sudarśanasyāsīd ākāśe patatas tadā / (32.1)
Par.?
dvitīyasyeva sūryasya yugānte pariviṣyataḥ // (32.2)
Par.?
tat samāsādya nagaraṃ saubhaṃ vyapagatatviṣam / (33.1)
Par.?
madhyena pāṭayāmāsa krakaco dārvivocchritam // (33.2)
Par.?
dvidhā kṛtaṃ tataḥ saubhaṃ sudarśanabalāddhatam / (34.1)
Par.?
maheśvaraśaroddhūtaṃ papāta tripuraṃ yathā // (34.2)
Par.?
tasmin nipatite saubhe cakram āgāt karaṃ mama / (35.1)
Par.?
punaś coddhūya vegena śālvāyety aham abruvam // (35.2)
Par.?
tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave / (36.1)
Par.?
dvidhā cakāra sahasā prajajvāla ca tejasā // (36.2)
Par.?
tasmin nipatite vīre dānavās trastacetasaḥ / (37.1)
Par.?
hāhābhūtā diśo jagmur arditā mama sāyakaiḥ // (37.2)
Par.?
tato 'haṃ samavasthāpya rathaṃ saubhasamīpataḥ / (38.1)
Par.?
śaṅkhaṃ pradhmāpya harṣeṇa suhṛdaḥ paryaharṣayam // (38.2)
Par.?
tan meruśikharākāraṃ vidhvastāṭṭālagopuram / (39.1)
Par.?
dahyamānam abhiprekṣya striyas tāḥ sampradudruvuḥ // (39.2)
Par.?
evaṃ nihatya samare śālvaṃ saubhaṃ nipātya ca / (40.1)
Par.?
ānartān punar āgamya suhṛdāṃ prītim āvaham // (40.2)
Par.?
etasmāt kāraṇād rājan nāgamaṃ nāgasāhvayam / (41.1)
Par.?
yady agāṃ paravīraghna na hi jīvet suyodhanaḥ // (41.2)
Par.?
vaiśampāyana uvāca / (42.1)
Par.?
evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ / (42.2)
Par.?
āmantrya prayayau dhīmān pāṇḍavān madhusūdanaḥ // (42.3)
Par.?
abhivādya mahābāhur dharmarājaṃ yudhiṣṭhiram / (43.1)
Par.?
rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ // (43.2)
Par.?
subhadrām abhimanyuṃ ca ratham āropya kāñcanam / (44.1)
Par.?
āruroha rathaṃ kṛṣṇaḥ pāṇḍavair abhipūjitaḥ // (44.2)
Par.?
sainyasugrīvayuktena rathenādityavarcasā / (45.1)
Par.?
dvārakāṃ prayayau kṛṣṇaḥ samāśvāsya yudhiṣṭhiram // (45.2)
Par.?
tataḥ prayāte dāśārhe dhṛṣṭadyumno 'pi pārṣataḥ / (46.1)
Par.?
draupadeyān upādāya prayayau svapuraṃ tadā // (46.2)
Par.?
dhṛṣṭaketuḥ svasāraṃ ca samādāyātha cedirāṭ / (47.1)
Par.?
jagāma pāṇḍavān dṛṣṭvā ramyāṃ śuktimatīṃ purīm // (47.2)
Par.?
kekayāścāpy anujñātāḥ kaunteyenāmitaujasā / (48.1)
Par.?
āmantrya pāṇḍavān sarvān prayayus te 'pi bhārata // (48.2)
Par.?
brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ / (49.1)
Par.?
visṛjyamānāḥ subhṛśaṃ na tyajanti sma pāṇḍavān // (49.2)
Par.?
samavāyaḥ sa rājendra sumahādbhutadarśanaḥ / (50.1)
Par.?
āsīn mahātmanāṃ teṣāṃ kāmyake bharatarṣabha // (50.2)
Par.?
yudhiṣṭhiras tu viprāṃs tān anumānya mahāmanāḥ / (51.1)
Par.?
śaśāsa puruṣān kāle rathān yojayateti ha // (51.2)
Par.?
Duration=0.1709508895874 secs.