Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2477
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tasmin daśārhādhipatau prayāte yudhiṣṭhiro bhīmasenārjunau ca / (1.2) Par.?
yamau ca kṛṣṇā ca purohitaś ca rathān mahārhān paramāśvayuktān // (1.3) Par.?
āsthāya vīrāḥ sahitā vanāya pratasthire bhūtapatiprakāśāḥ / (2.1) Par.?
hiraṇyaniṣkān vasanāni gāś ca pradāya śikṣākṣaramantravidbhyaḥ // (2.2) Par.?
preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān / (3.1) Par.?
maurvīś ca yantrāṇi ca sāyakāṃś ca sarve samādāya jaghanyam īyuḥ // (3.2) Par.?
tatas tu vāsāṃsi ca rājaputryā dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca / (4.1) Par.?
tad indrasenas tvaritaṃ pragṛhya jaghanyam evopayayau rathena // (4.2) Par.?
tataḥ kuruśreṣṭham upetya paurāḥ pradakṣiṇaṃ cakrur adīnasattvāḥ / (5.1) Par.?
taṃ brāhmaṇāś cābhyavadan prasannā mukhyāś ca sarve kurujāṅgalānām // (5.2) Par.?
sa cāpi tān abhyavadat prasannaḥ sahaiva tair bhrātṛbhir dharmarājaḥ / (6.1) Par.?
tasthau ca tatrādhipatir mahātmā dṛṣṭvā janaughaṃ kurujāṅgalānām // (6.2) Par.?
piteva putreṣu sa teṣu bhāvaṃ cakre kurūṇām ṛṣabho mahātmā / (7.1) Par.?
te cāpi tasmin bharataprabarhe tadā babhūvuḥ pitarīva putrāḥ // (7.2) Par.?
tataḥ samāsādya mahājanaughāḥ kurupravīraṃ parivārya tasthuḥ / (8.1) Par.?
hā nātha hā dharma iti bruvanto hriyā ca sarve 'śrumukhā babhūvuḥ // (8.2) Par.?
varaḥ kurūṇām adhipaḥ prajānāṃ piteva putrān apahāya cāsmān / (9.1) Par.?
paurān imāñjānapadāṃś ca sarvān hitvā prayātaḥ kva nu dharmarājaḥ // (9.2) Par.?
dhig dhārtarāṣṭraṃ sunṛśaṃsabuddhiṃ sasaubalaṃ pāpamatiṃ ca karṇam / (10.1) Par.?
anartham icchanti narendra pāpā ye dharmanityasya satas tavogrāḥ // (10.2) Par.?
svayaṃ niveśyāpratimaṃ mahātmā puraṃ mahad devapuraprakāśam / (11.1) Par.?
śatakratuprastham amoghakarmā hitvā prayātaḥ kva nu dharmarājaḥ // (11.2) Par.?
cakāra yām apratimāṃ mahātmā sabhāṃ mayo devasabhāprakāśām / (12.1) Par.?
tāṃ devaguptām iva devamāyāṃ hitvā prayātaḥ kva nu dharmarājaḥ // (12.2) Par.?
tān dharmakāmārthavid uttamaujā bībhatsur uccaiḥ sahitān uvāca / (13.1) Par.?
ādāsyate vāsam imaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi // (13.2) Par.?
dvijātimukhyāḥ sahitāḥ pṛthak ca bhavadbhir āsādya tapasvinaś ca / (14.1) Par.?
prasādya dharmārthavidaś ca vācyā yathārthasiddhiḥ paramā bhavennaḥ // (14.2) Par.?
ity evam ukte vacane 'rjunena te brāhmaṇāḥ sarvavarṇāś ca rājan / (15.1) Par.?
mudābhyanandan sahitāś ca cakruḥ pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham // (15.2) Par.?
āmantrya pārthaṃ ca vṛkodaraṃ ca dhanaṃjayaṃ yājñasenīṃ yamau ca / (16.1) Par.?
pratasthire rāṣṭram apetaharṣā yudhiṣṭhireṇānumatā yathāsvam // (16.2) Par.?
Duration=0.0830078125 secs.