Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2481
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tat kānanaṃ prāpya narendraputrāḥ sukhocitā vāsam upetya kṛcchram / (1.2) Par.?
vijahrur indrapratimāḥ śiveṣu sarasvatīśālavaneṣu teṣu // (1.3) Par.?
yatīṃś ca sarvān sa munīṃś ca rājā tasmin vane mūlaphalair udagraiḥ / (2.1) Par.?
dvijātimukhyān ṛṣabhaḥ kurūṇāṃ saṃtarpayāmāsa mahānubhāvaḥ // (2.2) Par.?
iṣṭīś ca pitryāṇi tathāgriyāṇi mahāvane vasatāṃ pāṇḍavānām / (3.1) Par.?
purohitaḥ sarvasamṛddhatejāś cakāra dhaumyaḥ pitṛvat kurūṇām // (3.2) Par.?
apetya rāṣṭrādvasatāṃ tu teṣām ṛṣiḥ purāṇo 'tithir ājagāma / (4.1) Par.?
tam āśramaṃ tīvrasamṛddhatejā mārkaṇḍeyaḥ śrīmatāṃ pāṇḍavānām // (4.2) Par.?
sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ yudhiṣṭhiraṃ bhīmasenārjunau ca / (5.1) Par.?
saṃsmṛtya rāmaṃ manasā mahātmā tapasvimadhye 'smayatāmitaujāḥ // (5.2) Par.?
taṃ dharmarājo vimanā ivābravīt sarve hriyā santi tapasvino 'mī / (6.1) Par.?
bhavān idaṃ kiṃ smayatīva hṛṣṭas tapasvināṃ paśyatāṃ mām udīkṣya // (6.2) Par.?
mārkaṇḍeya uvāca / (7.1) Par.?
na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ / (7.2) Par.?
tavāpadaṃ tvadya samīkṣya rāmaṃ satyavrataṃ dāśarathiṃ smarāmi // (7.3) Par.?
sa cāpi rājā saha lakṣmaṇena vane nivāsaṃ pitur eva śāsanāt / (8.1) Par.?
dhanvī caran pārtha purā mayaiva dṛṣṭo girer ṛṣyamūkasya sānau // (8.2) Par.?
sahasranetrapratimo mahātmā mayasya jetā namuceś ca hantā / (9.1) Par.?
pitur nideśād anaghaḥ svadharmaṃ vane vāsaṃ dāśarathiś cakāra // (9.2) Par.?
sa cāpi śakrasya samaprabhāvo mahānubhāvaḥ samareṣvajeyaḥ / (10.1) Par.?
vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam // (10.2) Par.?
nṛpāś ca nābhāgabhagīrathādayo mahīm imāṃ sāgarāntāṃ vijitya / (11.1) Par.?
satyena te 'pyajayaṃs tāta lokānneśe balasyeti cared adharmam // (11.2) Par.?
alarkam āhur naravarya santaṃ satyavrataṃ kāśikarūṣarājam / (12.1) Par.?
vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam // (12.2) Par.?
dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ / (13.1) Par.?
saptarṣayaḥ pārtha divi prabhānti neśe balasyeti cared adharmam // (13.2) Par.?
mahābalān parvatakūṭamātrān viṣāṇinaḥ paśya gajān narendra / (14.1) Par.?
sthitān nideśe naravarya dhātur neśe balasyeti cared adharmam // (14.2) Par.?
sarvāṇi bhūtāni narendra paśya yathā yathāvad vihitaṃ vidhātrā / (15.1) Par.?
svayonitas tat kurute prabhāvān neśe balasyeti cared adharmam // (15.2) Par.?
satyena dharmeṇa yathārhavṛttyā hriyā tathā sarvabhūtānyatītya / (16.1) Par.?
yaśaś ca tejaś ca tavāpi dīptaṃ vibhāvasor bhāskarasyeva pārtha // (16.2) Par.?
yathāpratijñaṃ ca mahānubhāva kṛcchraṃ vane vāsam imaṃ niruṣya / (17.1) Par.?
tataḥ śriyaṃ tejasā svena dīptām ādāsyase pārthiva kauravebhyaḥ // (17.2) Par.?
vaiśampāyana uvāca / (18.1) Par.?
tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ / (18.2) Par.?
āmantrya dhaumyaṃ sahitāṃś ca pārthāṃs tataḥ pratasthe diśam uttarāṃ saḥ // (18.3) Par.?
Duration=0.11442804336548 secs.